प्रथमोऽध्यायः १
मनुमेकाग्रमासीनमभिगम्य महर्षयः ।
प्रतिपूज्य
यथान्यायमिदं वचनमब्रुवन् ॥१.१॥
भगवन्
सर्ववर्णानां यथावदनुपूर्वशः ।
अन्तरप्रभवानां
च धर्मान्नो वक्तुमर्हसि ॥१.२॥
त्वमेको ह्यस्य सर्वस्य विधानस्य स्वयम्भुवः ।
अचिन्त्यस्याप्रमेयस्य
कार्यतत्त्वार्थवित्प्रभो ॥१.३॥
स तैः पृष्टस्तथा सम्यगमितोजा महात्मभिः ।
प्रत्युवाचार्च्य
तान् सर्वान् महर्षींश्रूयतामिति ॥१.४॥
आसीदिदं तमोभूतमप्रज्ञातमलक्षणम् ।
अप्रतर्क्यमविज्ञेयं
प्रसुप्तमिव सर्वतः ॥१.५॥
ततः स्वयम्भूर्भगवानव्यक्तो व्यञ्जयन्निदम् ।
महाभूतादि वृत्तोजाः
प्रादुरासीत्तमोनुदः ॥१.६॥
योऽसावतीन्द्रियग्राह्यः सूक्ष्मोऽव्यक्तः सनातनः ।
सर्वभूतमयोऽचिन्त्यः स एव स्वयमुद्बभौ ॥१.७॥
सोऽभिध्याय शरीरात्स्वात्सिसृक्षुर्विविधाः प्रजाः ।
अप एव
ससर्जादौ तासु वीर्यमवासृजत् ॥१.८॥
तदण्डमभवद्धैमं सहस्रांशुसमप्रभम् ।
तस्मिञ्जज्ञे
स्वयं ब्रह्मा सर्वलोकपितामहः ॥१.९॥
आपो नारा इति प्रोक्ता आपो वै नरसूनवः ।
ता यदस्यायनं
पूर्वं तेन नारायणः स्मृतः ॥१.१०॥
यत्तत्कारणमव्यक्तं नित्यं सदसदात्मकम् ।
तद्विसृष्टः स
पुरुषो लोके ब्रह्मैति कीर्त्यते ॥१.११॥
तस्मिन्नण्डे स भगवानुषित्वा परिवत्सरम् ।
स्वयमेवात्मनो
ध्यानात्तदण्डमकरोद्द्विधा ॥१.१२॥
ताभ्यां स
शकलाभ्यां च दिवं भूमिं च निर्ममे ।
मध्ये व्योम
दिशश्चाष्टावपां स्थानं च शाश्वतम् ॥१.१३॥
उद्बबर्हात्मनश्चैव मनः सदसदात्मकम् ।
मनसश्चाप्यहङ्कारमभिमन्तारमीश्वरम्
॥१.१४॥
महान्तमेव चात्मानं सर्वाणि त्रिगुणानि च ।
विषयाणां ग्रहीतॄणि
शनैः पञ्चैन्द्रियाणि च ॥१.१५॥
तेषां त्ववयवान् सूक्ष्मान् षण्णामप्यमितौजसाम् ।
संनिवेश्यात्ममात्रासु
सर्वभूतानि निर्ममे ॥१.१६॥
यन् मूर्त्यवयवाः सूक्ष्मास्तानीमान्याश्रयन्ति षट् ।
तस्माच्छरीरमित्याहुस्तस्य
मूर्तिं मनीषिणः ॥१.१७॥
तदाविशन्ति भूतानि महान्ति सह कर्मभिः ।
मनश्चावयवैः
सूक्ष्मैः सर्वभूतकृदव्ययम् ॥१.१८॥
तेषामिदं तु सप्तानां पुरुषाणां महौजसाम् ।
सूक्ष्माभ्यो
मूर्तिमात्राभ्यः सम्भवत्यव्ययाद्व्ययम् ॥१.१९॥
आद्याद्यस्य गुणं त्वेषामवाप्नोति परः परः ।
यो यो यावतिथश्चैषां
स स तावद्गुणः स्मृतः ॥१.२०॥
सर्वेषां तु स नामानि कर्माणि च पृथक्पृथक् ।
वेदशब्देभ्य
एवादौ पृथक्संस्थाश्च निर्ममे ॥१.२१॥
कर्मात्मनां च देवानां सोऽसृजत्प्राणिनां प्रभुः ।
साध्यानां च गणं
सूक्ष्मं यज्ञं चैव सनातनम् ॥१.२२॥
अग्निवायुरविभ्यस्तु त्रयं ब्रह्म सनातनम् ।
दुदोह यज्ञसिद्ध्यर्थं
ऋच्।यजुस्।सामलक्षणम् ॥१.२३॥
कालं कालविभक्तीश्च नक्षत्राणि ग्रहांस्तथा ।
सरितः सागरान्
शैलान् समानि विषमानि च ॥१.२४॥
तपो वाचं रतिं चैव कामं च क्रोधमेव च ।
सृष्टिं ससर्ज
चैवैमां स्रष्टुमिच्छन्निमाः प्रजाः ॥१.२५॥
कर्मणां च विवेकार्थं धर्माधर्मौ व्यवेचयत् ।
द्वन्द्वैरयोजयच्चैमाः
सुखदुःखादिभिः प्रजाः ॥१.२६॥
अण्व्यो मात्रा विनाशिन्यो दशार्धानां तु याः स्मृताः ।
ताभिः सार्धमिदं
सर्वं सम्भवत्यनुपूर्वशः ॥१.२७॥
यं तु कर्मणि यस्मिन् स न्ययुङ्क्त प्रथमं प्रभुः ।
स तदेव स्वयं
भेजे सृज्यमानः पुनः पुनः ॥१.२८॥
हिंस्राहिंस्रे मृदुक्रूरे धर्माधर्मावृतानृते ।
यद्यस्य सोऽदधात्सर्गे
तत्तस्य स्वयमाविशत् ॥१.२९॥
यथर्तुलिङ्गान्यर्तवः स्वयमेवर्तुपर्यये ।
स्वानि
स्वान्यभिपद्यन्ते तथा कर्माणि देहिनः ॥१.३०॥
लोकानां तु विवृद्ध्यर्थं मुखबाहूरुपादतः ।
ब्राह्मणं
क्षत्रियं वैश्यं शूद्रं च निरवर्तयत् ॥१.३१॥
द्विधा कृत्वाऽत्मनो देहमर्धेन पुरुषोऽभवत् ।
अर्धेन नारी
तस्यां स विराजमसृजत्प्रभु ॥१.३२॥
तपस्तप्त्वाऽसृजद्यं तु स स्वयं पुरुषो विराट् ।
तं मां
वित्तास्य सर्वस्य स्रष्टारं द्विजसत्तमाः ॥१.३३॥
अहं प्रजाः सिसृक्षुस्तु तपस्तप्त्वा सुदुश्चरम् ।
पतीन्
प्रजानामसृजं महर्षीनादितो दश ॥१.३४॥
मरीचिमत्र्यङ्गिरसौ पुलस्त्यं पुलहं क्रतुम् ।
प्रचेतसं
वसिष्ठं च भृगुं नारदमेव च ॥१.३५॥
एते मनूंस्तु सप्तान् यानसृजन् भूरितेजसः ।
देवान् देवनिकायांश्च
महर्षींश्चामितोजसः ॥१.३६॥
यक्षरक्षः पिशाचांश्च गन्धर्वाप्सरसोऽसुरान् ।
नागान् सर्पान् सुपर्णांश्च पितॄणांश्च पृथग्गणान् ॥१.३७॥
विद्युतोऽशनिमेघांश्च रोहितैन्द्रधनूंषि च ।
उल्कानिर्घातकेतूंश्च
ज्योतींष्युच्चावचानि च ॥१.३८॥
किन्नरान् वानरान् मत्स्यान् विविधांश्च विहङ्गमान् ।
पशून् मृगान्
मनुष्यांश्च व्यालांश्चोभयतोदतः ॥१.३९॥
कृमिकीटपतङ्गांश्च यूकामक्षिकमत्कुणम् ।
सर्वं च दंशमशकं स्थावरं च पृथग्विधम् ॥१.४०॥
एवमेतैरिदं सर्वं मन्नियोगान् महात्मभिः ।
यथाकर्म तपोयोगात्सृष्टं
स्थावरजङ्गमम् ॥१.४१॥
येषां तु यादृशं कर्म भूतानामिह कीर्तितम् ।
तत्तथा वोऽभिधास्यामि
क्रमयोगं च जन्मनि ॥१.४२॥
पशवश्च मृगाश्चैव व्यालाश्चोभयतोदतः ।
रक्षांसि च पिशाचाश्च मनुष्याश्च जरायुजाः ॥१.४३॥
अण्डजाः पक्षिणः सर्पा नक्रा मत्स्याश्च कच्छपाः ।
यानि
चैवं।प्रकाराणि स्थलजान्यौदकानि च ॥१.४४॥
स्वेदजं दंशमशकं यूकामक्षिकमत्कुणम् ।
ऊष्मणश्चोपजायन्ते
यच्चान्यत्किं चिदीदृशम् ॥१.४५॥
उद्भिज्जाः स्थावराः सर्वे बीजकाण्डप्ररोहिणः ।
ओषध्यः
फलपाकान्ता बहुपुष्पफलोपगाः ॥१.४६॥
अपुष्पाः फलवन्तो ये ते वनस्पतयः स्मृताः ।
पुष्पिणः
फलिनश्चैव वृक्षास्तूभयतः स्मृताः ॥१.४७॥
गुच्छगुल्मं तु विविधं तथैव तृणजातयः ।
