सितम्बर -2013
पेपर - II
1. 'रत्नधातममिति’ कस्य विशेषणम् ?
(A)
बृहस्पते: (B) अग्ने: (C) रुद्रस्य (D) वायोः
2. अपां पति: क: ?
(A)
सोम: (B) रुद्र: (C) वरुण: (D) इन्द्रः
3. पैप्पलादसंहिता केन वेदेन सम्बद्धा
?
(A)
यजुर्वेदेन (B) अथर्ववेदेन (C) सामवेदेन (D) ऋग्वेदेन
4. ग्रन्थवाचकब्राह्मणलक्षणं कतिधा प्रतिपाद्यते ।
(A)
नवधा (B)
दशधा (C)
पञ्चदशधा (D)
षोडशधा
5. वेदारम्भो विधीयते
(A) संहितात: (B) पदपाठतः (C) जटापाठत: (D) घनपाठत:
6. नारदीयशिक्षा केन वेदेन सम्बद्धा ?
(A)
ऋग्वेदेन (B) यजुर्वेदेन (C) सामवेदेन (D) अथर्ववेदेन
7. एषु प्राचीनव्याख्याकारो वर्तते
(A)
जैकोबी (B) मैक्समूलर (C) ए. वेबर (D) सायण:
8. वेदभगवत: मुखत्वेनोपमीयते
(A) शिक्षा (B) कल्प: (C) निरुक्तम् (D) व्याकरणम्
9. अङ्गुलीषु स्वरसञ्चालनं क्रियते
(A)
ऋग्वेदे (B) यजुर्वेदे (C) सामवेदे (D) अथर्ववेदे
10. अधोऽङ्कितानां समीचीनमुत्तरं चिनुत :
a.
कालगणनायोपयुज्यते 1.
सामवेदीयम्
b.
ईशावास्यमिदं सर्वम्
2.
ऋग्वेद:
c.
षड्विंशब्राह्मणम् 3.
ज्योतिषम्
d.
दशतयी 4.
यत्किञ्च जगत्यां जगत्
कूट:
a
b
c
d
(A) 1
3
4
2
(B) 2
4
3
1
(C) 3
4
1
2
(D) 4
3
2
1
11. कति भावविकारा: ?
(A)
सप्त (B) षट् (C) अष्ट (D) दश
12. राणायनीशाखा कस्य वेदस्य ?
(A) ऋग्वेदस्य (B) यजुर्वेदस्य
(C) सामवेदस्य (D)
अथर्ववेदस्य
13. 'आ कृष्णेन रजसा' इति कस्मिन् सूक्ते पठ्यते ?
(A) नवग्रहसूक्ते (B) सवितृसूक्ते (C) उषस्सूक्ते (D) रात्रिसूक्ते
14. तर्कसङ्ग्रहस्य कर्ता
(A)
केशवमिश्रः (B) जगदीश: (C) अन्नंभट्टः (D) कौण्डभट्टः
15. तर्कसङ्ग्रहानुसारं करणम्
(A) कार्यनियतपूर्ववृत्ति (B) साधारणं कारणम्
(C) निमित्तकारणम् (D) असाधारणं कारणम्
16. तर्कसङ्ग्रहानुसारं द्रव्याणि
(A)
नवैव (B) दशैव (C) एकादश (D) द्वादश
17. तर्कसङ्ग्रहानुसारम् आत्मा
(A) अणु: (B) विभुः (C)
दीर्घः (D) मध्यमपरिमाण:
18. तस्मादिन्द्रियम्............।
(A) प्रत्यक्षप्रमाणम् (B) अनुमितिकरणम् (C) उपमानम् (D) शब्दप्रमाणम्
19. तर्कसङ्ग्रहानुसारम् अभाव:
(A) एक एव (B) द्विविध:
(C) चतुर्विधः (D) त्रिविध:
20. सांख्यमते पुरुषो वर्तते
(A) अचेतन: (B) चेतनः (C)
असन् (D) विकृतिः
21. सांख्यमते लघु प्रकाशकञ्च वर्तते
(A) तम: (B) सत्त्वम् (C) रजः (D)
रूपम्
22. सांख्यानामनुमानं कतिविधम् ?
(A) चतुर्विधम् (B) त्रिविधम्
(C) पञ्चविधम् (D) षड्विधम्
23. विवर्तवाद: कस्य सिद्धान्त ?
(A) नैयायिकानाम् (B) अद्वैतवेदान्तिनाम्
(C) मीमांसकानाम् (D) सांख्यानाम्
24. अध्यासो वर्तते
(A) कार्यरूप: (B) स्मृतिरूप:
(C) कारणरूप: (D) नित्यरूप:
25. रिक्तस्थानं पूरयत - 'वेदान्तसारमनुसृत्य
सूक्ष्मशरीराणि......अवयवानि' ।
(A) पञ्चदश (B) षोडश (C) सप्तदश (D)
चतुर्दश
26. वर्णानामतिशयित: सन्निधि: उच्यते
(A) संयोगः (B) संहिता
(C) सवर्णम् (D) अनुनासिक:
27. वृद्धिसंज्ञाविधायकं सूत्रं किम् ?
(A) वृद्धिरेचि (B) वृद्धिरादैच्
(C) आद्गुण: (D) एङि पररूपम्
28. ‘क्तक्तवतू' इत्यनयो: का संज्ञा भवति ?
(A) नदी
(B) घि (C)
उपधा (D) निष्ठा
29. कर्तुः क्रियया आप्तुमिष्टतमस्य कारकस्य का संज्ञा भवति ?
(A) कर्त्ता (B) कर्म (C) करणम् (D)
अधिकरणम्
30. प्रायेण पूर्वपदार्थप्रधान: क: समास: ?
(A) द्विगुः (B) द्वन्द्वः
(C) बहुव्रीहिः (D) अव्ययीभाव:
31. एकाल् प्रत्यय: क: भवति ?
(A) संयोग: (B) अपृक्तः (C) उपधा (D) वृद्धिः
32. अपादानादिविशेषैरविवक्षितस्य कारकस्य का संज्ञा ?
(A) कर्ता
(B) कर्म (C) करणम् (D) अधिकरणम्
33. ‘पञ्चगङ्गम्' इत्यत्र समासविधायकं
सूत्रं किम् ?
(A) संख्यापूर्वो द्विगुः (B) नदीभिश्च (C) चार्थे द्वन्द्वः (D) अनेकमन्यपदार्थे
34. अधस्तनयुग्मानां समीचीनां तालिकां चिनुत :
a. सवर्णम् 1.
उपसर्जनं पूर्वम्
b. नदी 2.
हेतौ
c. अधिहरि 3.
तुल्यास्यप्रयत्नम्
d. दण्डेन घट: 4. यू स्त्र्याख्यौ
कूट:
a b c d
(A) 1 2 2 3
(B) 2 3 2 1
(C) 3 4 1 2
(D) 4 1 3 2
35. “हिमवतो गङ्गा प्रभवति' – इत्यत्र किं
सूत्रं प्रवर्तते ?
(A) पराजेरसोढः (B) धारेरुत्तमर्णः (C) जनिकर्तुः
प्रकृति: (D) भुव:
प्रभवः
36. अपवर्गे कयोस्तृतीया भवति ?
(A) कर्तृकर्मणोः (B) हेतुकरणयोः (C)
कालाध्वनो: (D) संज्ञासर्वनाम्नो:
37. ध्वनिनियमेषु क्रमेण प्रथम: को गण्यते ?
(A)
वर्ननियम: (B) ग्रिनियम: (C) कालित्स्नियम: (D) ग्रासमन्नियम:
38. उत्तररामचरितस्य प्रथमाङ्क: उच्यते
(A) कुमारप्रत्यभिज्ञानम् (B) पञ्चवटीप्रवेश: (C)
चित्रदर्शनम् (D) छाया
39. कालिदासेन रचिता कृति: न वर्तते
(A) स्वप्नवासवदत्तम् (B) रघुवंशमहाकाव्यम् (C)
मेघदूतम् (D) अभिज्ञानशाकुन्तलम्
40. मदनमहोत्सवस्य वर्णनं कस्मिन् ग्रन्थे प्रथमाङ्के उपलभ्यते ?
(A) उत्तररामचरिते
(B) रत्नावल्याम् (C) अभिज्ञानशाकुन्तले (D) मृच्छकटिके
41. गुरुपदेशस्य महत्त्वमस्मिन्नुपवर्णितम् विस्तरेण
(A)
हर्षचरिते (B) दशकुमारचरिते (C) नैषधीयचरिते (D) कादम्बर्याम्
42. नैषधीयचरिते कति सर्गा: ?
(A) एकोनविंशतिः (B) विंशति: (C) द्वाविंशति: (D) एकविंशतिः
43. रघुवंशमहाकाव्ये सर्वप्रथमं कस्य राज्ञ: वर्णनं कृतम् ?
(A)
रामस्य (B) रघोः (C) अजस्य (D) दिलीपस्य
44. मेघदूतकाव्यानुसारं यक्षस्य पत्नी कुत्र वसति स्म ?
(A)
रामगिर्याश्रमेषु (B) वाराणस्याम् (C) अलकापुर्याम् (D) प्रयागे
45. दण्डिना रचितं काव्यमस्ति
(A)
नैषधीयचरितम् (B) बुद्धचरितम् (C) उत्तररामचरितम् (D) दशकुमारचरितम्
46. अधस्तनयुग्मानां समीचीनां तालिकां चिनुत :
a.
श्रीहर्षः 1.
उत्तररामचरितम्
b. बाणभट्टः 2.
बुद्धचरितम्
c. भवभूतिः 3.
नैषधीयचरितम्
d. अश्वघोषः 4.
हर्षचरितम्
कूटः
a b c d
(A) 2 3 4 1
(B) 3 4 1 2
(C) 1 2 3 4
(D) 4 1 2 3
47. सम्राटहर्षवर्धनस्य पितुः नाम किमासीत्
(A)
प्रभाकरवर्धन: (B)
राज्यवर्धन: (C)
अवन्तिवर्मा (D) ग्रहवर्मा
48. विश्वनाथेन कस्य काव्यलक्षणस्य खण्डनं प्रधानत्वेन कृतम् ?
(A) वामनस्य (B) आनन्दवर्धनस्य (C) मम्मटस्य (D) कुन्तकस्य
49. 'वाग्वैदग्ध्यप्रधानेऽपि रस एवात्र जीवितम्'
इत्युक्ति: दर्पणकारेण कुत: उद्धृता ?
(A)
काव्यप्रकाशात् (B) रामायणात् (C) अग्निपुराणात् (D) नाट्यशास्त्रात्
50. विश्वनाथमतानुसारं लक्षणायाः कति
भेदाः सन्ति ?
