बुधवार, 30 मार्च 2022

४. दिवादिगण - धातु रूप

४. दिवादिगण - इस गण में १४० धातुएँ हैं।  इस गण की प्रथम धातु 'दिव्' है। इस गण की धातुओं और प्रत्यय के बीच में श्यन् (य) जोड़ दिया जाता है (दिवादिभ्य: श्यन्) और धातु को गुण नहीं होता है, यथा - दिव् + य + ति = दीव्यति।

'दिव्' (जुवा खेलना, चमकना आदि) परस्मैपदी

लट् वर्तमान


 एकवचनम्   द्विवचनम्  बहुवचनम् 
प्रथमपुरुषः   दीव्यति   दीव्यत: दीव्यन्ति
 मध्यमपुरुषः  दीव्यसि दीव्यथ: दीव्यथ
 उत्तमपुरुषः दीव्यामि दीव्याव: दीव्याम:

लिट् (परोक्ष)


एकवचनम् द्विवचनम्  बहुवचनम्
 प्रथमपुरुषः  दिदेव  दिदिवतु:  दिदवु:
 मध्यमपुरुषः  दिदेविथ   दिदिवथु: दिदिव
 उत्तमपरुषः दिदेव दिदिविव दिदिविम

लुट् (अनद्यतन भविष्यत्)


 एकवचनम्  द्विवचनम्  बहुवचनम् 
 प्रथमपुरुषः  देविता   देवितारौ देवितार:
 मध्यमपुरुषः  देवितासि   देवितास्थ: देवितास्थ
 उत्तमपरुषः देवितास्मि देवितास्व:  देवितास्म:

लृट् (अद्यतन भविष्यत्)


 एकवचनम् द्विवचनम्  बहुवचनम् 
 प्रथमपुरुषः  देविष्यति देविष्यत:  देविष्यन्ति
 मध्यमपुरुषः  देविष्यसि देविष्यथ:  देविष्यथ
 उत्तमपुरुषः देविष्यामि   देविष्याव: देविष्याम:

लोट् (आज्ञार्थ)


एकवचनम्  द्विवचनम्   बहुवचनम् 
प्रथमपुरुषः  दीव्यतु/दीव्यतात्  दीव्यताम् दीव्यन्तु
मध्यमपुरुषः  दीव्य/दीव्यतात् दीव्यतम् दीव्यत
उत्तमपुरुषः दीव्यानि दीव्याव  दीव्याम

लङ् (अनद्यतन भूत)


एकवचनम्  द्विचनम्  बहुवचनम् 
प्रथमपुरुषः  अदीव्यत् अदीव्यताम्  अदीव्यन्
मध्यमपुरुषः अदीव्य:    अदीव्यतम् अदीव्यत
उत्तमपुरुषःअदीव्यम्   अदीव्याव अदीव्याम

विधिलिङ्


एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः  दीव्येत्    दीव्येताम्  दीव्येयु:
मध्यमपुरुषः दीव्ये:   दीव्येतम्  दीव्येत
उत्तमपुरुषः दीव्येयम्  दीव्येव दीव्येम

आशीर्लिङ्


एकवचनम् द्विवचनम्  बहुवचनम्
 प्रथमपुरुष:  दीव्यात्   दीव्यास्ताम्  दीव्यासु:
 मध्यमपुरुष: दीव्या:   दीव्यास्तम् दीव्यास्त
  उत्तमपुरुष:  दीव्यासम्   दीव्यास्व दीव्यास्म

लुङ् (अद्यतन भूत)


एकवचनम्  द्विवचनम्  बहुवचनम् 
 प्रथमपुरुष:  अदेवीत्   अदेविष्टाम्  अदेविषु:
 मध्यमपुरुष:  अदेवी: अदेविष्टम् अदेविष्ट
 उत्तमपुरुष: अदेविषम्   अदेविष्व अदेविष्म

लृङ (भविष्यत्)


एकवचनम् द्विवचनम्  बहुवचनम् 
प्रथमपुरुष  अदेविष्यत्   अदेविष्यताम्  अदेविष्यन् 
मध्यमपुरुष:  अदेविष्य:   अदेविष्यतम् अदेविष्यत
उत्तमपुरुष: अदेविष्यम्   अदेविष्याव अदेविष्याम 

 

कोई टिप्पणी नहीं:

शुकनासोपदेश प्रश्नोत्तरी

नोटः- यह सभी प्रश्न किसी न किसी प्रतियोगी परीक्षाओं में पूछे गये हैं । प्रश्न 1 - बाणभट्टस्य गद्ये रीतिरस्ति - पञ्चाली प्रश्न 2- शुकनासोपदेश...