बुधवार, 30 मार्च 2022

३. जुहोत्यादिगण - धातु रूप

३. जुहोत्यादिगण - इस गण में २४ धातुएँ  हैं । इस गण की प्रथम धातु है -  हु । इस गण की धातुओं में प्रत्यय जोड़ते हुए बीच में कुछ नहीं लगाया जाता है।

हु (हवन करना, खाना) परस्मैपद

लट् वर्तमान


 एकवचनम्   द्विवचनम्  बहुवचनम् 
प्रथमपुरुषः   जुहोति जुहुत: जुह्वति
 मध्यमपुरुषः  जुहोषि जुहुथ: जुहुथ
 उत्तमपुरुषः जुहोमि जुहुव: जुहुम:

लिट् (परोक्ष)


एकवचनम् द्विवचनम्  बहुवचनम्
 प्रथमपुरुषः  जुहाव जुहुवतु: जुहुव:
 मध्यमपुरुषः  जुहविथ, जुहोथ  जुहुवथु:  जुहुव
 उत्तमपरुषः  जुहाव   जुहुविव जुहुविम

लुट् (अनद्यतन भविष्यत्)


 एकवचनम्  द्विवचनम्  बहुवचनम् 
 प्रथमपुरुषः  होता होतारौ होतार:
 मध्यमपुरुषः  होतासि  होतास्थ:  होतास्थ
 उत्तमपरुषः होतास्मि होतास्व:   होतास्म:

लृट् (अद्यतन भविष्यत्)


 एकवचनम् द्विवचनम्  बहुवचनम् 
 प्रथमपुरुषः  होष्यति  होष्यत:   होष्यन्ति
 मध्यमपुरुषः  होष्यसि   होष्यथ: होष्यथ
 उत्तमपुरुषः होष्यामि होष्याव: होष्याम:

लोट् (आज्ञार्थ)


एकवचनम्  द्विवचनम्   बहुवचनम् 
प्रथमपुरुषः  जुहुतात्/जुहोतु  जुहुताम् जुह्वतु
मध्यमपुरुषः  जुहुधि/जुहुतात्  जुहुतम् जुहुत
उत्तमपुरुषः जुहवानि   जुहवाव  जुहवाम

लङ् (अनद्यतन भूत)


एकवचनम्  द्विचनम्  बहुवचनम् 
प्रथमपुरुषः  अजुहोत् अजुहुताम्  अजुहवु:
मध्यमपुरुषः अजुहो: अजुहुतम् अजुहुत
उत्तमपुरुषः

अजुहवम्

 अजुहुव अजुहुम

विधिलिङ्


एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः  जुहुयात् जुहुयाताम्  जुहुयु:
मध्यमपुरुषः जुहुया: जुहुयाताम्  जुहुयात
उत्तमपुरुषः जुहुयाम्   जुहुयाव जुहुयाम

आशीर्लिङ्


एकवचनम् द्विवचनम्  बहुवचनम्
 प्रथमपुरुष:  हूयात्   हूयास्ताम्  हूयासु:
 मध्यमपुरुष: हूया: हूयास्तम् हूयास्त
  उत्तमपुरुष:  हूयासम्   हूयास्व हूयास्म

लुङ् (अद्यतन भूत)


एकवचनम्  द्विवचनम्  बहुवचनम्
 प्रथमपुरुष:  अहौषीत्   अहौष्टाम्  अहौषु:
 मध्यमपुरुष:  अहौषी:  अहौष्टम् अहौष्ट
 उत्तमपुरुष: अहौषम्   अहौष्व अहौष्म

लृङ (भविष्यत्)


एकवचनम् द्विवचनम्  बहुवचनम्k
प्रथमपुरुष अहोष्यत्   अहोष्यताम्  अहोष्यन्
मध्यमपुरुष:  अहोष्य: अहोष्यतम् अहोष्यत
उत्तमपुरुष: अहोष्यम्   अहोष्याव अहोष्याम

 

कोई टिप्पणी नहीं:

शुकनासोपदेश प्रश्नोत्तरी

नोटः- यह सभी प्रश्न किसी न किसी प्रतियोगी परीक्षाओं में पूछे गये हैं । प्रश्न 1 - बाणभट्टस्य गद्ये रीतिरस्ति - पञ्चाली प्रश्न 2- शुकनासोपदेश...