बीजकाण्डरुहाण्येव
प्रताना वल्ल्य एव च ॥१.४८॥
तमसा बहुरूपेण वेष्टिताः कर्महेतुना ।
अन्तस्संज्ञा
भवन्त्येते सुखदुःखसमन्विताः ॥१.४९॥
एतदन्तास्तु गतयो ब्रह्माद्याः समुदाहृताः ।
घोरेऽस्मिन्
भूतसंसारे नित्यं सततयायिनि ॥१.५०॥
एवं सर्वं स सृष्ट्वैदं मां चाचिन्त्यपराक्रमः ।
आत्मन्यन्तर्दधे
भूयः कालं कालेन पीडयन् ॥१.५१॥
यदा स देवो जागर्ति तदेवं चेष्टते जगत् ।
यदा स्वपिति
शान्तात्मा तदा सर्वं निमीलति ॥१.५२॥
तस्मिन् स्वपिति तु स्वस्थे कर्मात्मानः शरीरिणः ।
स्वकर्मभ्यो
निवर्तन्ते मनश्च ग्लानिमृच्छति ॥१.५३॥
युगपत्तु प्रलीयन्ते यदा तस्मिन् महात्मनि ।
तदाऽयं
सर्वभूतात्मा सुखं स्वपिति निर्वृतः ॥१.५४॥
तमोऽयं तु समाश्रित्य चिरं तिष्ठति सैन्द्रियः ।
न च स्वं कुरुते
कर्म तदोत्क्रामति मूर्तितः ॥१.५५॥
यदाऽणुमात्रिको
भूत्वा बीजं स्थाणु चरिष्णु च ।
समाविशति
संसृष्टस्तदा मूर्तिं विमुञ्चति ॥१.५६॥
एवं स जाग्रत्स्वप्नाभ्यामिदं सर्वं चराचरम् ।
सञ्जीवयति
चाजस्रं प्रमापयति चाव्ययः ॥१.५७॥
इदं शास्त्रं तु कृत्वाऽसौ मामेव स्वयमादितः ।
विधिवद्ग्राहयामास
मरीच्यादींस्त्वहं मुनीन् ॥१.५८॥
एतद्वोऽयं भृगुः शास्त्रं श्रावयिष्यत्यशेषतः ।
एतधि मत्तोऽधिजगे
सर्वमेषोऽखिलं मुनिः ॥१.५९॥
ततस्तथा स तेनोक्तो महर्षिमनुना भृगुः ।
तानब्रवीदृषीन्
सर्वान् प्रीतात्मा श्रूयतामिति ॥१.६०॥
स्वायम्भुवस्यास्य मनोः षड्वंश्या मनवोऽपरे ।
सृष्टवन्तः
प्रजाः स्वाः स्वा महात्मानो महौजसः ॥१.६१॥
स्वारोचिषश्चोत्तमश्च तामसो रैवतस्तथा ।
चाक्षुषश्च
महातेजा विवस्वत्सुत एव च ॥१.६२॥
स्वायम्भुवाद्याः सप्तैते मनवो भूरितेजसः ।
स्वे स्वेऽन्तरे
सर्वमिदमुत्पाद्यापुश्चराचरम् ॥१.६३॥
निमेषा दश चाष्टौ च काष्ठा त्रिंशत्तु ताः कला ।
त्रिंशत्कला
मुहूर्तः स्यादहोरात्रं तु तावतः ॥१.६४॥
अहोरात्रे विभजते सूर्यो मानुषदैविके ।
रात्रिः
स्वप्नाय भूतानां चेष्टायै कर्मणामहः ॥१.६५॥
पित्र्ये रात्र्यहनी मासः प्रविभागस्तु पक्षयोः ।
कर्मचेष्टास्वहः
कृष्णः शुक्लः स्वप्नाय शर्वरी ॥१.६६॥
दैवे रात्र्यहनी वर्षं प्रविभागस्तयोः पुनः ।
अहस्तत्रोदगयनं
रात्रिः स्याद्दक्षिणायनम् ॥१.६७॥
ब्राह्मस्य तु क्षपाहस्य यत्प्रमाणं समासतः ।
एकैकशो
युगानां तु क्रमशस्तन्निबोधत ॥१.६८॥
चत्वार्याहुः सहस्राणि वर्षाणां तत्कृतं युगम् ।
तस्य तावत्शती
संध्या संध्यांशश्च तथाविधः ॥१.६९॥
इतरेषु ससंध्येषु ससंध्यांशेषु च त्रिषु ।
एकापायेन
वर्तन्ते सहस्राणि शतानि च ॥१.७०॥
यदेतत्परिसङ्ख्यातमादावेव चतुर्युगम् ।
एतद्द्वादशसाहस्रं
देवानां युगमुच्यते ॥१.७१॥
दैविकानां युगानां तु सहस्रं परिसङ्ख्यया ।
ब्राह्ममेकमहर्ज्ञेयं तावतीं रात्रिमेव च ॥१.७२॥
तद्वै युगसहस्रान्तं ब्राह्मं पुण्यमहर्विदुः ।
रात्रिं च
तावतीमेव तेऽहोरात्रविदो जनाः ॥१.७३॥
तस्य सोऽहर्निशस्यान्ते प्रसुप्तः प्रतिबुध्यते ।
प्रतिबुद्धश्च
सृजति मनः सदसदात्मकम् ॥१.७४॥
मनः सृष्टिं विकुरुते चोद्यमानं सिसृक्षया ।
आकाशं जायते
तस्मात्तस्य शब्दं गुणं विदुः ॥१.७५॥
आकाशात्तु विकुर्वाणात्सर्वगन्धवहः शुचिः ।
बलवाञ्जायते
वायुः स वै स्पर्शगुणो मतः ॥१.७६॥
वायोरपि विकुर्वाणाद्विरोचिष्णु तमोनुदम् ।
ज्योतिरुत्पद्यते
भास्वत्तद्रूपगुणमुच्यते ॥१.७७॥
ज्योतिषश्च विकुर्वाणादापो रसगुणाः स्मृताः ।
अद्भ्यो गन्धगुणा
भूमिरित्येषा सृष्टिरादितः ॥१.७८॥
यद्प्राग्द्वादशसाहस्रमुदितं दैविकं युगम् ।
तदेकसप्ततिगुणं
मन्वन्तरमिहोच्यते ॥१.७९॥
मन्वन्तराण्यसङ्ख्यानि सर्गः संहार एव च ।
क्रीडन्निवैतत्कुरुते
परमेष्ठी पुनः पुनः ॥१.८०॥
चतुष्पात्सकलो धर्मः सत्यं चैव कृते युगे ।
नाधर्मेणागमः कश्चिन् मनुष्यान् प्रति वर्तते ॥१.८१॥
इतरेष्वागमाद्धर्मः पादशस्त्ववरोपितः ।
चौरिकानृतमायाभिर्धर्मश्चापैति
पादशः ॥१.८२॥
अरोगाः सर्वसिद्धार्थाश्चतुर्वर्षशतायुषः ।
कृते त्रेतादिषु ह्येषामायुर्ह्रसति पादशः ॥१.८३॥
वेदोक्तमायुर्मर्त्यानामाशिषश्चैव कर्मणाम् ।
फलन्त्यनुयुगं
लोके प्रभावश्च शरीरिणाम् ॥१.८४॥
अन्ये कृतयुगे धर्मास्त्रेतायां द्वापरेऽपरे ।
अन्ये कलियुगे
नॄणां युगह्रासानुरूपतः ॥१.८५॥
तपः परं कृतयुगे त्रेतायां ज्ञानमुच्यते ।
द्वापरे
यज्ञमेवाहुर्दानमेकं कलौ युगे ॥१.८६॥
सर्वस्यास्य तु सर्गस्य गुप्त्यर्थं स महाद्युतिः ।
मुखबाहूरुपज्जानां
पृथक्कर्माण्यकल्पयत् ॥१.८७॥
अध्यापनमध्ययनं यजनं याजनं तथा ।
दानं
प्रतिग्रहं चैव ब्राह्मणानामकल्पयत् ॥१.८८॥
प्रजानां रक्षणं दानमिज्याऽध्ययनमेव च ।
विषयेष्वप्रसक्तिश्च क्षत्रियस्य समासतः ॥१.८९॥
पशूनां रक्षणं दानमिज्याऽध्ययनमेव च ।
वणिक्पथं
कुसीदं च वैश्यस्य कृषिमेव च ॥१.९०॥
एकमेव तु शूद्रस्य प्रभुः कर्म समादिशत् ।
एतेषामेव
वर्णानां शुश्रूषामनसूयया ॥१.९१॥
ऊर्ध्वं नाभेर्मेध्यतरः पुरुषः परिकीर्तितः ।
तस्मान् मेध्यतमं
त्वस्य मुखमुक्तं स्वयम्भुवा ॥१.९२॥
उत्तमाङ्गोद्भवाज्ज्यैष्ठ्याद्ब्रह्मणश्चैव धारणात् ।
सर्वस्यैवास्य
सर्गस्य धर्मतो ब्राह्मणः प्रभुः ॥१.९३॥
तं हि स्वयम्भूः स्वादास्यात्तपस्तप्त्वाऽदितोऽसृजत् ।
हव्यकव्याभिवाह्याय
सर्वस्यास्य च गुप्तये ॥१.९४॥
यस्यास्येन सदाऽश्नन्ति हव्यानि त्रिदिवौकसः ।
कव्यानि चैव पितरः किं भूतमधिकं ततः ॥१.९५॥