(A) विंशतिः (B)
चतुर्विंशतिः (C) अशीतिः
(D) सप्ततिः
सितम्बर 2013
पेपर - III
1. ऋग्वेदस्य द्वितीयमण्डलान्तर्गतस्य इन्द्रसूक्तस्य ऋषि: क: ?
(A) गृत्समदः (B)
हिरण्यगर्भः (C)
विश्वामित्र: (D)
अत्रि:
2. विधेया: के ?
(A) मन्त्रा: (B)
ब्राह्मणा: (C)
अर्थवादा: (D)
प्रश्लिष्टा:
3. दर्शेष्टौ कति ऋत्विजो भवन्ति ?
(A) चत्वारः (B) षोडश (C) अष्टौ (D) दश
4. पञ्चमहायज्ञा: केषां कृते विहिता: ?
(A)
सन्यासिनां कृते (B) गृहस्थानां कृते (C) ब्रह्मचारिणां कृते (D) बालानां कृते
5. माध्यन्दिनसंहितायां
अनुदात्तस्वरचिह्न कुत्र दीयते ?
(A)
उपरिष्टात् (B) तिर्यक (C) अध: (D)
सर्वत:
6. सायणस्य व्याख्यापद्धतिरस्ति
(A)
वैज्ञानिकी (B)
याज्ञिकी (C) तान्त्रिकी (D)
ऐतिहासिकी
7. आह्वनीयस्य स्वरूपम्
(A)
वृत्तम् (B) चतुचस्रम् (C)
वर्तुलम् (D) षट्कोणम्
8. नासदीयसूक्ते कतिमन्त्रा: सन्ति ?
(A)
सप्त (B) दश (C) सप्तदश (D) विंशति:
9. तैत्तिरीयोपनिषद् केन वेदेन
सम्बद्धा ?
(A)
शुक्लयजुर्वेदेन (B) कृष्णयजुर्वेदेन (C) सामवेदेन (D) अथर्ववेदेन
10. कठोपनिषदनुसारं प्राणेन सम्भवति
(A)
अदिति: (B) आत्मा (C) बुद्धि: (D) मन:
11. ईशावास्यदिशा कथं मृत्युं तरति
(A)
ज्ञानेन (B) विनाशेन (C) सम्भूत्या (D) विद्यया
12. 'आत्मना विन्दते वीर्यम्'-अयं विचार: कुत्रोपदिश्यते ?
(A)
केनोपनिषदि (B) कठोपनिषदि (C) तैत्तिरीयोपनिषदि (D) बृहदारण्यके
13. ‘मानी पुन: पुनर्वशमापद्यते मे'
– कुत्रेयमुक्ति: ?
(A)
तैत्तिरीयोपनिषदि (B) बृहदारण्यके (C) कठोपनिषदि (D) केनोपनिषदि
14. 'अमृतञ्च स्थितञ्च यच्च सच्च त्यच्च'
- कुत्रेयमुक्ति: ?
(A)
केनोपनिषदि (B) तैत्तिरीयोपनिषदि (C) छान्दोग्योपनिषदि (D) बृहदारण्यकोपनिषदि
15. आनन्दमयस्य शिर: किमुच्यते ?
(A) आनन्द: (B) मोदः (C)
प्रियम् (D) प्रमोदः
16. 'मृत्यवे त्वा ददामि' इति केनोक्तम् ?
(A) यमेन (B) नचिकेतसा
(C) उद्दालकेन (D) कुमारेण
17. ऋक्प्रातिशाख्यानुसारं सोष्मवर्ण: क: ?
(A) च (B)
छ (C) ज (D) ट
18. ऋक्प्रातिशाख्यानुसारमघोषवर्ण: क: ?
(A)
श (B) ड (C) ढ (D) ण
19. ऋक्प्रातिशाख्यमनुसृत्य बढ्चानां यमसंख्या वर्तते
(A) 5 (B) 10 (C) 20 (D) 25
20. कौशिकगृहसूत्र केन सम्बद्धम् ?
(A)
ऋग्वेदेन (B) कृष्णयजुर्वेदेन (C) सामवेदेन (D) अथर्ववेदेन
21. उष्णिक – छन्दसि कियन्तो वर्णा: भवन्ति ?
(A)
20 (B) 24 (C) 28 (D) 32
22. निरुक्तानुसारं चतुर्थो भावविकार: क: ?
(A) अस्ति (B) वर्धते (C)
अपक्षीयते (D) विनश्यति
23. उच्छतीति निरुक्त्या उच्यते
(A) वाक् (B)
उदकम् (C) उषा: (D) आदित्य:
24. 'वा' इति निपातो वर्तते
(A) निषेधार्थे (B) विचारणार्थे
(C) उपमार्थे (D) प्रयोगार्थे
25. महाभाष्यरीत्या ‘चत्वारि शृङ्ग'
इत्यत्र किं चत्वारि पदेन गृह्यते ?
(A) चत्वारो वेदा: (B) चत्वारो
विद्याभ्यासकाला:
(C) चत्वार: ऋत्विज: (D)
नामाख्यातोपसर्गनिपाताश्च
26. काकुदमित्यत्र काकुशब्देनाभिप्रेतं किम् ?
(A) लक्ष्यार्थ: (B) व्यङ्ग्यम्
(C) जिह्वा (D) ध्वनि:
27. भोजनकाले उपतिष्ठते' इत्यत्रात्मनेपद
विधायकं सूत्रं किम् ?
(A) अकर्मकाच्च (B) उपान्मन्त्रकरणे
(C) समप्रविभ्य: स्थ: (D) उदोऽनूर्ध्वकरणे
28. ‘सीमा' इत्यत्र ‘ङीप्’ निषेधक सूत्रं किम् ?
(A) मन: (B) अनो
बहुव्रीहे: (C) टाबृचि (D) न यासयोः
29. अव्ययीभावसमासे 'साग्नि' इत्युदाहरणे अग्निरुच्यते
(A) देवः (B) दाहक: (C) पाचक:
(D) ग्रन्थ:
30. 'सुपात्' इत्यत्र क: समास: ?
(A) तत्पुरुषः (B) बहुव्रीहि:
(C) द्वन्द्वः (D) अव्ययीभाव:
31. ऐहोलेशिलालेख: कस्य वर्तते ?
(A) द्वितीय चन्द्रगुप्तस्य (B) द्वितीय धरसेनस्य
(C) द्वितीय जीवितगुप्तस्य (D)
द्वितीय पुलकेशिनः
32. अद्वैतमते ब्रह्मणो वर्तते
(A) व्यावहारिकत्वम् (B) प्रातिभासिकत्वम् (C) पारमार्थिकत्वम् (D) मिथ्यात्वम्
33. ब्रह्मसूत्रस्यापरं नाम किम् ?
(A) शारीरकसूत्रम् (B) मीमांसासूत्रम्
(C) धर्मसूत्रम् (D) सांख्यसूत्रम्
34. सांख्यमते गुरु वरणकञ्च उच्यते
(A) सत्त्व म् (B) तमः
(C) रज: (D) रूपम्
35. सांख्यमते अकर्तृत्वं कस्य स्वरूपम् ?
(A) प्रधानस्य (B) बुद्धेः
(C) अहङ्कारस्य (D) पुरुषस्य
36. अर्थसङ्ग्रहानुसारं भावना
(A) द्विविधा (B) त्रिविधा
(C) चतुर्विधा (D) पञ्चविधा
37. गुणविधे: उदाहरणं किम् ?
(A) अग्निहोत्रं जुहोति । (B) समिधो यजति । (C) दध्ना जुहोति । (D) सोमेन यजेत ।
38. प्रयोगप्राशुभावबोधक: भवति
(A) उत्पत्तिविधि: (B) विशिष्टविधि:
(C) गुणविधिः (D) प्रयोगविधि:
39. तत्प्रख्यन्याय: कुत्र उपयुज्यते ?
(A) निषेधनिर्णये (B) नियमविधिनिर्णये
(C) नामधेयनिर्णये (D) अर्थवादनिर्णये
40. 'प्रतिपत्पाठशीलस्य विद्येव तनुतां गता' इयमुक्ति: कुत्रोपलभ्यते ?
(A) श्रीमद्भागवते (B) विष्णुपुराणे
(C) रामायणे (D) भगवद्गीतायाम्
41. महाभारतस्य तृतीयं पर्व किमुच्यते ?
(A) उद्योगपर्व (B) भीष्मपर्व
(C) द्रोणपर्व (D) वनपर्व
42. व्यासस्य पितामहः क
आसीत् ?
(A) शक्तिः (B) पराशर: (C)
द्वैपायन: (D) विश्वामित्र:
43. श्रीमद्भागवतपुराणं निबद्धं वर्तते
(A) पर्वसु (B) काण्डेषु
(C) स्कन्धेषु (D) खण्डेषु
44. महापुराणेषु न गण्यते
(A) पद्मपुराणम् (B) ब्रह्मपुराणम्
(C) साम्बपुराणम् (D) स्कन्दपुराणम्
45. ललितासहस्रनामस्तोत्रं कुत्र वर्तते ?
(A) श्रीमद्भागवते (B) रामायणे
(C) ब्रह्माण्डपुराणे (D) अग्निपुराणे
46. खिलभागत्वेनाभिधीयते
(A) नारदपुराणम् (B) ब्रह्मपुराणम्
(C) कूर्मपुराणम् (D) हरिवंशपुराणम्
47. अर्थशास्त्रस्य प्रथमाधिकरणं वर्तते
(A) विनयाधिकारिकम् (B) योगवृत्तम् (C) धर्मस्थीयम् (D) षाड्गुण्यम्
48. समयाचारिकं कुत्रोपदिष्टमर्थशास्त्रे
(A) धर्मस्थीये (B) कण्टकशोधने
(C) अध्यक्षप्रचारे (D) योगवृत्ते
49. ऋग्वेद: सम्प्राप्त:
(A) अग्ने: (B) वायो: (C)
आदित्यात् (D) सोमात्
50. केशान्तसंस्कारस्य काल उक्त: क्षत्रियार्थम्
(A) द्वादशे वर्षे (B) षोडशे
वर्षे (C) द्वाविंशे वर्षे (D) चतुर्विंशे
वर्षे
51. याज्ञवल्क्यदिशा
मानुषं प्रमाणं कतिविधम् ?
(A) एकविधम् (B) द्विविधम् (C) त्रिविधम् (D) चतुर्विधम्
52. विद्वान निधिं लब्ध्वा तत: कियन्तं गृह्नीयात् ?
