बुधवार, 30 मार्च 2022

१. भ्वादिगण - धातु रूप

 

गण दस हैं । दस गणों में धातुओं की कुल संख्या १९७० है ।

१. भ्वादिगण - इस गण की प्रथम धातु 'भू' है। इस गण में १०३५ धातुएँ हैं। भ्वादि गणीय धातुओं में धातु और प्रत्यय के बीच में 'शप्' विकरण लगता है (कर्तरि शप्) । मूल प्रत्ययों 'ति त: अन्ति' के साथ शप् मिलकर वे 'अति, अत:, अन्ति' बन जाते हैं।

'भू' (होना) परस्मैपद

लट् (वर्तमान)


एकवचनम् द्विवचनम्  बहुवचनम्
 प्रथमपुरुष: भवति भवत: भवन्ति
 मध्यमपुरुष:  भवसि भवथ:  भवथ
 उत्तमपुरुष: भवामि भवाव:  भवाम:

लिट् (परोक्ष)


एकवचनम् द्विवचनम्  बहुवचनम्
 प्रथमपुरुष बभूव बभूवतु: बभूवु:
 मध्यमपुरुष बभूविथ बभूवथु: बभूव
 उत्तमपुरुष बभूव बभूविव बभूविम

 लुट् (अनद्यतन भविष्यत्)


एकवचनम् द्विवचनम्  बहुवचनम्
 प्रथमपुरुष:  भविता भवितारौ  भवितार:
 मध्यमपुरुष:  भवितासि भवितास्थ:  भवितास्थ
 उत्तमपुरुष: भवितास्मि  भवितास्व: भवितास्म: 

 लृट् (अद्यतन भविष्यत्)


एकवचनम् द्विवचनम्  बहुवचनम्
 प्रथमपुरुष:  भविष्यति भविष्यत: भविष्यन्ति
 मध्यमपुरुष:  भविष्यसि  भविष्यथ:  भविष्यथ
 उत्तमपुरुष: भविष्यामि  भविष्याव:  भविष्याम:

 लोट् (आज्ञार्थ)


एकवचनम् द्विवचनम्  बहुवचनम्
 प्रथमपुरुष:  भवतु/भवतात् भवताम् भवन्तु
 मध्यमपुरुष:  भव/भवतात् भवतम् भवत
 उत्तमपुरुष: भवानि भवाव भवाम

 लङ् (अनद्यतन भूत)


एकवचनम् द्विवचनम्  बहुवचनम्
 प्रथमपुरुष: अभवत् अभवताम्  अभवन्
 मध्यमपुरुष:  अभाव: अभवतम् अभवत
 उत्तमपुरुष: अभवम् अभवाव अभवाम

 विधिलिङ्


 एकवचनम्  द्विवचनम्  बहुवचनम्
 प्रथमपुरुष: भवेत् भवेताम् भवेयु:
 मध्यमपुरुष:  भवे: भवेतम् भवेत
 उत्तमपुरुष: भवेयम् भवेव भवेम

 आशीर्लिङ्


एकवचनम्  द्विवचनम्  बहुवचनम्
 प्रथमपुरुष:  भूयात् भूयास्ताम्  भूयासु:
 मध्यमपुरुष:  भूया: भूयास्तम् भूयास्त
 उत्तमपुरुष: भूयासम् भूयास्व भूयास्म

 लुङ् (अद्यतन भूत)


एकवचनम् द्विवचनम्  बहुवचनम्
 प्रथमपुरुष:  अभूत् अभूताम् अभूवन्
 मध्यमपुरुष:  अभू: अभूतम् अभूत
 उत्तमपुरुष: अभूवम् अभूव  अभूम


 लृङ् (भविष्यत्)


एकवचनम्  द्विवचनम्  बहुवचनम्
 प्रथमपुरुष:  अभविष्यत्  अभविष्यताम्  अभविष्यन्
 मध्यमपुरुष:  अभविष्य: अभविष्यतम् अभविष्यत
उत्तमपुरुष:  अभविष्यम् अभविष्याव अभविष्याम




कोई टिप्पणी नहीं:

शुकनासोपदेश प्रश्नोत्तरी

नोटः- यह सभी प्रश्न किसी न किसी प्रतियोगी परीक्षाओं में पूछे गये हैं । प्रश्न 1 - बाणभट्टस्य गद्ये रीतिरस्ति - पञ्चाली प्रश्न 2- शुकनासोपदेश...