भूतानां प्राणिनः श्रेष्ठाः प्राणिनां बुद्धिजीविनः ।
बुद्धिमत्सु नराः श्रेष्ठा नरेषु ब्राह्मणाः स्मृताः ॥१.९६॥
ब्राह्मणेषु च विद्वांसो विद्वत्सु कृतबुद्धयः ।
कृतबुद्धिषु
कर्तारः कर्तृषु ब्रह्मवेदिनः ॥१.९७॥
उत्पत्तिरेव विप्रस्य मूर्तिर्धर्मस्य शाश्वती ।
स हि
धर्मार्थमुत्पन्नो ब्रह्मभूयाय कल्पते ॥१.९८॥
ब्राह्मणो जायमानो हि पृथिव्यामधिजायते ।
ईश्वरः सर्वभूतानां
धर्मकोशस्य गुप्तये ॥१.९९॥
सर्वं स्वं ब्राह्मणस्येदं यत्किं चित्जगतीगतम् ।
श्रैष्ठ्येनाभिजनेनेदं
सर्वं वै ब्राह्मणोऽर्हति ॥१.१००॥
स्वमेव ब्राह्मणो भुङ्क्ते स्वं वस्ते स्वं ददाति च ।
आनृशंस्याद्ब्राह्मणस्य
भुञ्जते हीतरे जनाः ॥१.१०१॥
तस्य कर्मविवेकार्थं शेषाणामनुपूर्वशः ।
स्वायम्भुवो मनुर्धीमानिदं
शास्त्रमकल्पयत् ॥१.१०२॥
विदुषा ब्राह्मणेनैदमध्येतव्यं प्रयत्नतः ।
शिश्येभ्यश्च
प्रवक्तव्यं सम्यग़् नान्येन केन चित् ॥१.१०३॥
इदं शास्त्रमधीयानो ब्राह्मणः शंसितव्रतः ।
मनोवाक्देहजैर्नित्यं
कर्मदोषैर्न लिप्यते ॥१.१०४॥
पुनाति पङ्क्तिवंश्यांश्च सप्त सप्त परावरान् ।
पृथिवीमपि चैवेमां
कृत्स्नामेकोऽपि सोऽर्हति ॥१.१०५॥
इदं स्वस्त्ययनं श्रेष्ठमिदं बुद्धिविवर्धनम् ।
इदं यशस्यमायुष्यं इदं निःश्रेयसं परम् ॥१.१०६॥
अस्मिन् धर्मेऽखिलेनोक्तौ गुणदोषौ च कर्मणाम् ।
चतुर्णामपि
वर्णानामाचारश्चैव शाश्वतः ॥१.१०७॥
आचारः परमो धर्मः श्रुत्योक्तः स्मार्त एव च ।
तस्मादस्मिन्
सदा युक्तो नित्यं स्यादात्मवान् द्विजः ॥१.१०८॥
आचाराद्विच्युतो विप्रो न वेदफलमश्नुते ।
आचारेण तु संयुक्तः सम्पूर्णफलभाग्भवेत् ॥१.१०९॥
एवमाचारतो दृष्ट्वा धर्मस्य मुनयो गतिम् ।
सर्वस्य तपसो
मूलमाचारं जगृहुः परम् ॥१.११०॥
जगतश्च समुत्पत्तिं संस्कारविधिमेव च ।
व्रतचर्यौपचारं
च स्नानस्य च परं विधिम् ॥१.१११॥
दाराधिगमनं चैव विवाहानां च लक्षणम् ।
महायज्ञविधानं
च श्राद्धकल्पं च शाश्वतम् ॥१.११२॥
वृत्तीनां लक्षणं चैव स्नातकस्य व्रतानि च ।
भक्ष्याभक्ष्यं
च शौचं च द्रव्याणां शुद्धिमेव च ॥१.११३॥
स्त्रीधर्मयोगं तापस्यं मोक्षं संन्यासमेव च ।
राज्ञश्च धर्ममखिलं
कार्याणां च विनिर्णयम् ॥१.११४॥
साक्षिप्रश्नविधानं च धर्मं स्त्रीपुंसयोरपि ।
विभागधर्मं
द्यूतं च कण्टकानां च शोधनम् ॥१.११५॥
वैश्यशूद्रोपचारं च सङ्कीर्णानां च सम्भवम् ।
आपद्धर्मं च वर्णानां
प्रायश्चित्तविधिं तथा ॥१.११६॥
संसारगमनं चैव त्रिविधं कर्मसम्भवम् ।
निःश्रेयसं
कर्मणां च गुणदोषपरीक्षणम् ॥१.११७॥
देशधर्मान्जातिधर्मान् कुलधर्मांश्च शाश्वतान् ।
पाषण्डगणधर्मांश्च
शास्त्रेऽस्मिन्नुक्तवान् मनुः ॥१.११८॥
यथैदमुक्तवांशास्त्रं पुरा पृष्टो मनुर्मया ।
तथैदं यूयमप्यद्य मत्सकाशान्निबोधत ॥१.११९॥
।। इति मानवे धर्मशास्त्रे भृगुप्रोक्तायां संहितायां प्रथमोऽध्यायः ।।
अथ द्वितीयोऽध्यायः
विद्वद्भिः सेवितः
सद्भिर्नित्यमद्वेषरागिभिः ।
हृदयेनाभ्यनुज्ञातो यो धर्मस्तं निबोधत ॥ २.१॥
कामात्मता न प्रशस्ता न
चैवैहास्त्यकामता ।
काम्यो हि वेदाधिगमः कर्मयोगश्च वैदिकः ॥ २.२॥
सङ्कल्पमूलः कामो वै
यज्ञाः सङ्कल्पसम्भवाः ।
व्रतानि यमधर्माश्च सर्वे सङ्कल्पजाः स्मृताः ॥ २.३॥
अकामस्य क्रिया का
चिद्दृश्यते नैह कर्हि चित् ।
यद्यधि कुरुते किं चित्तत्तत्कामस्य चेष्टितम् ॥ २.४॥
तेषु सम्यग्वर्तमानो
गच्छत्यमरलोकताम् ।
यथा सङ्कल्पितांश्चैह सर्वान् कामान् समश्नुते ॥ २.५॥
वेदोऽखिलो धर्ममूलं स्मृतिशीले
च तद्विदाम् ।
आचारश्चैव साधूनामात्मनस्तुष्टिरेव च ॥ २.६॥
यः कश्चित्कस्य चिद्धर्मो
मनुना परिकीर्तितः ।
स सर्वोऽभिहितो वेदे सर्वज्ञानमयो हि सः ॥ २.७॥
सर्वं तु समवेक्ष्यैदं
निखिलं ज्ञानचक्षुषा ।
श्रुतिप्रामाण्यतो विद्वान् स्वधर्मे निविशेत वै ॥ २.८॥
श्रुतिस्मृत्योदितं
धर्ममनुतिष्ठन् हि मानवः ।
इह कीर्तिमवाप्नोति प्रेत्य चानुत्तमं सुखम् ॥ २.९॥
श्रुतिस्तु वेदो विज्ञेयो
धर्मशास्त्रं तु वै स्मृतिः ।
ते सर्वार्थेष्वमीमांस्ये ताभ्यां धर्मो हि निर्बभौ ॥ २.१०॥
योऽवमन्येत ते मूले
हेतुशास्त्राश्रयाद्द्विजः ।
स साधुभिर्बहिष्कार्यो नास्तिको वेदनिन्दकः ॥ २.११॥
वेदः स्मृतिः सदाचारः
स्वस्य च प्रियमात्मनः ।
एतच्चतुर्विधं प्राहुः साक्षाद्धर्मस्य लक्षणम् ॥ २.१२॥
अर्थकामेष्वसक्तानां
धर्मज्ञानं विधीयते ।
धर्मं जिज्ञासमानानां प्रमाणं परमं श्रुतिः ॥ २.१३॥
श्रुतिद्वैधं तु यत्र
स्यात्तत्र धर्मावुभौ स्मृतौ ।
उभावपि हि तौ धर्मौ सम्यगुक्तौ मनीषिभिः ॥ २.१४॥
उदितेऽनुदिते चैव
समयाध्युषिते तथा ।
सर्वथा वर्तते यज्ञ इतीयं वैदिकी श्रुतिः ॥ २.१५॥
निषेकादिश्मशानान्तो
मन्त्रैर्यस्योदितो विधिः ।
तस्य शास्त्रेऽधिकारोऽस्मिन् ज्ञेयो नान्यस्य कस्य चित् ॥ २.१६॥
सरस्वतीदृशद्वत्योर्देवनद्योर्यदन्तरम्
।
तं देवनिर्मितं देशं ब्रह्मावर्तं प्रचक्षते ॥ २.१७॥
तस्मिन् देशे य आचारः
पारम्पर्यक्रमागतः ।
वर्णानां सान्तरालानां स सदाचार उच्यते ॥ २.१८॥
कुरुक्षेत्रं च मत्स्याश्च
पञ्चालाः शूरसेनकाः ।
एष ब्रह्मर्षिदेशो वै ब्रह्मावर्तादनन्तरः ॥ २.१९॥
एतद्देशप्रसूतस्य
सकाशादग्रजन्मनः ।
स्वं स्वं चरित्रं शिक्षेरन् पृथिव्यां सर्वमानवाः ॥ २.२०॥
हिमवद्विन्ध्ययोर्मध्यं
यत्प्राग्विनशनादपि ।
प्रत्यगेव प्रयागाच्च मध्यदेशः प्रकीर्तितः ॥ २.२१॥
आ समुद्रात्तु वै पूर्वादा