(A) सर्वम् (B) दशांशम्
(C) षष्ठांशम् (D) अर्धम्
53. दिवास्वप्न: गण्यते
(A) लोभजगणे (B) मोहजगणे
(C) क्रोधजगणे (D) कामजगणे
54. तवाभिधानाद्व्यथते नतानन: स दु: सहान्मन्त्र पदादिवोरग: –
इत्यत्र क: अलङ्कार: ?
(A) उपमा (B) दृष्टान्त:
(C) रूपक: (D) श्लेष:
55. 'हैयङ्गवीनम्' इति शब्दस्य अर्थ:
(A) क्षीरम् (B) घृतम् (C) जलम्
(D) अग्नि:
56. अधोनिर्दिष्टानां समीचीनां तालिकां चिनुत :
a. प्रावृषेण्यं पयोवाहं विद्युदैरावताविव । 1. दशकुमार
चरितम्
b. वरं विरोधोऽपि समं महात्मभि: । 2. उत्तररामचरितम्
c. तस्य वसुमती नाम सुमती लीलावती
कुलशेखरमणी
रमणी बभूव । 3.
रघुवंश:
d. जनकानां रघूणां च सम्बन्ध: कस्य न प्रियः? 4.किरातार्जुनीयम्
कूट:
a b c d
(A) 3 4 1 2
(B) 1 2 3 4
(C) 2 1 4 3
(D) 2 3 1
4
57. 'काव्यज्ञशिक्षयाभ्यासं इति हेतुस्तदुद्भवे' इयमुक्ति: कस्माद् ग्रन्थादुद्धृता ?
(A) साहित्यदर्पणात् (B) काव्यप्रकाशात् (C) ध्वन्यालोकात् (D) नाट्यशास्त्रात्
58. 'अपारेकाव्यसंसारे कविरेक: प्रजापतिः' इति भण्यते
(A) ध्वन्यालोके (B) काव्यप्रकाशे
(C) नाट्यशास्त्रे (D) दशकुमारचरिते
59. अद्भुत-रसस्य स्थायिभाव: क: ?
(A) रति: (B) शोक: (C) हास: (D) विस्मय:
60. सोपहास - निगूढार्था
नालिकैव………….
(A) नाटिका
(B) प्रहेलिका (C) प्रकरणिका (D)
भाणिका
61. 'मुखं विकसितस्मितं वशितवक्रिमप्रेक्षितं'
- कस्य उदाहरणम् इदम् ?
(A) अगूढ-व्यङग्यस्य (B) गूढ-वयङग्यस्य (C)
व्यञ्जनाया: (D) अभिधाया:
62. नाट्यशास्त्रान-सारं नाट्यमण्डपस्य रक्षणे क: नियुक्त: ?
(A) चन्द्रः (B) सूर्य:
(C) अग्नि : (D) वरुण:
63. नाट्यशास्त्रे
प्रेक्षागृहस्य वर्णनं कस्मिन्नध्यायेऽस्ति ?
(A) तृतीयेऽध्याये (B) पञ्चमेऽध्याये
(C) द्वितीयेऽध्याये (D) चतुर्थेऽध्याये
64. शृङ्गाररसप्रधानं नाटकम् इदम्
(A) उत्तररामचरितम् (B) वेणीसंहार: (C) अभिज्ञानशाकुन्तलम् (D) प्रतिमा
65. अच्छोदसर: केन खानितम् ?
(A) चित्ररथेन (B) चन्द्रापीडेन
(C) चित्रसेनेन (D) दक्ष प्रजापतिना
66. 'यथा नराणां नृपति: शिष्याणां च यथा गुरु: एवं हि
सर्वभावानां …….. - पूरयत ।
(A) विभाव: (B) सात्त्विकभाव: (C) अनुभाव:
(D) स्थायिभाव:
67. काव्य-स्वरूपमिदम्
(A) तददोषौ शब्दार्थी सगुणावनलंकृती पुन:क्वापि ।
(B) इदमुत्तममतिशयिनि व्यङ्गये वाच्याद्ध्वनिर्बुधैः कथितः ।
(C) अतादृशि गुणीभूत व्यङ्ग्यं व्यङ्गयेतु मध्यमम् ।
(D) तात्पर्यार्थोऽपि केषुचित् ।
68. ध्वन्यालोके प्रतीयमानस्य तृतीय: प्रभेद: क: उक्त: ?
(A) अलंकाराद्रिः (B) गुणादि:
(C) रसादि: (D) वृत्त्यादि:
69. अलक्षितद्विजं धीरमुत्तमानां
(A) हसितम् (B) विहसितम्
(C) उपहसितम् (D) स्मितम्
70. तर्कसङ्ग्रहानुसारं मन:
(A) विभु (B) परमाणु (C)
दीर्घम् (D) मध्यमपरिमाणम्
71. उष्णस्पर्शवत्त्वं………. लक्षणम् ।
(A) पृथिव्या: (B) अपाम्
(C) तेजस: (D) आत्मन:
72. तर्कसङ्ग्रहानुसारं गन्ध: कतिविध: ?
(A) द्विविध: (B) त्रिविध:
(C) चतुर्विध: (D) पञ्चाविध:
73. युग्मानां
समीचीनतालिकां चिनुत :
a. संयुक्तसमवाय: 1. रूपत्वग्राहक:
b. समवाय: 2. रूपग्राहक
c. समवेतसमवाय: 3. शब्दग्राहक:
d. संयुक्त-समवेत- समवायः 4. शब्दत्वग्राहक:
कूट:
a b c d
(A)
3 4 1
2
(B)
2 3 4
1
(C)
4 3
2 1
(D)
3 2 1
4
74. तर्कसङ्ग्रहानुसारं लिङ्गम्
(A) द्विविधम् (B) त्रिविधम्
(C) चतुर्विधम् (D) पञ्चविधम्
75. 'वह्निव्याप्यधूमवानयं पर्वत' इति
ज्ञानम्
(A) व्याप्ति: (B) अनुमिति:
(C) परामर्श: (D) पक्षधर्मता
दिसम्बर - 2013
Paper- II
1. “स न: पितेव सूनवेऽग्ने सूपायनो भव”
अस्य मन्त्रस्य ऋषिवर्तते -
(A)
वसिष्ठः (B) मधुछन्दा: (C) कण्वः (D) अङ्गिरा
2. “वज्रहस्तः” इति विशेषणं कस्य देवस्य ?
(A)
उषस: (B) विष्णोः (C) अग्नेः (D) इन्द्रस्य
3. “माध्यान्दिनशाखा” कस्य वेदस्य ?
(A) यजुर्वेदस्य (B) ऋग्वेदस्य (C) अथर्ववेदस्य (D) कस्यापि न
4. “आ वो वृणे सुमतिं यज्ञियानाम्”
मन्त्रांशोऽयं कस्य – सूक्तस्य वर्तते ?
(A) पुरूरवा-उर्वशी सूक्तस्य (B) यमयमी-सूक्तस्य
(C) सरमा-पणि सूक्तस्य (D) विश्वामित्र-नदी-सूक्तस्य
5. “कदा सूनुः पितरं जात इच्छात्” मन्त्रांशोऽयं वर्तते –
(A) विश्वामित्र-नदी-सूक्ते (B) यम-यमी-सूक्ते (C) पुरूरवा-उर्वशी-सूक्ते (D) सरमा-पणि-सूक्ते
6. नक्षत्रसम्पातादिना
वेदकालं क: प्रतिपादयति ?
(A)
बालगङ्गाधरतिलक: (B) महर्षि दयानन्द: (C) सायण: (D) मैक्समूलर:
7. गोपथ ब्राह्मणं केन वेदेन सम्बद्धमस्ति ?
(A)
ऋग्वेदेन (B) सामवेदेन (C) अथर्ववेदेन (D) यजुर्वेदेन
8. ईशोपनिषद् केन वेदेन सम्बद्धा ?
(A)
ऋग्वेदेन (B) अथर्ववेदेन (C) कृष्णयजुर्वेदेन (D) शुक्लयजुर्वेदेन
9. माण्डूकी शिक्षा कस्य वेदस्य ?
(A)
अथर्ववेदस्य (B) सामवेदस्य (C) यजुर्वेदस्य
(D) ऋग्वेदस्य
10. वेदाङ्गेषु श्रोत्रत्वेन उपमीयते
(A) ज्योतिषम् (B) छन्द:शास्त्रम् (C) निरूक्तम् (D) शिक्षा
11. अधोङ्कितानां समीचीनम् उत्तरं चिनुत -
(a)
प्रश्नोपनिषद् 1.
निरूक्तम्
(b) पञ्चविंशब्राह्मणम् 2.
अथर्ववेद:
(c) अथेदं भस्मान्तं शरीरम् 3.
सामवेद:
(d)
व्याप्तिमत्त्वातु शब्दस्य 4. ईशोपनिषद्
(a)
(b)
(c)
(d)
(A) 4
1
2
3
(B) 1
3
4
2
(C) 2
3
4
1
(D) 3
4
1
2
12. कल्पग्रन्थेषु गण्यते
(A)
कात्यायनश्रौतसूत्रम् (B) उणादिसूत्रम् (C) जैमिनीयसूत्रम् (D) सांख्यसूत्रम्
13. विकृतिपाठा: कियन्त: ?
(A) 9 (B) 10 (C) 6 (D) 8
14. अनिर्वचनीयवाहिन: के ?
(A) वैशेषिका: (B) पूर्वमीमांसका:
(C) बौद्धाः (D) अद्वैतवेदान्तिन:
15. केवलविकृतिरूपात्मकानि तत्त्वानि कति ?
(A) षोडश (B) नव (C)
पञ्च (D) पञ्चविंशति:
16. अव्यक्तं कीदृशं तत्त्वं निरूपितम् ?
(A) चेतनम् (B) उदासीनम्
(C) जडम् (D) अभावरूपम्
17. प्रत्ययसर्ग: कतिविध: ?
(A) पञ्चाशद्विधः (B) नवविध:
(C) शतविध: (D) सप्तविध:
18. शाण्डिल्यविद्याविषय: कुत्र निर्दिष्ट: ?
(A) माण्डूक्योपनिषदि (B) छान्दोग्योपनिषदि (C) बृहदारण्यके (D) कठोपनिषदि
19. काम्यकर्माणि एवं विधानि निरूपितानि –
(A) अकरणे पापसाधनानि (B) निमित्तवशात्
कृतानि
(C) पापविनाशसाधनानि (D)
फलोद्देश्येन विधीयमानानि
20. वेदान्तसारानुसारम् अज्ञानं किंरूपं भवति ?
