बुधवार, 29 दिसंबर 2021

मनुस्मृति


॥ अथ द्वितीयोऽध्यायः ॥

धर्मस्य सामान्यलक्षणम् -

विद्वद्भिः सेवितः सद्भिर्नित्यमद्वेषरागिभिः ।

हृदयेनाभ्यनुज्ञातो यो धर्मस्तं निबोधत ॥१॥

इच्छाया: भावाभावौ -

कामात्मता न प्रशस्ता न चैवेहास्त्यकामता ।

काम्यो हि वेदाधिगमः कर्मयोगश्च वैदिकः॥२॥

व्रतानां संकल्पमूलकता -

संकल्पमूल: कामो वै यज्ञाः संकल्पसंभवाः।

व्रतानि यमधर्माश्च सर्वे संकल्पजाः स्मृताः ॥३॥

अकामस्य क्रिया काचिद्दृश्यते नेह कर्हिचत्।

यद्यद्धि कुरुते किंचित्तत्तत्कामस्य चेष्टितम् ॥४॥

तेषु सम्यग् वर्तमानो गच्छत्यमरलोकताम् ।

 यथा संकल्पितांश्चैव सर्वान् कामान् समश्नुते ॥५॥

धर्मप्रमाणम् -

वेदोऽखिलो धर्ममूलम् स्मृतिशीले च तद्विदाम् ।

आचारश्चैव साधूनामात्मनस्तुष्टिरेव च ॥६॥

यः कश्चित्कस्यचिद्धर्मो मनुना परिकीर्तितः ।

स सर्वोऽभिहितो वेदे सर्वज्ञानमयो हि सः ॥७॥

धर्मनिश्चयार्थे विदुषां कर्तव्यम् -

सर्वं तु समवेक्ष्येदं निखिलं ज्ञानचक्षुषा ।

श्रुतिप्रामाण्यतो विद्वान् स्वधर्मे निविशेत वै॥८॥

श्रुत्युक्तधर्मफलम् -

श्रुतिस्मृत्युदितं धर्ममनुतिष्ठन्हि मानवः।

इह कीर्तिमवाप्नोति प्रेत्य चानुत्तमं सुखम् ॥९॥

श्रुतिस्मृतिपरिचयः -

श्रुतिस्तु वेदो विज्ञेयो धर्मशास्त्रं तु वै स्मृतिः ।

ते सर्वार्थेष्वमीमांस्ये ताभ्यां धर्मो हि निर्बभौ ॥१०॥

नास्तिकनिन्दा -

योऽवमन्येत ते मूले हेतुशास्त्राश्रयाद् द्विजः ।

स साधुभिर्बहिष्कार्यो नास्तिको वेदनिन्दकः ॥११॥

चतुर्विधधर्मलक्षणम् -

वेदः स्मृतिः सदाचार: स्वस्य च प्रियमात्मनः ।

एतच्चतुर्विधं प्राहुः साक्षाद्धर्मस्य लक्षणम् ॥१२॥

श्रुतेः प्रामाणिकता -

अर्थकामेष्वसक्तानां धर्मज्ञानं विधीयते ।

धर्मं जिज्ञासमानानां प्रमाणं परमं श्रुतिः ॥१३॥

श्रुतिद्वयविरोधे  द्वयोः प्रामाणिकता -

श्रुतिद्वैधं तु यत्र स्यात्तत्र धर्मावुभौ स्मृतौ ।

उभावपि हि तौ धर्मों सम्यगुक्तौ मनीषिभिः ॥१४॥

श्रुतिद्वय-विरोधस्य दृष्टान्तः -

उदितेऽनुदिते चैव समयाध्युषिते तथा ।

सर्वथा वर्तते यज्ञ इतीयं वैदिकी श्रुतिः ॥१५॥

धर्मशास्त्रस्य अधिकारी -

निषेकादिश्मशानान्तो मन्त्रैर्यस्योदितो विधिः ।

तस्य शास्त्रेधिकारोस्मिंज्ञेयो नान्यस्य कस्यचित् ॥१६॥

ब्रह्मावर्तसीमा -

सरस्वतीदृषद्वत्यो: देवनद्योर्यदन्तरम् ।

तं देवनिर्मितं देशं ब्रह्मावर्तं प्रचक्षते ॥१७॥

सदाचारलक्षणम् -

 स्मिन् देशे य आचार: पारम्पर्यक्रमागतः ।

वर्णानां सान्तरालानां स सदाचार उच्यते ॥१८॥

कुरुक्षेत्रादयः ब्रह्मर्षिदेश: -

कुरुक्षेत्रं च मत्स्याश्च पञ्चाला: सूरसेनकाः।

एष ब्रह्मर्षिदेशो वै ब्रह्मावर्तादनन्तरः ॥१९॥

एतद्देशप्रसूतस्य सकाशादग्रजन्मनः ।

स्वं स्वं चरित्रं शिक्षेरन्पृथिव्यां सर्वमानवाः ॥२०।।

मध्यदेशस्य सीमा -

हिमवद्-विन्ध्ययोर्मध्यं यत्प्राग्विनशनादपि ।

प्रत्यगेव प्रयागाच्च मध्यदेशः प्रकीर्तितः ॥२१॥

आर्यावर्तस्य सीमा -

आसमुद्रात्तु वै पूर्वादासमुद्रात्तु पश्चिमात् ।

तयोरेवान्तरं गिर्योरार्यावर्तं विदुर्बुधाः ॥२२॥

कोई टिप्पणी नहीं:

शुकनासोपदेश प्रश्नोत्तरी

नोटः- यह सभी प्रश्न किसी न किसी प्रतियोगी परीक्षाओं में पूछे गये हैं । प्रश्न 1 - बाणभट्टस्य गद्ये रीतिरस्ति - पञ्चाली प्रश्न 2- शुकनासोपदेश...