मंगलवार, 7 सितंबर 2021

यजुर्वेद सूक्त

प्रजापति सूक्त (शुक्ल यजुर्वेद)

अध्याय - 32
ऋषि - स्वयम्भू ब्रह्मा
देवता - परमात्मा
छन्द - अनुष्टुप्, गायत्री, त्रिष्टुप्
मन्त्र सं. - 1-5

तदेवाग्निस्तदादित्यः तद्वायुश्तदु चन्द्रमाः ।
तदेव शुक्रं तद् ब्रह्म ता आप: स प्रजापतिः ॥1॥

सर्वे निमेषा जज्ञिरे विद्युत: पुरुषादधि ।
नैनमूर्ध्वं न तिर्यञ्च न मध्ये परि जग्रभत् ॥2॥

न तस्य प्रतिमा अस्ति यस्य नाम महद्यशः ।
हिरण्यगर्भ इत्येष मामाहिंसीत् इत्येषा यस्मान्न जात इत्येषः ॥3॥

एषो ह देव: प्रदिशोनु सर्वाः
पूर्वो ह जातः स उ गर्भे अन्तः ।
स एव जात: स जनिष्यमाणः
प्रत्यङ्जनास्तिष्ठति सर्वतो मुखः ॥4॥

यस्माज्जातं न पुरा किञ्च नैव
य आबभूव भुवनानि विश्वा ।
प्रजापतिः प्रजया संरराण-
त्रीणि ज्योतिंषि सचते स षोडशी ॥5॥

शिवसंकल्प सूक्त (शुक्लयजुर्वेद) (34. 1-6)
अध्याय - 34
मन्त्र - 1-6
ऋषि - याज्ञवल्क्य
देवता - मन
छन्द - त्रिष्टुप्

       १.    यज्जाग्रतो दूरमुदैति दैवं तदु सुप्तस्य तथैवैति ।

              दूरंगमं ज्योतिषां ज्योतिरेकं तन्मे मनः शिवसंकल्पमस्तु ।

        २.   येन कर्माण्यपसो मनीषिणो यज्ञे कृण्वन्ति विदथेषु धीराः 

               यदपूर्वं यक्षमन्तः प्रजानां तन्मे मनः शिवसङ्कल्पमस्तु  

        ३.    यत् प्रज्ञानमुत चेतो धृतिश्च यज्ज्योतिरन्तरमृतं प्रजासु 

               यस्मान्न ऋते किञ्चन कर्म क्रियते तन्मे मनः शिवसङ्कल्पमस्तु  

        ४.    येनेदं भूतं भुवनं भविष्यत्परिगृहीतममृतेन सर्वम् 

                येन यज्ञस्तायते सप्तहोता तन्मे मनः शिवसङ्कल्पमस्तु  

        ५.    यस्मिन्नृचः साम यजूंषि यस्मिन् प्रतिष्ठिता रथनाभाविवाराः 

               यस्मिंश्चित्तं सर्वमोतं प्रजानां तन्मे मनः शिवसङ्कल्पमस्तु  

        ६.    सुषारथिरश्वानिव यन्मनुष्यान् नेनीयतेऽभीशुभिर्वाजिन इव 

               हृत्प्रतिष्ठं यदजिरं जविष्ठं तन्मे मनः शिवसङ्कल्पमस्तु  

कोई टिप्पणी नहीं:

शुकनासोपदेश प्रश्नोत्तरी

नोटः- यह सभी प्रश्न किसी न किसी प्रतियोगी परीक्षाओं में पूछे गये हैं । प्रश्न 1 - बाणभट्टस्य गद्ये रीतिरस्ति - पञ्चाली प्रश्न 2- शुकनासोपदेश...