(A) भावरूपम् (B) अभावरूपम्
(C) शून्यरूपम् (D) निष्क्रियरूपम्
21. निर्वातदीपवदचलं भवति -
(A) सविकल्पकसमाधि: (B) सगुणब्रह्मस्वरूपम् (C) समष्टिजीवस्वरूपम् (D)
निर्विकल्पकसमाधि:
22. गन्धं प्रति पृथिवी भवति –
(A) समवायिकारणम् (B) असमवायिकारणम्
(C) निमित्तकारणम् (D) उपादानकारणम्
23. सपक्षस्योदाहरणं विद्यते –
(A) महाह्रद: (B) पर्वत:
(C) महानसः (D) आकाश:
24. प्रागभावस्य लक्षणं भवति -
(A) सादिरनन्त: (B) त्रैकालिकसंसर्गाभाव:
(C) अनादि: सान्त: (D)
तादात्म्यसम्बन्धावच्छिन्नप्रतियोगिता काभाव:
25. अधोनिर्दिष्टानां समीचीनां तालिकां विचिनुत -
(a) आप्तवाक्यम् 1. आप्त:
(b) अर्थाबाध: 2.
सन्निधिः
(c) पदानाम विलम्बेनोच्चारणम् 3.
शब्द:
(d) यथार्थवक्ता 4.
योग्यता
(a) (b) (c) (d)
(A) 4 3 2 1
(B) 3 4 1 2
(C) 3 4 2 1
(D) 1 2 3 4
26. “ग्रामणी + सु > स्' इत्यत्र अपृक्तसंज्ञा कस्य भवति ?
(A) 'सु' इत्यस्य । (B)
'स्' इत्यस्य । (C) 'ग्रामणी'
इत्यस्य । (D) 'ग्रामणी + सु' इत्यस्य ।
27. अस्य शब्दस्य नदीसंज्ञा नास्ति -
(A) नदी (B) साध्वी (C)
स्त्री: (D) ग्रामणी:
28. कारकप्रयोगदृष्ट्या वाक्यमिदम् शुद्धम् अस्ति -
(A) भक्त: रोचते भक्तिः । (B) देवदत्तम् श्लाघते ।
(C) वैकुण्ठम् अध्यास्ते हरिः । (D)
वैकुण्ठे अध्यास्ते हरिः ।
29. 'पुष्पाणि स्पृह्यति ।' – इत्यत्र ‘पुष्पाणि' इति पदम् अस्ति -\
(A) ईप्सिततमम् । (B) ईप्सितम् । (C) अनीप्सितम् । (D) अनीप्सिततमम् ।
30. परिक्रयणे सम्प्रदानमन्यतरस्याम् । – इति
सूत्रेण अन्यतरस्याम् का संज्ञा भवति ?\
(A) अपादानसंज्ञा । (B) करणसंज्ञा । (C) कर्मसंज्ञा । (D) अधिकरणसंज्ञा ।
31. 'उपपदविभक्तेः कारकविभक्तिः बलीयसी' - इत्यस्य उदाहरणम् अस्ति -
(A) रामम्
नमामि । (B) नमस्करोति देवान् । (C) गुरुणा
सह शिष्य: गच्छति । (D) यागाय याति ।
32. 'सुमद्रम्' इत्यत्र ‘सु' अव्ययस्यार्थ: –
(A) समीपम् । (B) शोभनम्
। (C) समृद्धिः । (D) युगपत् ।
33. तत्पुरुष समासे कस्य पदार्थस्य प्रधानता भवति ?
(A) पूर्वपदार्थस्य । (B) उत्तरपदार्थस्य । (C) अन्यपदार्थस्य । (D) उभयपदार्थस्य
।
34. 'राजदन्ताः' अस्य लौकिकम्
विग्रहवाक्यम् भवति –
(A) राज्ञाम् दन्ताः । (B) दन्तानाम् राजानः ।
(C) दन्तानाम् राजानम् । (D) दन्त + आम् राजन् + जस् ।
35. कर्मधारयसंज्ञा भवति -
(A) अव्ययीभावस्य (B)
समानाधिकरणस्य तत्पुरुषस्य ।
(C) असमानाधिकरणस्य तत्पुरुषस्य । (D) समानाधिकरणस्य बहुव्रीहे: ।
36. भाषाविज्ञानदृशा अर्धस्वरो भवति -
(A) अ (B) य् (C)
इ (D) अ:
37. आर्यभाषापरिवारस्य भाषा न मन्यते -
(A) प्राकृतम् (B) पालि
(C) संस्कृतम् (D) तमिल
38. अधस्तनेषु एकाङ्कि रूपकमस्ति -
(A) प्रतिज्ञायौगन्धरायणम् (B) चारूदत्तम् (C) कर्णभारम् (D) अविमारकम्
39. 'श्रुतेरिवार्थं स्मृतिरन्वगच्छत्' – इत्यस्ति
(A) रामायणे (B) महाभारते
(C) रघुवंशे (D) वेणीसंहारे
40. शाल्मलीवृक्षवर्णनं कस्मिन् काव्ये दृश्यते ?
(A) नलचम्पू: (B) कादम्बरी
(C) हर्षचरितम् (D) वासवदत्ता
41. संस्कृतवाङ्मये करुणरसस्य वर्णने क: विशिष्यते ?
(A) कालिदास: (B) बाणभट्टः
(C) अश्वघोष: (D) भवभूति:
42. बृहत्त्रय्यामस्य ग्रन्थस्य गणना न भवति -
(A) किरातार्जुनीयस्य (B) शिशुपालवधस्य (C) कुमारसम्भवस्य (D) नैषधीयचरितस्य
43. अकारणाविष्कृतवैरदारुणादसज्जनात् कस्य भयं न जायते –
इति केन कविनोक्तम् ?
(A) कालिदासेन (B) भारविणा
(C) श्रीहर्षेण (D) बाणभट्टेन
44. “अधारि पद्मेषु तद्ङ्घ्रिणा घृणा क्व तच्छयच्छायलवोऽपि
पल्लवे ।” अस्मिन् पद्यांशे कस्य सौन्दर्यं वर्णितम् ?
(A) दमयन्त्या : (B) नलस्य (C) रामस्य (D) सीताया:
45. अधस्तनयुग्मानां समीचीनां तालिकां चिनुत -
(a) हर्ष: 1. मुद्राराक्षस:
(b) भवभूति: 2. स्वप्नवासवदत्तम्
(c) विशाखदत्तः 3. उत्तररामचरितम्
(d) भास: 4.
रत्नावली
(a) (b) (c) (d)
(A) 3 2 4 1
(B) 4 3 1 2
(C) 2 1 3 4
(D) 1 4 2 3
46. मम्मटस्य व्यङ्ग्यमूलाव्यञ्जनायाः उदाहरणं वर्तते –
(A) नि:शेषच्युतचन्दनम्
(B) पश्य निश्चलनिष्पन्दा
(C) ग्रामतरुणम् तरुण्या
(D) माता गृहोपकरणम् नास्ति
47. रस: इति क: पदार्थ: ?
(A) आस्वाद्यमान: (B) श्रवणपेय:
(C) भोज्यमान: (D) दृश्यमान:
48. नाट्यशास्त्रानुसारं कति स्थायिभावा: ?
(A) नव (B) अष्टौ (C) दश (D) सप्त
49. संग्रहकारिका-निरूक्तानां वर्णनं नाट्यशास्त्रस्य
कस्मिन्नध्याये वर्तते ?
(A) द्वितीये (B) तृतीये
(C) चतुर्थे (D) षष्ठे
50. 'प्रकृतं
प्रतिषिध्यान्यस्थापनं' चेत् तदा कोऽलङ्कार: ?
(A) उपमा
(B) भ्रान्तिमान् (C)
श्लेष: (D) अपह्नुतिः
पेपर- तृतीय
1 .
सृष्टयुत्पत्तिविषयकं विवेचनं वर्तते –
(A) अग्निसूक्ते (B)
इन्द्रसूक्ते (C)
नासदीयसूक्ते (D)
पृथिवीसूक्ते
2. “सप्तास्यासन् परिधयस्त्रिः सप्त समिधः कृता:....”
अस्य मन्त्रस्य ऋषिरस्ति -
(A) नारायण: (B) कण्व: (C) मेधातिथि: (D) अंगिरा:
3. हिरण्यगर्भ सूक्तस्य किं छन्द: ?
(A) आर्षी निवृद् (B) आसुरी गायत्री (C) त्रिष्टुप् (D) पंक्ति :
4. अग्निमीळे इत्यत्र “अग्निम्” पदस्य स्वरो भवति –
(A)
अग्नि॒म् (B)
अ॒ग्निम् (C)
अ॒ग्नि॒म् (D) अग्ननेम्
5. “संविदाना दिवा कवे श्रियां मा धेहि भूत्याम्"
मन्त्रांशोऽयं वर्तते –
(A) वाक्सूक्ते (B) हिरण्यगर्भसूक्ते (C) पृथिवीसूक्ते (D) पुरुषसूक्ते
6. दर्शपूर्णमासयज्ञे “दर्श”– शब्दस्य अर्थोऽस्ति –
(A)
पयस्या (B) दर्वि: (C) शूर्पम् (D) अमावस्या
7. वेदमन्त्राणां त्रिविधा प्राचीनतमा
व्याख्या भवति –
(A)
याज्ञिक - वैज्ञानिक - आधिदैविकरूपेण
(B)
आध्यात्मिक - आधिभौतिक - आधिदैविकरूपेण
(C)
याज्ञिक - ऐतिहासिक - आधिदैविकरूपेण
(D)
आध्यात्मिक - याज्ञिक - भाषावैज्ञानिकरूपेण
8. अधोऽङ्कितानां समीचीनमुत्तरं चिनुत -
a. ये के च भ्रातर: स्थ नास्मै ज्येष्ठाय कल्पध्वमिति । 1.
शतपथ ब्राह्मणम्
b.
श्रेयसो वै पापीयान् कृतानुकर: वा भवति
2.
ऋग्वेद:
c.
यो वा दिवं सत्यधर्मा जजान 3.
अथर्ववेद:
d.
ये संग्रामा: समितयस्तेषु चारुवदेम 4. ऐतरेय ब्राह्मणम्
कूट:
(a) (b) (c)
(d)
(A)
4
2
1
3
(B)
3
4 2 1
(C)
3
2
1
4
(D)
4
1
2
3
9. योऽसावसौ पुरुषः
सोऽहमस्मि' - इत्यस्य कुत्रोपदेश: ?
(A)
ईशोपनिषदि (B)
तैत्तिरीयोपनिषदि (C) केनोपनिषदि (D) श्रीमद्भागवते
10. 'अतिमुच्य धीरा: प्रेत्यास्माल्लोकादमृता भवन्ति'
– कुत्रेयमुक्ति: ?