समुद्राच्च पश्चिमात् ।
तयोरेवान्तरं गिर्योरार्यावर्तं विदुर्बुधाः ॥ २.२२॥
कृष्णसारस्तु चरति मृगो
यत्र स्वभावतः ।
स ज्ञेयो यज्ञियो देशो म्लेच्छदेशस्त्वतः परः ॥ २.२३॥
एतान्द्विजातयो देशान्
संश्रयेरन् प्रयत्नतः ।
शूद्रस्तु यस्मिन् कस्मिन् वा निवसेद्वृत्तिकर्शितः ॥ २.२४॥
एषा धर्मस्य वो योनिः
समासेन प्रकीर्तिता ।
सम्भवश्चास्य सर्वस्य वर्णधर्मान्निबोधत ॥ २.२५॥
वैदिकैः कर्मभिः
पुण्यैर्निषेकादिर्द्विजन्मनाम् ।
कार्यः शरीरसंस्कारः पावनः प्रेत्य चैह च ॥ २.२६॥
गार्भैर्होमैर्जातकर्मचौडमौञ्जीनिबन्धनैः
।
बैजिकं गार्भिकं चैनं द्विजानामपमृज्यते ॥ २.२७॥
स्वाध्यायेन
व्रतैर्होमैस्त्रैविद्येनेज्यया सुतैः ।
महायज्ञैश्च यज्ञैश्च ब्राह्मीयं क्रियते तनुः ॥ २.२८॥
प्राङ्नाभिवर्धनात्पुंसो
जातकर्म विधीयते ।
मन्त्रवत्प्राशनं चास्य हिरण्यमधुसर्पिषाम् ॥ २.२९॥
नामधेयं दशम्यां तु
द्वादश्यां वाऽस्य कारयेत् ।
पुण्ये तिथौ मुहूर्ते वा नक्षत्रे वा गुणान्विते ॥ २.३०॥
मङ्गल्यं ब्राह्मणस्य
स्यात्क्षत्रियस्य बलान्वितम् ।
वैश्यस्य धनसंयुक्तं शूद्रस्य तु जुगुप्सितम् ॥ २.३१॥
शर्मवद्ब्राह्मणस्य स्याद्राज्ञो रक्षासमन्वितम् ।
वैश्यस्य पुष्टिसंयुक्तं शूद्रस्य प्रेष्यसंयुतम् ॥ २.३२॥
स्त्रीणां सुखौद्यमक्रूरं
विस्पष्टार्थं मनोहरम् ।
मङ्गल्यं दीर्घवर्णान्तमाशीर्वादाभिधानवत् ॥ २.३३॥
चतुर्थे मासि कर्तव्यं
शिशोर्निष्क्रमणं गृहात् ।
षष्ठेऽन्नप्राशनं मासि यद्वैष्टं मङ्गलं कुले ॥ २.३४॥
चूडाकर्म द्विजातीनां
सर्वेषामेव धर्मतः ।
प्रथमेऽब्दे तृतीये वा कर्तव्यं श्रुतिचोदनात् ॥ २.३५॥
गर्भाष्टमेऽब्दे कुर्वीत
ब्राह्मणस्यौपनायनम् ।
गर्भादेकादशे राज्ञो गर्भात्तु द्वादशे विशः ॥ २.३६॥
ब्रह्मवर्चसकामस्य कार्यो
विप्रस्य पञ्चमे ।
राज्ञो बलार्थिनः षष्ठे वैश्यस्यैहार्थिनोऽष्टमे ॥ २.३७॥
आ षोदशाद्ब्राह्मणस्य
सावित्री नातिवर्तते ।
आ द्वाविंशात्क्षत्रबन्धोरा चतुर्विंशतेर्विशः ॥ २.३८॥
अत ऊर्ध्वं त्रयोऽप्येते
यथाकालमसंस्कृताः ।
सावित्रीपतिता व्रात्या भवन्त्यार्यविगर्हिताः ॥ २.३९॥
नैतैरपूतैर्विधिवदापद्यपि
हि कर्हि चित् ।
ब्राह्मान् यौनांश्च सम्बन्धान्नाचरेद्ब्राह्मणः सह ॥ २.४०॥
कार्ष्णरौरवबास्तानि
चर्माणि ब्रह्मचारिणः ।
वसीरन्नानुपूर्व्येण शाणक्षौमाविकानि च ॥ २.४१॥
मौञ्जी त्रिवृत्समा
श्लक्ष्णा कार्या विप्रस्य मेखला ।
क्षत्रियस्य तु मौर्वी ज्या वैश्यस्य शणतान्तवी ॥ २.४२॥
मुञ्जालाभे तु कर्तव्याः
कुशाश्मन्तकबल्वजैः ।
त्रिवृता ग्रन्थिनैकेन त्रिभिः पञ्चभिरेव वा ॥ २.४३॥
कार्पासमुपवीतं
स्याद्विप्रस्यौर्ध्ववृतं त्रिवृत् ।
शणसूत्रमयं राज्ञो वैश्यस्याविकसौत्रिकम् ॥ २.४४॥
ब्राह्मणो बैल्वपालाशौ क्षत्रियो
वाटखादिरौ ।
पैलवौदुम्बरौ वैश्यो दण्डानर्हन्ति धर्मतः ॥ २.४५॥
केशान्तिको ब्राह्मणस्य
दण्डः कार्यः प्रमाणतः ।
ललाटसम्मितो राज्ञः स्यात्तु नासान्तिको विशः ॥ २.४६॥
ऋजवस्ते तु सर्वे
स्युरव्रणाः सौम्यदर्शनाः ।
अनुद्वेगकरा नॄणां सत्वचोऽनग्निदूषिताः ॥ २.४७॥
प्रतिगृह्येप्सितं
दण्डमुपस्थाय च भास्करम् ।
प्रदक्षिणं परीत्याग्निं चरेद्भैक्षं यथाविधि ॥ २.४८॥
भवत्पूर्वं
चरेद्भैक्षमुपनीतो द्विजोत्तमः ।
भवन्मध्यं तु राजन्यो वैश्यस्तु भवदुत्तरम् ॥ २.४९॥
मातरं वा स्वसारं वा
मातुर्वा भगिनीं निजाम् ।
भिक्षेत भिक्षां प्रथमं या चैनं नावमानयेत् ॥ २.५०॥
समाहृत्य तु तद्भैक्षं
यावदन्नममायया । यावदर्थं
निवेद्य गुरवेऽश्नीयादाचम्य प्राङ्मुखः शुचिः ॥ २.५१॥
आयुष्यं प्राङ्मुखो
भुङ्क्ते यशस्यं दक्षिणामुखः ।
श्रियं प्रत्यङ्मुखो भुङ्क्ते ऋतं भुङ्क्ते ह्युदङ्मुखः ॥ २.५२॥
उपस्पृश्य द्विजो
नित्यमन्नमद्यात्समाहितः ।
भुक्त्वा चौपस्पृशेत्सम्यगद्भिः खानि च संस्पृशेत् ॥ २.५३॥
पूजयेदशनं
नित्यमद्याच्चैतदकुत्सयन् ।
दृष्ट्वा हृष्येत्प्रसीदेच्च प्रतिनन्देच्च सर्वशः ॥ २.५४॥
पूजितं ह्यशनं नित्यं
बलमूर्जं च यच्छति ।
अपूजितं तु तद्भुक्तमुभयं नाशयेदिदम् ॥ २.५५॥
नौच्छिष्टं कस्य
चिद्दद्यान्नाद्यादेतत्तथाऽन्तरा ।
न चैवात्यशनं कुर्यान्न चौच्छिष्टः क्व चिद्व्रजेत् ॥ २.५६॥
अनारोग्यमनायुष्यमस्वर्ग्यं
चातिभोजनम् ।
अपुण्यं लोकविद्विष्टं तस्मात्तत्परिवर्जयेत् ॥ २.५७॥
ब्राह्मेण विप्रस्तीर्थेन
नित्यकालमुपस्पृशेत् ।
कायत्रैदशिकाभ्यां वा न पित्र्येण कदा चन ॥ २.५८॥
अङ्गुष्ठमूलस्य तले
ब्राह्मं तीर्थं प्रचक्षते ।
कायमङ्गुलिमूलेऽग्रे देवं पित्र्यं तयोरधः ॥ २.५९॥
त्रिराचामेदपः पूर्वं
द्विः प्रमृज्यात्ततो मुखम् ।
खानि चैव स्पृशेदद्भिरात्मानं शिर एव च ॥ २.६०॥
अनुष्णाभिरफेनाभिरद्भिस्तीर्थेन
धर्मवित् ।
शौचेप्सुः सर्वदाऽचामेदेकान्ते प्रागुदङ्मुखः ॥ २.६१॥
हृद्गाभिः पूयते विप्रः
कण्ठगाभिस्तु भूमिपः ।
वैश्योऽद्भिः प्राशिताभिस्तु शूद्रः स्पृष्टाभिरन्ततः ॥ २.६२॥
उद्धृते दक्षिणे
पाणावुपवीत्यौच्यते द्विजः ।
सव्ये प्राचीनावीती निवीती कण्ठसज्जने ॥ २.६३॥
मेखलामजिनं दण्डमुपवीतं
कमण्डलुम् ।
अप्सु प्रास्य विनष्टानि गृह्णीतान्यानि मन्त्रवत् ॥ २.६४॥
केशान्तः षोडशे वर्षे
ब्राह्मणस्य विधीयते ।
राजन्यबन्धोर्द्वाविंशे वैश्यस्य द्वयधिके मतः ॥ २.६५॥
अमन्त्रिका तु कार्यैयं
स्त्रीणामावृदशेषतः ।
संस्कारार्थं शरीरस्य यथाकालं यथाक्रमम् ॥ २.६६॥