(A)
ईशोपनिषदि (B) केनोपनिषदि (C) भगवद्गीतायाम् (D) कठोपनिषदि
11. 'यतो वाचो निवर्तन्ते अप्राप्य मनसा सह'
- कुत्रेयमुक्ति: ?
(A)
कठोपनिषदि (B) केनोपनिषदि (C) तैत्तिरीयोपनिषदि (D) बृहदारण्यकोपनिषदि
12. अजो नित्य: शाश्वतोऽयं पुराणः'
– इयमुक्ति: कुत्रास्ति ?
(A) बृहदारण्यकोपनिषदि (B) ईशोपनिषदि (C) तैत्तिरीयोपनिषदि (D) कठोपनिषदि
13. “येनाहं नामृता स्याम किमहं तेन कुर्याम्’
कयेदमुच्यते ?
(A) मैत्रेय्या (B) कात्यायन्या (C) गायत्र्या (D) उमया
14. 'आत्मैवेदमग्र आसीत् पुरुषविधः' - इति कुत्रोक्तम् ?
(A) कठोपनिषदि (B) तैत्तिरीयोपनिषदि (C) बृहदारण्यकोपनिषदि (D) केनोपनिषदि
15. अधस्तनानां समीचीनमुत्तरं चिनुत -
a. काण्व संहिता 1. बृहदारण्यकोप निषद्
b. शतपथ ब्राह्मणम् 2. मैत्रेयी
c. वाजश्रवाः 3. ईशोपनिषद्
d. याज्ञवल्क्यः 4. नचिकेता
कूट :
(a) (b) (c) (d)
(A) 1 4 2 3
(B) 3 4 2 1
(C) 3 1 4 2
(D) 2 1 3 4
16. उष्णिक् छन्दसि कियन्तो
वर्णा भवन्ति ?
(A) 27 (B) 28 (C) 32 (D)
29
17. चातुर्मास्ययागे वर्तते –
(A)
शुनासीरीयम् (B) अग्निहोत्रम् (C) आग्रयणम् (D) सौत्रामणी
18. याज्ञवल्क्यशिक्षा सम्बद्धा वर्तते –
(A)
ऋग्वेदेन (B) सामवेदेन (C) अथर्ववेदेन (D) शुक्लयजुर्वेदेन
19. ऋग्वेदीयप्रातिशाख्यानुसारेण रक्तसंज्ञ: क: ?
(A)
स्पर्श: (B) अनुनासिक: (C) संयोग: (D) विसर्ग:
20. अन्तरिक्षस्थाना देवता अस्ति ।
(A)
अश्विनौ (B) अग्नि: (C) इन्द्रः (D) सूर्य:
21. समुचितम् सम्बन्धम् प्रस्थापयत -
a.
सत्व प्रधानानि 1.
निघण्टव: ।
b. निगमा इमे भवन्ति 2. तद्यथा-पाचक:, पक्तिः ।
c. संविज्ञातानि तानि 3. नामानि ।
d. तद्यत्र उभे 4. भावप्रधाने
भवत: ।
कूट:
(a) (b) (c) (d)
(A) 1 2 4 3
(B) 2 1 3 4
(C) 3 1 2 4
(D) 4 3 2 1
22. 'आचार्यश्चिद् इदम् ब्रूयात्' – इत्यत्र
चित् निपातस्य अर्थ: क: ?
(A) पदपूरण: । (B) उपमा
। (C) पूजा । (D) धनम् ।
23. 'हस्त:' इत्यत्र क: धातु: स्वीकृत:
यास्केन ?
(A) टन् । (B) हा । (C)
हस् । (D) अस् ।
24. स्थूला चासौ पृषती च =
स्थूलपृषती । - इति विग्रहे कीदृशी स्वरव्यवस्था प्रवर्तते ?
(A) पूर्वपदप्रकृतिस्वरत्वम् । (B) उत्तरपदप्रकृतिस्वरत्वम् ।
(C) समासान्तानुदातत्त्वम् । (D)
समासान्तोदात्तत्वम् ।
25. अथ गौरित्यत्र क: शब्द: ?
(A) सास्ना-लाङ्गेल-ककुद-खुर विषाण्यर्थरूपम् स शब्द: ।
(B) इङ्गितम् चेष्टितम् निमिषितम् स शब्द: ।
(C) भिन्नेष्वभिन्नम् छिन्नेष्वछिन्नम् सामान्यभूतम् स शब्द: ।
(D) येनोच्चारितेन सास्ना-लाशूल-ककुदखुर-विषाणिनाम् सम्प्रत्ययो
भवति स शब्द: ।
26. 'भू + लिट् > ल् > तिप् > णल् > अ = भू + अ'
– इति स्थिते किम् कार्यम् भवति ?
(A) इको यणचि । - इति यणादेश: ।
(B) लिटि धातोरनभ्यासस्य । - इति द्वित्वम् ।
(C) भुवो वुग्लुङ्लिटो: । - इति वुगागम: ।
(D) सार्वधातुकार्द्धधातुकयोः । - इति गुणः
27. 'स्नात्यनेन स्नानीयम् चूर्णम् ।' – इत्यत्र
स्ना धातोः विधीयमान: अनीय-प्रत्यय: कस्मिन् अर्थे वर्तते ?
(A) कर्तरि । (B) कर्मणि
। (C) भावे । (D) करणे ।
28. चतुरश्छयतावाद्यक्षरलोपश्च । (वा.-3158) - इत्यस्य किमुदाहरणम् ?
(A) चतुर्थः । (B) चतुरः
। (C) तुरीय: । (D) तृतीयः ।
29. पच् + शप् > अ + शतृ > अत् = पचत्' - इत्यत्र स्त्रियाम् केन सूत्रेण क:
प्रत्यय: भवति ?
(A) उगितश्च । - इति ङीप् । (B) उगितश्च ।
- इति ङीष् ।
(C) अजाद्यतष्टाप् । - इति टाप् । (D) ऋन्नेभ्यो ङीप्
। - इति ङीप् ।
30. पाणिनीय शिक्षानुसारम् वर्णानाम् उच्चारण स्थानानि कति
सन्ति ?
(A) एकादश । (B) दश । (C) अष्टौ । (D) द्वादश ।
31. ‘सतम्' वर्गस्य कति शाखा: सन्ति ?
(A) तिस्रः । (B) चतस्रः
। (C) पञ्च । (D) सप्त ।
32. सुदर्शनतडाकस्य क: निर्माता ?
(A) चक्रपालित: । (B) सुविशाख:
। (C) तुषास्क: । (D) पुष्यगुप्तः ।
33. सांख्यानुसारं कैवल्यं भवति –
(A) ज्ञानैकस्वरूपत्वम्
(B) उपकारापकारशक्तिराहित्यम
(C) इच्छाद्वेषप्रयत्नादिशून्यत्वम्
(D) आत्यन्तिकदु:खशून्यत्वम्
34. आधिभौतिकदु:खं सांख्यमतेनोदाह्रियते -
(A) ज्वरातिसारादुत्पन्नं दु:खम् (B) स्वजनवियोगाप्रियजनसंयोगजन्यं दु:खम्
(C) सर्पादिसमुद्भवं दु:खम् (D) भूतप्रेतादिवशाज्जायमानं दु:खम्
35. भौतिक: सर्ग: कतिविधो भवति ?
(A) चतुर्दशविध: (B) पञ्चविध:
(C) अष्टविध: (D) एकविध:
36. स्थूलप्रपञ्चोत्पत्ति: केभ्य: सम्भवति ?
(A) अपञ्चीकृतपञ्चभूतेभ्य: (B) ईश्वरादिभ्यः (C) मानवशरीरेभ्यः (D) पञ्चीकृतपञ्चभूतेभ्य:
37. वेदान्तसारे प्रयोजनं निरूपितम् –
(A) दु:खनिवृत्ति: (B) अभ्युदयलाभ:
(C) अज्ञाननिवृत्ति: स्वस्वरूपानन्दावाप्तिश्च (D) पाण्डित्यसम्पादनम्
38. शाब्दी भावना निरूपिता भवति -
(A) आख्यातत्वांशेन (B) लिङ्त्वांशेन (C)
ज्ञापकांशेन (D) सामान्यांशेन
39. अर्थसङ्ग्रहमनुसृत्य यागो नाम –
(A) देवतोद्देशेन द्रव्यत्याग: (B)
देवतोदेशेन द्रव्यस्य प्रक्षेप:
(C) स्वस्वत्वनिवृत्तिपूर्वकं परस्वत्वापादनम् (D) मन्त्रपठनम्
40. परिसंख्याविधे: दोषा: के ?
(A) श्रुतहानि:, अश्रुतप्रकल्पनम्,
प्राप्तबाध: ।
(B) श्रुतहानि: प्राप्तबाध:, वाक्यभेद: ।
(C) अप्रामाण्यस्वीकारः, प्रामाण्यपरित्यागः ।
(D) वचनबलाद् विकल्प:, एकार्थत्वाद् विकल्पः ।
41. यस्य कथा रामायणाश्रिता नास्ति -
(A) महावीरचरितम् । (B) अभिषेकनाटकम् । (C) मृच्छकटिकम् । (D) उत्तररामचरितम् ।
42. 'स्वधर्मे निधनं श्रेयः' - इत्युक्ति:
गीतायाः कतमेऽध्याये वर्तते ?
(A) द्वितीये । (B) तृतीये
। (C) पञ्चमे । (D) चतुर्थे ।
43. रामायणे शबरीवृत्तान्त: कस्मिन् काण्डे अस्ति ?
(A) अयोध्याकाण्डे । (B) अरण्यकाण्डे । (C) किष्किन्धाकाण्डे । (D) सुन्दरकाण्डे ।
44. महाभारते नलोपाख्यानं कस्मिन् पर्वणि ?
(A) आदिपर्वणि । (B) वनपर्वणि
। (C) कर्णपर्वणि । (D) अनुशासनपर्वणि
।
45. तीर्थानाम् सविस्तरम् वर्णनमुपलभ्यते -
(A) मत्स्यपुराणे । (B) वायुपुराणे । (C) स्कन्दपुराणे । (D) शिवपुराणे ।
46. रासपञ्चाध्यायी वर्तते –
(A) विष्णुपुराणे । (B) ब्रह्मपुराणे । (C) श्रीमद् भागवतपुराणे । (D)
ब्रह्मवैवर्तपुराणे ।
47. महाभारते
शिशुपालवधवृत्तान्त: कस्मिन् पर्वणि वर्तते ?