वैवाहिको विधिः स्त्रीणां
संस्कारो वैदिकः स्मृतः ।
पतिसेवा गुरौ वासो गृहार्थोऽग्निपरिक्रिया ॥ २.६७॥
एष प्रोक्तो
द्विजातीनामौपनायनिको विधिः ।
उत्पत्तिव्यञ्जकः पुण्यः कर्मयोगं निबोधत ॥ २.६८॥
उपनीयं गुरुः शिष्यं
शिक्षयेत्शौचमादितः ।
आचारमग्निकार्यं च संध्यौपासनमेव च ॥ २.६९॥
अध्येष्यमाणस्त्वाचान्तो
यथाशास्त्रमुदङ्मुखः ।
ब्रह्माञ्जलिकृतोऽध्याप्यो लघुवासा जितैन्द्रियः ॥ २.७०॥
ब्रह्मारम्भेऽवसाने च पादौ
ग्राह्यौ गुरोः सदा ।
संहत्य हस्तावध्येयं स हि ब्रह्माञ्जलिः स्मृतः ॥ २.७१॥
व्यत्यस्तपाणिना
कार्यमुपसङ्ग्रहणं गुरोः ।
सव्येन सव्यः स्प्रष्टव्यो दक्षिणेन च दक्षिणः ॥ २.७२॥
अध्येष्यमाणं तु
गुरुर्नित्यकालमतन्द्रितः ।
अधीष्व भो इति ब्रूयाद्विरामोऽस्त्विति चारमेत् ॥ २.७३॥
ब्रह्मणः प्रणवं
कुर्यादादावन्ते च सर्वदा ।
स्रवत्यनोङ्कृतं पूर्वं परस्ताच्च विशीर्यति ॥ २.७४॥
प्राक्कूलान् पर्युपासीनः
पवित्रैश्चैव पावितः ।
प्राणायामैस्त्रिभिः पूतस्तत ओं।कारमर्हति ॥ २.७५॥
अकारं चाप्युकारं च मकारं
च प्रजापतिः ।
वेदत्रयान्निरदुहद्भूर्भुवः स्वरितीति च ॥ २.७६॥
त्रिभ्य एव तु वेदेभ्यः
पादं पादमदूदुहत् ।
तदित्यर्चोऽस्याः सावित्र्याः परमेष्ठी प्रजापतिः ॥ २.७७॥
एतदक्षरमेतां च जपन्
व्याहृतिपूर्विकाम् ।
संध्ययोर्वेदविद्विप्रो वेदपुण्येन युज्यते ॥ २.७८॥
सहस्रकृत्वस्त्वभ्यस्य
बहिरेतत्त्रिकं द्विजः ।
महतोऽप्येनसो मासात्त्वचैवाहिर्विमुच्यते ॥ २.७९॥
एतयाऋचा विसंयुक्तः काले च
क्रियया स्वया ।
ब्रह्मक्षत्रियविद्योनिर्गर्हणां याति साधुषु ॥ २.८०॥
ओंकारपूर्विकास्तिस्रो
महाव्याहृतयोऽव्ययाः ।
त्रिपदा चैव सावित्री विज्ञेयं ब्रह्मणो मुखम् ॥ २.८१॥
योऽधीतेऽहन्यहन्येतां
त्रीणि वर्षाण्यतन्द्रितः ।
स ब्रह्म परमभ्येति वायुभूतः खमूर्तिमान् ॥ २.८२॥
एकाक्षरं परं ब्रह्म
प्राणायामः परं तपः ।
सावित्र्यास्तु परं नास्ति मौनात्सत्यं विशिष्यते ॥ २.८३॥
क्षरन्ति सर्वा वैदिक्यो
जुहोतियजतिक्रियाः ।
अक्षरं दुष्करं ज्ञेयं ब्रह्म चैव प्रजापतिः ॥ २.८४॥
विधियज्ञाज्जपयज्ञो
विशिष्टो दशभिर्गुणैः ।
उपांशुः स्यात्शतगुणः साहस्रो मानसः स्मृतः ॥ २.८५॥
ये पाकयज्ञाः चत्वारो
विधियज्ञसमन्विताः ।
सर्वे ते जपयज्ञस्य कलां नार्हन्ति षोडशीम् ॥ २.८६॥
जप्येनैव तु
संसिध्येद्ब्राह्मणो नात्र संशयः ।
कुर्यादन्यन्न वा कुर्यान् मैत्रो ब्राह्मण उच्यते ॥ २.८७॥
इन्द्रियाणां विचरतां
विषयेष्वपहारिषु ।
संयमे यत्नमातिष्ठेद्विद्वान् यन्तैव वाजिनाम् ॥ २.८८॥
एकादशेन्द्रियाण्याहुर्यानि
पूर्वे मनीषिणः ।
तानि सम्यक्प्रवक्ष्यामि यथावदनुपूर्वशः ॥ २.८९॥
श्रोत्रं त्वक्चक्षुषी
जिह्वा नासिका चैव पञ्चमी ।
पायूपस्थं हस्तपादं वाक्चैव दशमी स्मृता ॥ २.९०॥
बुद्धीन्द्रियाणि पञ्चैषां
श्रोत्रादीन्यनुपूर्वशः ।
कर्मेन्द्रियाणि पञ्चैषां पाय्वादीनि प्रचक्षते ॥ २.९१॥
एकादशं मनो ज्ञेयं
स्वगुणेनौभयात्मकम् ।
यस्मिन् जिते जितावेतौ भवतः पञ्चकौ गणौ ॥ २.९२॥
इन्द्रियाणां प्रसङ्गेन दोषं
ऋच्छत्यसंशयम् ।
संनियम्य तु तान्येव ततः सिद्धिं निगच्छति ॥ २.९३॥
न जातु कामः
कामानामुपभोगेन शाम्यति ।
हविषा कृष्णवर्त्मैव भूय एवाभिवर्धते ॥ २.९४॥
यश्चैतान् प्राप्नुयात्सर्वान्
यश्चैतान् केवलांस्त्यजेत् ।
प्रापणात्सर्वकामानां परित्यागो विशिष्यते ॥ २.९५॥
न तथैतानि शक्यन्ते
संनियन्तुमसेवया ॥
विषयेषु प्रजुष्टानि यथा ज्ञानेन नित्यशः ॥ २.९६॥
वेदास्त्यागश्च यज्ञाश्च
नियमाश्च तपांसि च ।
न विप्रदुष्टभावस्य सिद्धिं गच्छति कर्हिचित् ॥ २.९७॥
श्रुत्वा स्पृष्ट्वा च
दृष्ट्वा च भुक्त्वा घ्रात्वा च यो नरः ।
न हृष्यति ग्लायति वा स विज्ञेयो जितैन्द्रियः ॥ २.९८॥
इन्द्रियाणां तु सर्वेषां
यद्येकं क्षरतीन्द्रियम् ।
तेनास्य क्षरति प्रज्ञा दृतेः पादादिवोदकम् ॥ २.९९॥
वशे कृत्वेन्द्रियग्रामं
संयम्य च मनस्तथा ।
सर्वान् संसाधयेदर्थानक्षिण्वन् योगतस्तनुम् ॥ २.१००॥
पूर्वां संध्यां
जपंस्तिष्ठेत्सावित्रीमाऽर्कदर्शनात् ।
पश्चिमां तु समासीनः सम्यगृक्षविभावनात् ॥ २.१०१॥
पूर्वां संध्यां
जपंस्तिष्ठन्नैशमेनो व्यपोहति ।
पश्चिमां तु समासीनो मलं हन्ति दिवाकृतम् ॥ २.१०२॥
न तिष्ठति तु यः पूर्वां
नौपास्ते यश्च पश्चिमाम् ।
स शूद्रवद्बहिष्कार्यः सर्वस्माद्द्विजकर्मणः ॥ २.१०३॥
अपां समीपे नियतो नैत्यकं
विधिमास्थितः ।
सावित्रीमप्यधीयीत गत्वाऽरण्यं समाहितः ॥ २.१०४॥
वेदौपकरणे चैव स्वाध्याये
चैव नैत्यके ।
नानुरोधोऽस्त्यनध्याये होममन्त्रेषु चैव हि ॥ २.१०५॥
नैत्यके नास्त्यनध्यायो
ब्रह्मसत्रं हि तत्स्मृतम् ॥
ब्रह्माहुतिहुतं पुण्यमनध्यायवषट्कृतम् ॥ २.१०६॥
यः स्वाध्यायमधीतेऽब्दं
विधिना नियतः शुचिः ।
तस्य नित्यं क्षरत्येष पयो दधि घृतं मधु ॥ २.१०७॥
अग्नीन्धनं
भैक्षचर्यामधःशय्यां गुरोर्हितम् ।
आ समावर्तनात्कुर्यात्कृतोपनयनो द्विजः ॥ २.१०८॥
आचार्यपुत्रः
शुश्रूषुर्ज्ञानदो धार्मिकः शुचिः ।
आप्तः शक्तोऽर्थदः साधुः स्वोऽध्याप्या दश धर्मतः ॥ २.१०९॥
नापृष्टः कस्य
चिद्ब्रूयान्न चान्यायेन पृच्छतः ।
जानन्नपि हि मेधावी जडवल्लोक आचरेत् ॥ २.११०॥
अधर्मेण च यः प्राह
यश्चाधर्मेण पृच्छति ।
तयोरन्यतरः प्रैति विद्वेषं वाऽधिगच्छति ॥ २.१११॥
धर्मार्थौ यत्र न स्यातां
शुश्रूषा वाऽपि तद्विधा ।