(A) सभापर्वणि । (B) भीष्मपर्वणि
। (C) वनपर्वणि । (D) विराटपर्वणि ।
48. कौटिल्येन यो गूढपुरुषेषु न निर्दिष्ट: -
(A) कार्मिक: । (B) कापटिकः
। (C) तापसः । (D) रसद: ।
49. शुल्कमादाय यो विवाह: –
(A) प्राजापत्यः । (B) आसुर:
। (C) दैवः । (D) ब्राह्म: ।
50. पितृणां रात्रिर्भवति -
(A) कृष्णपक्ष: (B) शुक्लपक्ष:
(C) शरदृतुः (D) संवत्सर:
51. मनुना चूडाकर्मण: काल: उक्त: –
(A) पञ्चमे वर्षे (B) चतुर्थे
वर्षे (C) द्वितीये वर्षे (D) प्रथमे
वर्षे
52. मनुना क्रोधजानि व्यसनानि कियन्ति अभिहितानि ?
(A) पञ्च (B) षट (C)
सप्त (D) अष्टौ
53. स्मृत्यपेतकारिण: सभ्या: कतिगुणेन दमेन दण्डया: ?
(A) पञ्चगुणेन (B) चतुर्गुणेन
(C) त्रिगुणेन (D) द्विगुणेन ।
54. मिथ्याभियोगी कतिगुणं धनं राज्ञे दद्यात् ?
(A) द्विगुणम् (B) त्रिगुणम्
(C) चतुर्गुणम् (D) पञ्चगुणम्
55. 'प्रीत: प्रीतिप्रमुखवचनं स्वागतं व्याजहार' कुत्रेयमुक्ति : ?
(A) मेघदूते (B) कुमारसम्भवे
(C) ऋतुसंहारे (D) रघुवंशे
56. 'कथाप्रसङ्गेषु मिथ: सखीमुखात्तृणेऽपि तन्व्या नलनामनि
श्रुते ।' अत्र ‘नल' इत्यस्य पदस्य कोऽर्थः ?
(A) नल: (B) काम: (C)
तृणम् (D) स्तुतिपाठक:
57. 'सतीव योषित्प्रकृति: सुनिश्चला पुमांसमभ्येति
भवान्तरेष्वपि ।।... इति । पद्यांशानुसारं भवान्तरेषु पुमांसं किम् अभ्येति ?
(A) जाति: (B) सती (C)
योषित् (D) स्वभाव:
58. एकदा प्रत्युषसि हर्षः स्वप्ने अग्निना दह्यमानं कमपश्यत् ?
(A) गजम् (B) अश्वम् (C) केसरिणम् (D) सर्पम्
59. 'शोकस्थायितया भिन्नो विप्रलम्भादयं रस: ।' क: स: रस: ?
(A) शृङ्गार: (B) वीर:
(C) हास्यः (D) करुण:
60. रङ्गमञ्चस्य देवपूजनं केन तुल्यं भवति ?
(A) यज्ञेन तुल्यम् (B) तपसा तुल्यम् (C) दानेन तुल्यम् (D) धर्मेण तुल्यम्
61. 'माधुर्योजः प्रसादारव्यास्त्रयस्ते न पुनर्दश’ – के ते ?
(A) काव्यदोषा: (B) काव्यभेदा: (C)
काव्यगुणा: D) काव्यलक्षणम्
62. 'आर्त्तत्राणाय व: शस्त्रं न प्रहर्तुमनागसि’ - अभिज्ञानशाकुन्तले कस्य वचनमिदम् ?
(A) वैखानसस्य (B) दुष्यन्तस्य
कण्वस्य (D) अनसूयाया:
63. 'गुरूपदिष्टेन रिपौ सुतेऽपि वा निहन्ति
दण्डेन स धर्नविप्लवम् ।' अत्र राजनीतौ कोऽयमंश: परामर्शित: ?
(A) दण्डनीति: (B) युद्धनीति: (C) समाजनीति: (D) धार्मिकनीति:
64. 'इक्ष्वाकूणां दुरापेऽर्थे त्वदधीना हि
सिद्धयः ।' - इति क: कं प्रति आह ?
(A) वसिष्ठ: दिलीपं प्रति
(B) दिलीप: वसिष्ठं प्रति
(C) वसिष्ठः सुदक्षिणां प्रति (D) सुदक्षिणा
दिलीपं प्रति
65. यस्यां लक्षणायां मुख्यार्थस्यापि ग्रहणं भवति सा लक्षणा
भवति ?
(A) उपादान-लक्षणा (B) लक्षण-लक्षणा (C)
जहत्स्वार्था (D) रूढिमूला लक्षण-लक्षणा
66. समवकारे पात्राणि के भवन्ति ?
(A) मानवा: (B) दैत्या:
(C) देवा: (D) अप्सरस:
67. 'वज्रादपि कठोराणि मृदूनि कुसुमादपि...' पद्यांशोऽयं
कस्मिन् नाटके आयाति ?
(A) मालतीमाधवे (B) महावीरचरिते
(C) उत्तररामचरिते (D) अभिज्ञानशाकुन्तले
68. वृत्तवर्तिष्यमाणानां कथांशानां निदर्शक: संक्षिप्तार्थस्तु.......आदावङ्कस्य
दर्शितः ।।....
(A) प्रवेशकः (B) विष्कम्भकः (C) सूत्रधारः (D) अङ्कावतारः
69. गुरुजनपरतन्त्रतया दूरतरं देशमुद्यतो गन्तुम् ।
अलिकुलकोकिलललिते नैष्यति सखि सुरभिसमयेऽसौ ।।... अत्र को नामालङ्कार: ?
(A) उपमा (B) रूपक: (C) श्लेषवक्रोक्तिः (D) काकुवक्रोक्ति:
70. इन्द्रियार्थसन्निकर्षः कतिविध: ?
(A) पञ्चविध: (B) षड्विध:
(C) नवविध: (D) त्रिविध:
71. गुणगुणिनो: क: सम्बन्ध: ?
(A) समवाय: (B) आधाराधेय:
(C) व्याप्यत्वसम्बन्ध: (D) स्वस्वाभिसम्बन्धः
72. रजते इदं रजतमिति ज्ञानं वर्तते –
(A) तर्क: (B) भ्रम: (C)
सन्देह: (D) प्रमा
73. तन्तूनां पटं प्रति किं कारणं भवति ?
(A) समवायिकारणम् (B) निमित्तकारणम्
(C) असमवायिकारणम् (D) मिथ्याकारणम्
74. अनुमानं नाम -
(A) व्याप्तिः (B) पक्ष:
(C) हेतु: (D) लिङ्गपरामर्श:
75 लक्षितस्यैतत् लक्षणमुपद्यते न वेति विचार उच्यते –
(A)
परीक्ष (B) लक्षणम् (C) उद्देशः (D) विमर्शः
जून 2014
पेपर- द्वितीय
1.
का अन्तरिक्षस्थानीया देवता ?
(A)
सूर्य: (B) अग्नि: (C)
समुद्रः (D) इन्द्रः
2.
कस्य वेदस्यारण्यकं नोपलभ्यते ?
(A)
ऋग्वेदस्य (B) यजुर्वेदस्य (C) सामवेदस्य (D) अथर्ववेदस्य
3. काण्वसंहितासम्बद्धब्राह्मणम्
(A) कठब्राह्मणम् (B) कपिष्ठलब्राह्मणम् (C) शतपथब्राह्मणम्
(D) तांड्यब्राह्मणम्
4. तैत्तिरीयशाखा केन वेदेन सम्बद्धा ?
(A) ऋग्वेदेन (B) यजुर्वेदेन
(C) सामवेदेन (D) अथर्ववेदेन
5. जगतीछन्दसि
कत्यक्षराणि भवन्ति प्रतिपादम् ?
(A) दश (B) द्वादश (C)
षोडश (D) अष्ट
6. भावप्रधानम् भवति
(A) व्याख्यानम् (B) आख्यातम् (C) कारकम्
(D) क्रियापदम्
7. निरुक्ते एकस्य पदस्य बह्वर्थमादाय किं काण्डं प्रवर्तते ?
(A) नैघण्टकम् (B) दैवतम्
(C) नैगमम् (D) उत्तरषट्कम्
8. हस्तेन त्रैस्वयं प्रदर्श्यते
(A) पैप्पलादसंहितायाम् (B) अथर्ववेदे (C) कृष्णयजुर्वेद (D) माध्यन्दिनसंहितायाम्
9. “किं भ्रातासद्यनाथ” मिति कस्मिन्
सूक्ते पठ्यते ?
(A) नासदीयसूक्ते (B) विश्वामित्रनदीसम्वादसूक्ते (C) यम-यमीसम्वादसूक्ते
(D) पृथिवीसूक्ते
10. अधोडङ्कितानां समीचीनमुत्तरं चिनुत
a. नचिकेतोपाख्यानम् 1. पुत्रोऽहं पृथिव्या:
b. सत्यं वद धर्मंचर 2. कठोपनिषत्
c. माता भूमिः 3. तैत्तिरीयोपनिषत्
d. शुल्बसूत्रम् 4. कल्पान्तर्गतम्
a b
c d
(A) 1 3 4 2
(B) 4 2 3 1
(C) 3 1 4 2
(D) 2 3 1 4
11. निघण्टुशब्देनोच्यते
(A) वैदिकशब्दकोशः (B) निरुक्तम्
(C) निधानम् (D) कारकम्
12. आपस्तम्बश्रौतसूत्रं केन वेदेन सह सम्बद्धम् ?
(A) शुक्लयजुर्वेदेन (B) कृष्णयजुर्वेदेन (C) सामवेदेन (D) अथर्ववेदेन
13. “नि षसाद धृतव्रत” इति कस्मिन् सूक्ते
पठ्यते
(A) वाक्सूक्ते (B) वरुणसूक्ते
(C) सूर्यसूक्ते (D)
माध्यन्दिनसंहितायाम्
14. तर्कसङ्ग्रहानुसारं पदार्थाः
(A) षोडश (B) सप्त (C)
षट (D) दश
15. तर्कसङ्ग्रहानुसारं विशेषा:
(A) नित्यद्रव्यवृत्तयः (B) अनित्यद्रव्यवृत्तयः (C) द्रव्यवृत्तयः (D) गुणवृत्तयः
16. तर्कसङ्ग्रहानुसारं गुणा:
(A) सप्तदश (B) अष्टचत्वारिंशत्
(C) चतुर्विंशतिः (D) दश
17. उत्क्षेपणं.......... प्रकार: ।
(A) गमनस्य (B) भ्रमणस्य
(C) कर्मण: (D) करणस्य
18. गन्धवत्त्वं लक्षणम्
(A) पृथिव्याः (B) दिश:
(C) जलस्य (D) वायो:
19. उपमितिकरणं किम् ?