तत्र विद्या न वप्तव्या शुभं बीजमिवौषरे ॥ २.११२॥
विद्ययैव समं कामं
मर्तव्यं ब्रह्मवादिना ।
आपद्यपि हि घोरायां न त्वेनामिरिणे वपेत् ॥ २.११३॥
विद्या ब्राह्मणमेत्याह शेवधिस्तेऽस्मि रक्ष माम् ।
असूयकाय मां मादास्तथा स्यां वीर्यवत्तमा ॥ २.११४॥
यमेव तु शुचिं विद्यान्नियतब्रह्मचारिणम् ।
तस्मै मां ब्रूहि विप्राय निधिपायाप्रमादिने ॥ २.११५॥
ब्रह्म
यस्त्वननुज्ञातमधीयानादवाप्नुयात् ।
स ब्रह्मस्तेयसंयुक्तो नरकं प्रतिपद्यते ॥ २.११६॥
लौकिकं वैदिकं वाऽपि
तथाऽध्यात्मिकमेव वा ।
आददीत यतो ज्ञानं तं पूर्वमभिवादयेत् ॥ २.११७॥
सावित्रीमात्रसारोऽपि वरं
विप्रः सुयन्त्रितः ।
नायन्त्रितस्त्रिवेदोऽपि सर्वाशी सर्वविक्रयी ॥ २.११८॥
शय्याऽऽसनेऽध्याचरिते
श्रेयसा न समाविशेत् ।
शय्याऽऽसनस्थश्चैवेनं प्रत्युत्थायाभिवादयेत् ॥ २.११९॥
ऊर्ध्वं प्राणा
ह्युत्क्रमन्ति यूनः स्थविर आयति ।
प्रत्युत्थानाभिवादाभ्यां पुनस्तान् प्रतिपद्यते ॥ २.१२०॥
अभिवादनशीलस्य नित्यं
वृद्धोपसेविनः ।
चत्वारि तस्य वर्धन्ते आयुर्धर्मो यशो बलम् ॥ २.१२१॥
अभिवादात्परं विप्रो
ज्यायांसमभिवादयन् ।
असौ नामाहमस्मीति स्वं नाम परिकीर्तयेत् ॥ २.१२२॥
नामधेयस्य ये के चिदभिवादं
न जानते ।
तान् प्राज्ञोऽहमिति ब्रूयात्स्त्रियः सर्वास्तथैव च ॥ २.१२३॥
भोःशब्दं कीर्तयेदन्ते
स्वस्य नाम्नोऽभिवादने ।
नाम्नां स्वरूपभावो हि भोभाव ऋषिभिः स्मृतः ॥ २.१२४॥
आयुष्मान् भव सौम्यैति
वाच्यो विप्रोऽभिवादने ।
अकारश्चास्य नाम्नोऽन्ते वाच्यः पूर्वाक्षरः प्लुतः ॥ २.१२५॥
यो न वेत्त्यभिवादस्य
विप्रः प्रत्यभिवादनम् ।
नाभिवाद्यः स विदुषा यथा शूद्रस्तथैव सः ॥ २.१२६॥
ब्राह्मणं कुशलं
पृच्छेत्क्षत्रबन्धुमनामयम् ।
वैश्यं क्षेमं समागम्य शूद्रमारोग्यमेव च ॥ २.१२७॥
अवाच्यो दीक्षितो नाम्ना
यवीयानपि यो भवेत् ।
भोभवत्पूर्वकं त्वेनमभिभाषेत धर्मवित् ॥ २.१२८॥
परपत्नी तु या स्त्री
स्यादसम्बन्धा च योनितः ।
तां ब्रूयाद्भवतीत्येवं सुभगे भगिनीति च ॥ २.१२९॥
मातुलांश्च पितृव्यांश्च
श्वशुरान् ऋत्विजो गुरून् ।
असावहमिति ब्रूयात्प्रत्युत्थाय यवीयसः ॥ २.१३०॥
मातृश्वसा मातुलानी
श्वश्रूरथ पितृश्वसा ।
सम्पूज्या गुरुपत्नीवत्समास्ता गुरुभार्यया ॥ २.१३१॥
भ्रातुर्भार्यौपसङ्ग्राह्या
सवर्णाऽहन्यहन्यपि ।
विप्रोष्य तूपसङ्ग्राह्या ज्ञातिसम्बन्धियोषितः ॥ २.१३२॥
पितुर्भगिन्यां मातुश्च
ज्यायस्यां च स्वसर्यपि ।
मातृवद्वृत्तिमातिष्ठेन् माता ताभ्यो गरीयसी ॥ २.१३३॥
दशाब्दाख्यं पौरसख्यं
पञ्चाब्दाख्यं कलाभृताम् ।
त्र्यब्दपूर्वं श्रोत्रियाणां स्वल्पेनापि स्वयोनिषु ॥ २.१३४॥
ब्राह्मणं दशवर्षं तु
शतवर्षं तु भूमिपम् ।
पितापुत्रौ विजानीयाद्ब्राह्मणस्तु तयोः पिता ॥ २.१३५॥
वित्तं बन्धुर्वयः कर्म
विद्या भवति पञ्चमी ।
एतानि मान्यस्थानानि गरीयो यद्यदुत्तरम् ॥ २.१३६॥
पञ्चानां त्रिषु वर्णेषु
भूयांसि गुणवन्ति च ।
यत्र स्युः सोऽत्र मानार्हः शूद्रोऽपि दशमीं गतः ॥ २.१३७॥
चक्रिणो दशमीस्थस्य रोगिणो
भारिणः स्त्रियाः ।
स्नातकस्य च राज्ञश्च पन्था देयो वरस्य च ॥ २.१३८॥
तेषां तु समवेतानां मान्यौ
स्नातकपार्थिवौ ।
राजस्नातकयोश्चैव स्नातको नृपमानभाक् ॥ २.१३९॥
उपनीय तु यः शिष्यं
वेदमध्यापयेद्द्विजः ।
सकल्पं सरहस्यं च तमाचार्यं प्रचक्षते ॥ २.१४०॥
एकदेशं तु वेदस्य
वेदाङ्गान्यपि वा पुनः ।
योऽध्यापयति वृत्त्यर्थमुपाध्यायः स उच्यते ॥ २.१४१॥
निषेकादीनि कर्माणि यः
करोति यथाविधि ।
सम्भावयति चान्नेन स विप्रो गुरुरुच्यते ॥ २.१४२॥
अग्न्याधेयं पाकयज्ञानग्निष्टोमादिकान्
मखान् ।
यः करोति वृतो यस्य स तस्यर्त्विगिहोच्यते ॥ २.१४३॥
य आवृणोत्यवितथं ब्रह्मणा
श्रवणावुभौ ।
स माता स पिता ज्ञेयस्तं न द्रुह्येत्कदा चन ॥ २.१४४॥
उपाध्यायान् दशाचार्य
आचार्याणां शतं पिता ।
सहस्रं तु पितॄन् माता गौरवेणातिरिच्यते ॥ २.१४५॥
उत्पादकब्रह्मदात्रोर्गरीयान्
ब्रह्मदः पिता ।
ब्रह्मजन्म हि विप्रस्य प्रेत्य चैह च शाश्वतम् ॥ २.१४६॥
कामान् माता पिता चैनं
यदुत्पादयतो मिथः ।
सम्भूतिं तस्य तां विद्याद्यद्योनावभिजायते ॥ २.१४७॥
आचार्यस्त्वस्य यां जातिं
विधिवद्वेदपारगः ।
उत्पादयति सावित्र्या सा सत्या साऽजराऽमरा ॥ २.१४८॥
अल्पं वा बहु वा यस्य
श्रुतस्यौपकरोति यः ।
तमपीह गुरुं विद्यात्श्रुतौपक्रियया तया ॥ २.१४९॥
ब्राह्मस्य जन्मनः कर्ता
स्वधर्मस्य च शासिता ।
बालोऽपि विप्रो वृद्धस्य पिता भवति धर्मतः ॥ २.१५०॥
अध्यापयामास पितॄन्
शिशुराङ्गिरसः कविः ।
पुत्रका इति हौवाच ज्ञानेन परिगृह्य तान् ॥ २.१५१॥
ते तमर्थमपृच्छन्त
देवानागतमन्यवः ।
देवाश्चैतान् समेत्यौचुर्न्याय्यं वः शिशुरुक्तवान् ॥ २.१५२॥
अज्ञो भवति वै बालः पिता
भवति मन्त्रदः ।
अज्ञं हि बालमित्याहुः पितेत्येव तु मन्त्रदम् ॥ २.१५३॥
न हायनैर्न पलितैर्न
वित्तेन न बन्धुभिः ।
ऋषयश्चक्रिरे धर्मं योऽनूचानः स नो महान् ॥ २.१५४॥
विप्राणां ज्ञानतो
ज्यैष्ठ्यं क्षत्रियाणां तु वीर्यतः ।
वैश्यानां धान्यधनतः शूद्राणामेव जन्मतः ॥ २.१५५॥
न तेन वृद्धो भवति येनास्य
पलितं शिरः ।
यो वै युवाऽप्यधीयानस्तं देवाः स्थविरं विदुः ॥ २.१५६॥
यथा काष्ठमयो हस्ती यथा
चर्ममयो मृगः ।
यश्च विप्रोऽनधीयानस्त्रयस्ते नाम बिभ्रति ॥ २.१५७॥
यथा षण्ढोऽफलः स्त्रीषु
यथा गौर्गवि चाफला ।
यथा चाज्ञेऽफलं दानं तथा विप्रोऽनृचोऽफलः ॥ २.१५८॥
अहिंसयैव भूतानां कार्यं
श्रेयोऽनुशासनम् ।
वाक्चैव मधुरा श्लक्ष्णा प्रयोज्या धर्ममिच्छता ॥ २.१५९॥
यस्य वाङ्मनसी शुद्धे
सम्यग्गुप्ते च सर्वदा ।
स वै सर्वमवाप्नोति वेदान्तोपगतं फलम् ॥ २.१६०॥
नारुंतुदः स्यादार्तोऽपि न
परद्रोहकर्मधीः ।
ययाऽस्योद्विजते वाचा नालोक्यां तामुदीरयेत् ॥ २.१६१॥
सम्मानाद्ब्राह्मणो
नित्यमुद्विजेत विषादिव ।
अमृतस्येव चाकाङ्क्षेदवमानस्य सर्वदा ॥ २.१६२॥
सुखं ह्यवमतः शेते सुखं च
प्रतिबुध्यते ॥
सुखं चरति लोकेऽस्मिन्नवमन्ता विनश्यति ॥ २.१६३॥
अनेन क्रमयोगेन
संस्कृतात्मा द्विजः शनैः ।
गुरौ वसन् सञ्चिनुयाद्ब्रह्माधिगमिकं तपः ॥ २.१६४॥
तपोविशेषैर्विविधैर्व्रतैश्च
विधिचोदितैः ।
वेदः कृत्स्नोऽधिगन्तव्यः सरहस्यो द्विजन्मना ॥ २.१६५॥
वेदमेव
सदाऽभ्यस्येत्तपस्तप्यन् द्विजोत्तमः ।
वेदाभ्यासो हि विप्रस्य तपः परमिहौच्यते ॥ २.१६६॥
आ हैव स नखाग्रेभ्यः परमं
तप्यते तपः ।
यः स्रग्व्यपि द्विजोऽधीते स्वाध्यायं शक्तितोऽन्वहम् ॥ २.१६७॥
योऽनधीत्य द्विजो
वेदमन्यत्र कुरुते श्रमम् ।
स जीवन्नेव शूद्रत्वमाशु गच्छति सान्वयः ॥ २.१६८॥
मातुरग्रेऽधिजननं द्वितीयं
मौञ्जिबन्धने ।
तृतीयं यज्ञदीक्षायां द्विजस्य श्रुतिचोदनात् ॥ २.१६९॥
तत्र यद्ब्रह्मजन्मास्य
मौञ्जीबन्धनचिह्नितम् ।
तत्रास्य माता सावित्री पिता त्वाचार्य उच्यते ॥ २.१७०॥
वेदप्रदानादाचार्यं पितरं
परिचक्षते ।
न ह्यस्मिन् युज्यते कर्म किञ्चिदा मौञ्जिबन्धनात् ॥ २.१७१॥
नाभिव्याहारयेद्ब्रह्म
स्वधानिनयनादृते ।
शूद्रेण हि समस्तावद्यावद्वेदे न जायते ॥ २.१७२॥
कृतौपनयनस्यास्य
व्रतादेशनमिष्यते ।
ब्रह्मणो ग्रहणं चैव क्रमेण विधिपूर्वकम् ॥ २.१७३॥
यद्यस्य विहितं चर्म
यत्सूत्रं या च मेखला ।
यो दण्डो यत्च वसनं तत्तदस्य व्रतेष्वपि ॥ २.१७४॥
सेवेतैमांस्तु नियमान्
ब्रह्मचारी गुरौ वसन् ।
सन्नियम्यैन्द्रियग्रामं तपोवृद्ध्यर्थमात्मनः ॥ २.१७५॥
नित्यं स्नात्वा शुचिः
कुर्याद्देवर्षिपितृतर्पणम् ।
देवताभ्यर्चनं चैव समिदाधानमेव च ॥ २.१७६॥
वर्जयेन् मधु मांसं च
गन्धं माल्यं रसान् स्त्रियः ।
शुक्तानि यानि सर्वाणि प्राणिनां चैव हिंसनम् ॥ २.१७७॥
अभ्यङ्गमञ्जनं
चाक्ष्णोरुपानच्छत्रधारणम् ।
कामं क्रोधं च लोभं च नर्तनं गीतवादनम् ॥ २.१७८॥
द्यूतं च जनवादं च परिवादं
तथाऽनृतम् ।
स्त्रीणां च प्रेक्षणालम्भमुपघातं परस्य च ॥ २.१७९॥
एकः शयीत सर्वत्र न रेतः
स्कन्दयेत्क्व चित् ।
कामाधि स्कन्दयन् रेतो हिनस्ति व्रतमात्मनः ॥ २.१८०॥
स्वप्ने सिक्त्वा
ब्रह्मचारी द्विजः शुक्रमकामतः ।
स्नात्वाऽर्कमर्चयित्वा त्रिः पुनर्मामित्यृचं जपेत् ॥ २.१८१॥
उदकुम्भं सुमनसो
गोशकृत्मृत्तिकाकुशान् ।
आहरेद्यावदर्थानि भैक्षं चाहरहश्चरेत् ॥ २.१८२॥
वेदयज्ञैरहीनानां
प्रशस्तानां स्वकर्मसु ।
ब्रह्मचार्याहरेद्भैक्षं गृहेभ्यः प्रयतोऽन्वहम् ॥ २.१८३॥
गुरोः कुले न भिक्षेत न
ज्ञातिकुलबन्धुषु ।
अलाभे त्वन्यगेहानां पूर्वं पूर्वं विवर्जयेत् ॥ २.१८४॥
सर्वं वापि चरेद्ग्रामं
पूर्वौक्तानामसम्भवे ।
नियम्य प्रयतो वाचमभिशस्तांस्तु वर्जयेत् ॥ २.१८५॥
दूरादाहृत्य समिधः
सन्निदध्याद्विहायसि ।
सायं।प्रातश्च जुहुयात्ताभिरग्निमतन्द्रितः ॥ २.१८६॥
अकृत्वा भैक्षचरणमसमिध्य च
पावकम् ।
अनातुरः सप्तरात्रमवकीर्णिव्रतं चरेत् ॥ २.१८७॥
भैक्षेण वर्तयेन्नित्यं
नैकान्नादी भवेद्व्रती ।
भैक्षेण व्रतिनो वृत्तिरुपवाससमा स्मृता ॥ २.१८८॥
व्रतवद्देवदैवत्ये
पित्र्ये कर्मण्यथर्षिवत् ।
काममभ्यर्थितोऽश्नीयाद्व्रतमस्य न लुप्यते ॥ २.१८९॥
ब्राह्मणस्यैव
कर्मैतदुपदिष्टं मनीषिभिः ।
राजन्यवैश्ययोस्त्वेवं नैतत्कर्म विधीयते ॥ २.१९०॥
चोदितो गुरुणा
नित्यमप्रचोदित एव वा ।
कुर्यादध्ययने यत्नमाचार्यस्य हितेषु च ॥ २.१९१॥
शरीरं चैव वाचं च बुद्धीन्द्रियमनांसि
च ।
नियम्य प्राञ्जलिस्तिष्ठेद्वीक्षमाणो गुरोर्मुखम् ॥ २.१९२॥
नित्यमुद्धृतपाणिः
स्यात्साध्वाचारः सुसंवृतः ।
आस्यतामिति चौक्तः सन्नासीताभिमुखं गुरोः ॥ २.१९३॥
हीनान्नवस्त्रवेषः
स्यात्सर्वदा गुरुसन्निधौ ।
उत्तिष्ठेत्प्रथमं चास्य चरमं चैव संविशेत् ॥ २.१९४॥
प्रतिश्रावणसम्भाषे शयानो
न समाचरेत् ।
नासीनो न च भुञ्जानो न तिष्ठन्न पराङ्मुखः ॥ २.१९५॥
आसीनस्य स्थितः
कुर्यादभिगच्छंस्तु तिष्ठतः ।
प्रत्युद्गम्य त्वाव्रजतः पश्चाद्धावंस्तु धावतः ॥ २.१९६॥
पराङ्मुखस्याभिमुखो
दूरस्थस्येत्य चान्तिकम् ।
प्रणम्य तु शयानस्य निदेशे चैव तिष्ठतः ॥ २.१९७॥
नीचं शय्याऽऽसनं चास्य
नित्यं स्याद्गुरुसन्निधौ ।
गुरोस्तु चक्षुर्विषये न यथेष्टासनो भवेत् ॥ २.१९८॥
नौदाहरेदस्य नाम परोक्षमपि
केवलम् ।
न चैवास्यानुकुर्वीत गतिभाषितचेष्टितम् ॥ २.१९९॥
गुरोर्यत्र परिवादो निन्दा
वाऽपि प्रवर्तते ।
कर्णौ तत्र पिधातव्यौ गन्तव्यं वा ततोऽन्यतः ॥ २.२००॥
परीवादात्खरो भवति श्वा वै
भवति निन्दकः ।
परिभोक्ता कृमिर्भवति कीटो भवति मत्सरी ॥ २.२०१॥
दूरस्थो नार्चयेदेनं न
क्रुद्धो नान्तिके स्त्रियाः ।
यानासनस्थश्चैवैनमवरुह्याभिवादयेत् ॥ २.२०२॥
प्रतिवातेऽनुवाते च नासीत
गुरुणा सह । प्रतिवातानुवाते
असंश्रवे चैव गुरोर्न किं चिदपि कीर्तयेत् ॥ २.२०३॥
गोऽश्वौष्ट्रयानप्रासादप्रस्तरेषु
कटेषु च ।
आसीत गुरुणा सार्धं शिलाफलकनौषु च ॥ २.२०४॥