(A) इन्द्रियम् (B) पदज्ञानम्
(C) व्याप्तिज्ञानम् (D) सादृश्यज्ञानम्
20. सांख्यमते मूलप्रकृतिर्वर्तते
(A) विकृति: (B) अविकृति:
(C) प्रकृतिविकृति: (D) नप्रकृतिर्नविकृति:
21. सांख्यमते प्रमाणमिष्टम्
(A) चतुर्विधम् (B) पञ्चविधम्
(C) त्रिविधम् (D) षड्विधम्
22. सांख्यकारिकाया: कर्ता वर्तते
(A) सदानन्द: (B) ईश्वरकृष्णः
(C) कपिलमुनिः (D) गौतम:
23. वेदान्तसारग्रन्थस्य कर्ता वर्तते
(A) ईश्वरकृष्ण: (B) सदानन्द:
(C) सुरेश्वर: (D) शङ्कराचार्य:
24. अनुबन्धाः सन्ति
(A) द्वौ (B) चत्वारः (C)
त्रयः (D) पञ्च
25. जीवन्मुक्ति: कस्मिन् दर्शने स्वीक्रियते ?
(A) जैनदर्शने (B) बौद्धदर्शने
(C) चार्वाकदर्शने (D) वेदान्तदर्शने
26. व्याकरणशास्त्रानुसारं पद-संज्ञकं भवति
(A) योग्यताकांक्षासत्तियुक्तम् (B) सुप्तिङन्तम् (C) तुल्यास्यप्रयत्नम् (D) सर्वनामस्थानम्
27. 'अधिहरि' इत्यस्य अलौकिक-विग्रह: भवति
(A) अधि + हरि + सुँ (B) हरि + अधि + ङि (C) हरि + ङि + अधि (D) हरौ + इति + ङि
28. विष्णू इमौ' अत्र का संज्ञा प्रवर्त्तते ?
(A) घि (B) संयोग: (C) नदी (D) प्रगृह्यम्
29. 'वषड्’ योगे का विभक्तिर्भवति ?
(A) द्वितीया (B) तृतीया (C) चतुर्थी (D) पञ्चमी
30. ‘कृत्तद्धितसमासाश्च’-इत्यनेन का
संज्ञा विधीयते ?
(A) नदी-संज्ञा (B) प्रातिपदिक-संज्ञा
(C) गति-संज्ञा (D) सर्वनाम-संज्ञा
31. 'नदीमन्ववसिता सेना' इत्यत्र
कस्मिन्नर्थे कर्म - प्रवचनीयसंज्ञा भवति ?
(A) प्रथमार्थे (B) पञ्चम्यर्थे
(C) तृतीयार्थे (D) सप्तम्यर्थे
32. 'हरिहरौ' इत्यत्र समासविधायकं सूत्रं
किम् ?
(A) द्वन्द्वे घि (B) अजाद्यदन्तम्
(C) अल्पाचतरम् (D) निष्ठा
33. व्यधिकरणबहुव्रीहिसमासस्य उदाहरणं
किम् ?
(A) प्राप्तोदको ग्राम: (B) पीताम्बरो हरिः (C) कण्ठेकाल: (D) वीरपुरुषको ग्राम:
34. 'चर्मणि हीपिनं हन्ति’........ अत्र
चर्मशब आदौ कतमा विभक्ति: प्राप्ता भवति ?
(A) हेतौ
तृतीया (B) अपादाने पञ्चमी (C) कर्मणि
द्वितीया (D) सम्प्रदाने चतुर्थी
35. अव्ययीभावसमासे सहस्य सः केन सूत्रेण विधीयते ?
(A) अव्ययीभावश्च (B) अनश्च (C) अव्ययीभावे चाकाले (D) नस्तद्धिते
36. अधस्तनयुग्मानां समीचीनां तालिकां विचिनुत
a. अलोडन्त्यात्पूर्व: 1.
अध्ययनात् पराजयते
b. माणवकं पन्थानं 2.
नीलोत्पलम् पृच्छति
c. पराजेरसोढ: 3.
अकथितञ्च
d. विशेषणं विशेष्येण बहुलम् 4.
उपधा
a b
c d
(A) 3 2 4 1
(B) 2 1 3 4
(C) 4 3 1 2
(D) 1 4 2 3
37. ध्वनिनियमेषु द्वितीय: को गण्यते ?
(A) ग्रासमन्नियम: (B) वर्ननियम:
(C) ग्रिनियम: (D) कालिज्नियम:
38. 'ज्ञातसारोऽपि खल्वेकः सन्दिग्धे कार्यवस्तुनि' - इत्युक्ति: कुत्रास्ति ?
(A) नैषधीयचरिते (B) रघुवंशे (C) माघकाव्ये (D) भट्टिकाव्ये
39. वैशम्पायन-वृत्तान्त: कुत्रोपवर्णित: ?
(A) दशकुमारचरिते (B) मृच्छकटिके
(C) कादम्बर्याम् (D) हर्षचरिते
40. “एको रस: करुणरज्व निमित्त भेदाद् भिन्न:' - इयमुक्ति: कुत्रोपलभ्यते ?
(A) अभिज्ञानशाकुन्तले (B) वेणीसंहारे (C) मद्राराक्षसे (D) उत्तररामचरिते
41. मेघदूते यक्ष: कुत्र वसतिं चके ?
(A) रामगिरौ (B) हिमालये
(C) अलकायाम् (D) मानससरोवरे
42. अधस्तनयुग्मानां समीचीनतालिकां चिनुत
a. मुद्राराक्षसम् 1. भास:
b. वेणीसंहार: 2. विशाखदत्त:
c. रत्नावली 3. श्रीहर्षः
d. स्वप्नवासवदत्तम् 4. भट्टनारायण:
a b
c d
(A) 4 2 1 3
(B) 2 4 3 1
(C) 1 2 3 4
(D) 3 1 2 4
43. किरातार्जुनीये किरात: क: ?
(A) युधिष्ठिरः (B) वनेचर:
(C) अर्जुन: (D) शिवः
44. 'गच्छति पुर: शरीरं धावति पश्चादसंस्थितं चेत:' - कस्य उक्तिरियम् ?
(A) कण्वस्य (B) गौतम्या:
(C) दुष्यन्तस्य (D) शाख़रवस्य
45. त्रयमेतत् बृहत्वय्यां गण्यते
(A) किरातार्जुनीयम्, नैषधीयचरितम्, शिशुपालवधम्
(B) किरातार्जुनीयम्, रघुवंश:, नैषधीयचरितम्
(C) नैषधीयचरितम्, कुमारसम्भवम्, किरातार्जुनीयम्
(D) शिशुपालवधम्, नैषधीयचरितम्, रघुवंश:
46. 'मग्नस्य दु:खे जगतो हिताय' इति कस्य
वर्णनम् ?
(A) पाटलिपुत्रस्य (B) शुद्धोदनपुत्रस्य
(C) उद्यानस्य (D) देवदत्तस्य
47. 'बाण: कवीनामिह चक्रवर्ती' इत्युक्तम्
(A) कालिदासेन (B) माघेन (C) सोड्ढलेन
(D) श्रीहर्षेण
48. किरातार्जुनीये प्रतिसर्गस्यान्तिमं पदमस्ति
(A) श्री: (B) लक्ष्मी
: (C) शिव: (D) कश्चित्
49. रिक्तस्थानं पूरयत - अविरुद्धा विरुद्धा वा यं
तिरोधातुमक्षमाः । आस्वादाङ्कुरकन्दोऽसौ भावः....... इति सम्मतः ।।
(A) सात्त्विक: (B) सञ्चारी (C) स्थायी
(D) अनुभाव:
50. ‘स्वीया'नायिकाया: कति भेदा: ?
(A) एकादश (B) त्रयोदश
(C) चतुर्दश (D) अष्टादश
June, 2014
Paper-III
1. ऋग्वेदीयपुरुषसूक्ते
कति मन्त्राः सन्ति ?
(A)
सप्तदश (B) षोडश (C) द्वाविंशति: (D) अष्टादश
2. सामवेदस्यारण्यकमस्ति
(A)
तवल्कार: (B) जैमिनीयम् (C) नारदीयम् (D) प्रौष्ठपदीयम्
3. कत्यमुलखातावेदिर्भवति ?
(A)
षडङ्गुला (B) सप्ताङ्गुला (C) द्वादशाङ्गुला (D) त्र्यङ्गुला
4. ऋग्वेदे स्वरितस्वर: प्रदर्श्यते
(A)
अध: (B) उपरिष्यत् (C) तिर्यक् (D) परित:
5. 'देवासः' इति प्रयोग:
(A) लौकिक: (B) कार्मिक: (C) वैदिक: (D) यादच्छिकः
6. दर्शपूर्णमासयागस्य का दक्षिणा ?
(A) पूर्णपात्रम् (B) गौः (C) अन्वाहार्यम् (D) सुवर्णम्
7. कालसूक्तं पज्यते
(A) मूलवेदे (B) तूलवेदे (C) अथर्ववेदे (D) कित्रापि न हि
8. शुक्लयजुर्वेदीये शिवसङ्कल्पसूक्ते कति मन्त्रा: सन्ति ?
(A)
षट (B) सप्त (C) अष्ट (D) दश
9. केनोपनिषद् केन वेदेन सम्बद्धा ?
(A)
कृष्णयजुर्वेदेन (B) सामवेदेन (C) ऋग्वेदेन (D) अथर्ववेदेन
10. कठोपनिषदनुसारं महत: परं किमस्ति ?
(A)
मन: (B) अव्यक्तम् (C) पुरुष: (D) आत्मा
11. ईशावास्यदिशा कथममृतमश्नुते ?
(A)
एकत्वेन (B) सम्भवात् (C) सम्भूत्या (D) सत्येन
12. 'तपो दम: कर्मेति प्रतिष्ठा' - अयं विचार: कुत्रोपदिश्यते ?
(A)
केनोपनिषदि (B) कठोपनिषदि (C) तैत्तिरीयोपनिषदि (D) बृहदारण्यके
14. 'उत्तब्धं वागेव गीथोत्त्वगीथा चेति उद्गीथः'
- कुत्रेयमुक्ति: ?
(A)
केनोपनिषदि (B) तैत्तिरीयोपनिषदि (C) कठोपनिषदि (D) बृहदारण्यकोपनिषदि
15. विज्ञानमयस्य शिर: किमुच्यते ?