गुरोर्गुरौ सन्निहिते
गुरुवद्वृत्तिमाचरेत् ।
न चानिसृष्टो गुरुणा स्वान् गुरूनभिवादयेत् ॥ २.२०५॥
विद्यागुरुष्वेवमेव नित्या
वृत्तिः स्वयोनिषु ।
प्रतिषेधत्सु चाधर्माधितं चोपदिशत्स्वपि ॥ २.२०६॥
श्रेयःसु गुरुवद्वृत्तिं
नित्यमेव समाचरेत् ।
गुरुपुत्रेषु चार्येषु गुरोश्चैव स्वबन्धुषु ॥ २.२०७॥
बालः समानजन्मा वा शिष्यो
वा यज्ञकर्मणि ।
अध्यापयन् गुरुसुतो गुरुवत्मानमर्हति ॥ २.२०८॥
उत्सादनं च गात्राणां
स्नापनौच्छिष्टभोजने ।
न कुर्याद्गुरुपुत्रस्य पादयोश्चावनेजनम् ॥ २.२०९॥
गुरुवत्प्रतिपूज्याः स्युः
सवर्णा गुरुयोषितः ।
असवर्णास्तु सम्पूज्याः प्रत्युत्थानाभिवादनैः ॥ २.२१०॥
अभ्यञ्जनं स्नापनं च
गात्रोत्सादनमेव च ।
गुरुपत्न्या न कार्याणि केशानां च प्रसाधनम् ॥ २.२११॥
गुरुपत्नी तु
युवतिर्नाभिवाद्यैह पादयोः ।
पूर्णविंशतिवर्षेण गुणदोषौ विजानता ॥ २.२१२॥
स्वभाव एष नारीणां
नराणामिह दूषणम् ।
अतोऽर्थान्न प्रमाद्यन्ति प्रमदासु विपश्चितः ॥ २.२१३॥
अविद्वांसमलं लोके
विद्वांसमपि वा पुनः ।
प्रमदा ह्युत्पथं नेतुं कामक्रोधवशानुगम् ॥ २.२१४॥
मात्रा स्वस्रा दुहित्रा
वा न विविक्तासनो भवेत् ।
बलवानिन्द्रियग्रामो विद्वांसमपि कर्षति ॥ २.२१५॥
कामं तु गुरुपत्नीनां
युवतीनां युवा भुवि ।
विधिवद्वन्दनं कुर्यादसावहमिति ब्रुवन् ॥ २.२१६॥
विप्रोष्य पादग्रहणमन्वहं
चाभिवादनम् ।
गुरुदारेषु कुर्वीत सतां धर्ममनुस्मरन् ॥ २.२१७॥
यथा खनन् खनित्रेण नरो
वार्यधिगच्छति ।
तथा गुरुगतां विद्यां शुश्रूषुरधिगच्छति ॥ २.२१८॥
मुण्डो वा जटिलो वा स्यादथ
वा स्यात्शिखाजटः ।
नैनं ग्रामेऽभिनिम्लोचेत्सूर्यो नाभ्युदियात्क्व चित् ॥ २.२१९॥
तं चेदभ्युदियात्सूर्यः
शयानं कामचारतः ।
निम्लोचेद्वाऽप्यविज्ञानाज्जपन्नुपवसेद्दिनम् ॥ २.२२०॥
सूर्येण ह्यभिनिर्मुक्तः
शयानोऽभ्युदितश्च यः । अभिनिम्लुक्तः
प्रायश्चित्तमकुर्वाणो युक्तः स्यान् महतेनसा ॥ २.२२१॥
आचम्य प्रयतो नित्यमुभे
संध्ये समाहितः ।
शुचौ देशे जपञ्जप्यमुपासीत यथाविधि ॥ २.२२२॥
यदि स्त्री यद्यवरजः
श्रेयः किं चित्समाचरेत् ।
तत्सर्वमाचरेद्युक्तो यत्र चास्य रमेन् मनः ॥ २.२२३॥
धर्मार्थावुच्यते श्रेयः
कामार्थौ धर्म एव च ।
अर्थ एवैह वा श्रेयस्त्रिवर्ग इति तु स्थितिः ॥ २.२२४॥
आचार्यश्च पिता चैव माता
भ्राता च पूर्वजः ।
नार्तेनाप्यवमन्तव्या ब्राह्मणेन विशेषतः ॥ २.२२५॥
आचार्यो ब्रह्मणो मूर्तिः
पिता मूर्तिः प्रजापतेः ।
माता पृथिव्या मूर्तिस्तु भ्राता स्वो मूर्तिरात्मनः ॥ २.२२६॥
यं मातापितरौ क्लेशं सहेते
सम्भवे नृणाम् ।
न तस्य निष्कृतिः शक्या कर्तुं वर्षशतैरपि ॥ २.२२७॥
तयोर्नित्यं प्रियं
कुर्यादाचार्यस्य च सर्वदा ।
तेष्वेव त्रिषु तुष्टेषु तपः सर्वं समाप्यते ॥ २.२२८॥
तेषां त्रयाणां शुश्रूषा
परमं तप उच्यते ।
न तैरनभ्यनुज्ञातो धर्ममन्यं समाचरेत् ॥ २.२२९॥
त एव हि त्रयो लोकास्त एव
त्रय आश्रमाः ।
त एव हि त्रयो वेदास्त एवौक्तास्त्रयोऽग्नयः ॥ २.२३०॥
पिता वै
गार्हपत्योऽग्निर्माताऽग्निर्दक्षिणः स्मृतः ।
गुरुराहवनीयस्तु साऽग्नित्रेता गरीयसी ॥ २.२३१॥
त्रिष्वप्रमाद्यन्नेतेषु
त्रीन् लोकान् विजयेद्गृही ।
दीप्यमानः स्ववपुषा देववद्दिवि मोदते ॥ २.२३२॥
इमं लोकं मातृभक्त्या
पितृभक्त्या तु मध्यमम् ।
गुरुशुश्रूषया त्वेवं ब्रह्मलोकं समश्नुते ॥ २.२३३॥
सर्वे तस्यादृता धर्मा
यस्यैते त्रय आदृताः ।
अनादृतास्तु यस्यैते सर्वास्तस्याफलाः क्रियाः ॥ २.२३४॥
यावत्त्रयस्ते जीवेयुस्तावत्नान्यं
समाचरेत् ।
तेष्वेव नित्यं शुश्रूषां कुर्यात्प्रियहिते रतः ॥ २.२३५॥
तेषामनुपरोधेन पारत्र्यं
यद्यदाचरेत् ।
तत्तन्निवेदयेत्तेभ्यो मनोवचनकर्मभिः ॥ २.२३६॥
त्रिष्वेतेष्वितिकृत्यं हि
पुरुषस्य समाप्यते ।
एष धर्मः परः साक्षादुपधर्मोऽन्य उच्यते ॥ २.२३७॥
श्रद्दधानः शुभां
विद्यामाददीतावरादपि ।
अन्यादपि परं धर्मं स्त्रीरत्नं दुष्कुलादपि ॥ २.२३८॥
विषादप्यमृतं ग्राह्यं
बालादपि सुभाषितम् ।
अमित्रादपि सद्वृत्तममेध्यादपि काञ्चनम् ॥ २.२३९॥
स्त्रियो रत्नान्यथो
विद्या धर्मः शौचं सुभाषितम् ।
विविधानि च शिल्पानि समादेयानि सर्वतः ॥ २.२४०॥
अब्राह्मणादध्यायनमापत्काले
विधीयते ।
अनुव्रज्या च शुश्रूषा यावदध्यायनं गुरोः ॥ २.२४१॥
नाब्राह्मणे गुरौ शिष्यो
वासमात्यन्तिकं वसेत् ।
ब्राह्मणे वाऽननूचाने काङ्क्षन् गतिमनुत्तमाम् ॥ २.२४२॥
यदि त्वात्यन्तिकं वासं
रोचयेत गुरोः कुले ।
युक्तः परिचरेदेनमा शरीरविमोक्षणात् ॥ २.२४३॥
आ समाप्तेः शरीरस्य यस्तु
शुश्रूषते गुरुम् ।
स गच्छत्यञ्जसा विप्रो ब्रह्मणः सद्म शाश्वतम् ॥ २.२४४॥
न पूर्वं गुरवे किं
चिदुपकुर्वीत धर्मवित् ।
स्नास्यंस्तु गुरुणाऽज्ञप्तः शक्त्या गुर्व्र्थमाहरेत् ॥ २.२४५॥
क्षेत्रं हिरण्यं गामश्वं
छत्रौपानहमासनम् । छत्रोपानहमन्ततः
धान्यं शाकं च वासांसि गुरवे प्रीतिमावहेत् ॥ २.२४६॥
आचार्ये तु खलु प्रेते
गुरुपुत्रे गुणान्विते ।
गुरुदारे सपिण्डे वा गुरुवद्वृत्तिमाचरेत् ॥ २.२४७॥
एतेष्वविद्यमानेषु
स्थानासनविहारवान् ।
प्रयुञ्जानोऽग्निशुश्रूषां साधयेद्देहमात्मनः ॥ २.२४८॥
एवं चरति यो विप्रो
ब्रह्मचर्यमविप्लुतः ।
स गच्छत्युत्तमस्थानं न चैह जायते पुनः ॥ २.२४९॥
इति मानवे धर्मशास्त्रे भृगुप्रोक्तायां संहितायां द्वितीयोऽध्यायः ।।