(A) श्रद्धा (B) सत्यम्
(C) ऋतम् (D) मह:
16. “सस्यमिव मर्त्यः पच्यते सस्यमिवा जायते पुन:' – इति केनोक्तम् ?
(A) नचिकेतसा (B) वाजश्रवसा
(C) यमेन (D) अग्निना
17. ऋक्प्रातिशाख्यानुसारं सोष्मवर्ण: क: ?
(A) थ (B) द (C) प (D)
ब
18. ऋक्प्रातिशाख्यानुसारमघोषवर्ण: क: ?
(A) त (B) द (C) ध (D) ब
19. आमन्त्रितज ओकारो भवति
(A)
रक्त: (B) प्रगृह्य: (C) रिफित: (D) यम:
20. आश्वलायनगृह्यसूत्रं केन सम्बद्धम् ?
(A)
अथर्ववेदेन (B) सामवेदेन (C) यजुर्वेदेन (D) ऋग्वेदेन
21. त्रिष्टुप्छन्दसि कियन्तो वर्णा भवन्ति ?
(A)
28 (B) 36 (C) 44 (D) 48
22. निरुक्तानुसारं द्वितीयो भावविकार: क: ?
(A)
अस्ति (B) विपरिणमते (C) अपक्षीयते (D) विनश्यति
23. अग्रणीभवतीति निरुक्त्या क उच्यते ?
(A) वीर: (B) आदित्य: (C)
अश्व: (D) अग्नि :
24. 'वा' इति निपातो वर्तते
(A) उपमार्थे (B) शब्दार्थे
(C) निषेधार्थे (D) समुच्चयार्थे
25. महाभाष्ये ‘कूपरवानकवत्' इत्युदाहरणं कस्मिन् प्रसङ्गे उक्तम् ?
(A) शब्दस्य ज्ञाने धर्म: (B) गौरित्यत्र क: शब्द: (C) किमर्थं वर्णानामुपदेश: (D)
सिद्धे शब्दार्थसम्बन्धे
26. 'तुन्नवत्' इति किमुच्यते ?
(A) सक्तु: (B) परिपवनम्
(C) टङ्कारध्वनि: (D) तन्तुशाटिका
27. भिक्षुः प्रभुमुपतिष्ठते' इत्यत्रात्मनेपद
विधायकं किम् ?
(A) अकर्मकाच्च (B) वा
लिप्सायामिति वक्तव्यम् (C) उपान्मन्त्रकरणे (D) समप्रविभ्य: स्थ:
28. 'वीरपत्नी' इति कस्य सूत्रस्योदाहरणे
वर्तते
(A) पत्यु! यज्ञसंयोगे (B) नित्यं सपन्यादिषु (C) अन्तर्वत्पतिवतोर्नुक् (D)
विभाषा सपूर्वस्य
29. तत्पुरुषसमासे देवब्राह्मण इत्यदाहरणे ब्राह्मणो वर्ततेऽभिप्रेत:
(A) देवरूप: (B) देवप्रियः (C) देवपूजक:
(D) देवाधीन:
30. 'अलं कुमार्यै' इत्यस्य समस्तं रूपं
किम् ?
(A) अलङ्कुमारी (B) कुमार्य
अलम् (C) अलङ्कुमारि: (D) अलङ्कुमारिन्
31. द्विभाषाशिलालेख: केन सम्बद्ध: ?
(A) कान्धार: (B) मास्कि
(C) गुजरी (D) रुम्मिनदेई
32. अद्वैतमते जगत: अस्ति
(A) नित्यत्वम् (B) मिथ्यात्वम्
(C) पारमार्थिकत्वम् (D) ब्रह्मपरिणामात्मकत्वम्
33. विवर्तस्य उदाहरणमस्ति
(A) गगनकुसुमम् (B) बन्ध्यासुत:
(C) शुक्तिकारजतम् (D) रवपुष्पम्
34. सांख्यैः स्वीकृतानि तत्त्वानि सन्ति
(A) षोडश (B) सप्तदश (C)
पञ्चविंशति: (D) दश
35. पुरुषप्रकृत्योः संसर्गो वर्णित:
(A) जडाजडवत् (B) पङ्ग्वन्धवत्
(C) मूकबधिरवत् (D) अन्धमालावत्
36. अर्थसङ्ग्रहे विशिष्टविधे: उदाहरणमस्ति
(A) दध्ना जुहोति । (B) अग्निहोत्रं जुहुयात्स्वर्गकाम: ।
(C) सोमेन यजेत । (D) राजा राजसूयेन स्वाराज्यकामो यजेत ।
37. विनियोगविधे: सहकारिप्रमाणानि सन्ति
(A) त्रीणि (B) सप्त (C)
पञ्च (D) षट्
38. अर्थसङ्ग्रहानुसारम् आख्यातेन किमुच्यते ?
(A) कर्ता (B) भावना (C)
कर्म (D) करणम्
39. अर्थवादस्य लक्षणं किम् ?
(A) स्तुति-निन्दान्यतरपरं वाक्यम् । (B) समभिव्याहारो
वाक्यम् ।
(C) अपौरुषेयं वाक्यम् । (D)
अङ्ग-प्रधान-सम्बन्ध बोधकं वाक्यम् ।
40. 'चतुर्विंशतिसाहस्री संहिता' का
उच्यते ?
(A) रामायणम् (B) महाभारतम्
(C) विष्णुपुराणम् (D) श्रीमद्भागवतम्
41. 'विष्णुसहस्रनामस्तोत्रम्' कुत्र
वर्तते ?
(A) श्रीमद्भागवते (B) रामायणे
(C) ब्रह्माण्डपुराणे (D) महाभारते
42. महाभारतस्य द्वितीयं पर्व किम् ?
(A) वनपर्व (B) सभापर्व
(C) भीष्मपर्व (D) विराटपर्व
43. ब्रह्मवैवर्तपुराणं निबद्धं वर्तते
(A) खण्डेषु (B) पर्वसु
(C) काण्डेषु (D) स्कन्धेषु
44. महापुराणेषु न गण्यते -
(A) कालिकापुराणम् (B) स्कन्दपुराणम्
(C) विष्णुपुराणम् (D) अग्निपुराणम्
45. श्रीमद्भागवते श्रीकृष्णस्य ज्येष्ठपुत्रस्य किं नाम ?
(A) साम्ब: (B) प्रद्युम्न:
(C) सङ्कर्षण: (D) अनिरुद्ध:
46. 'रासपञ्चाध्यायी' कुत्र वर्तते ?
(A) महाभारते (B) रामायणे
(C) अग्निपुराणे (D) श्रीमद्भागवते
47. अर्थशास्त्रस्य चतुर्थाधिकरणं वर्तते
(A) कण्टकशोधनम् (B) षाड्गुण्यम्
(C) धर्मस्थीयम् (D) विनयाधिकारिकम्
48. सन्धिकर्म कुत्रोपदिष्टम् ?
(A) धर्मस्थीये (B) अध्यक्षप्रचारे
(C) योगवृत्ते (D) षाड्गुण्ये
49. सामवेद: सम्प्राप्त:
(A) रवे: (B) अग्ने: (C)
वायो: (D) वरुणात्
50. मनुना अन्नप्राशनस्य काल उक्त:
(A) द्वितीये मासे (B) चतुर्थे
मासे (C) षष्ठे मासे (D) अष्टमे मासे
51. याज्ञवल्क्यदिशा वस्त्रस्य
वृद्धिरुक्ता
(A) द्विगुणा (B) त्रिगुणा
(C) चतुर्गुणा (D) पञ्चगुणा
52. राजा निधिं लब्ध्वा ततः कियन्तं गृहणीयात् ?
(A) अर्धम् (B) षष्ठांशम् (C) दशांशम् (D) सर्वम्
53. ईर्ष्या गण्यते
(A) कामजगणे (B) लोभजगणे (C) मोहजगणे (D) क्रोधजगणे
54. 'रथाङ्गपाणे:
पटलेन रोचिषामृषित्विष: संवलिता विरेजिरे' – इत्यत्र
रथाङ्गपाणि: क: ?
(A) नारद: (B) रावण: (C)
कृष्ण: (D) शिशुपाल:
55. 'फलेन मूलेन च वारिभूरुहां, मुनेरिवेत्थं
मम यस्य वृत्तयः ।' - कम्प्रति कस्येयमुक्ति: ?
(A) हंसं प्रति नलस्य (B) नलं प्रति हंसस्य (C) दमयन्ती प्रति नलस्य (D)
नलं प्रति दमयन्त्या :
56. लीलावधूतपद्मा कथयन्ती पक्षपातमधिकं न: ।
मानसमुपैति केयं चित्रगता राजहंसीव ।। -
इयमुक्ति: कामुद्दिश्य कथिता ?
(A) शकुन्तलाम् (B) द्रौपदीम् (C) महाश्वेताम् (D) सागरिकाम्
57. अधस्तनयुग्मानां समीचीनां तालिकां चिनुत
a. विचित्रा खलु चित्तवृत्तयः 1. उत्तररामचरितम्
b. पतत्यधो धाम विसारि सर्वत: 2. हर्षचरितम्
c. तीर्थोदकं च वह्निश्च नान्यत:
शुद्धिमर्हत: 3.
किरातार्जुनीयम्
d. लोके हि लोहेभ्य: कठिनतरा खलु स्नेहमया
बन्धनपाशा: । 4. शिशुपालवधम्
a b c d
(A) 4 2 3 1
(B) 1 3 4 2
(C) 2 1 3 4
(D) 3 4 1 2
58. अवान्तरार्थविच्छेदे किमच्छेदकारणम् ?
(A) बीजम् (B) बिन्दुः
(C) पताका (D) प्रकरी
59. 'अभवन्वस्तुसंबन्ध उपमापरिकल्पक:' - कस्यालङ्कारस्य
लक्षणमिदम् ?
(A) उपमा (B) अपह्नुति:
(C) निदर्शना (D) उत्प्रेक्षा
60. वृत्तवर्तिष्यमाणानां कथांशानां निदर्शक: संक्षेपार्थ:
मध्यपात्रप्रयोजित: – क: ?
(A) अङ्कास्यम् (B) अङ्कावतार:
(C) प्रवेशक: (D) विष्कम्भः
61. हर्षचरिते रसायन: क: ?
(A) व्याधिः (B) औषधिः
(C) वैद्यकुमारक: (D) राजसूनुः
62. रावणभयात्
हेमाद्रिगुहागृहान्तरं क: दिवसानि निनाय ?
(A) कृष्ण: (B) कौशिक:
(C) नारद: (D) वसुदेव:
63. विबुधसद्मनि अप्सरसां कति कुलानि कादम्बर्याम् उक्तानि ?
(A) द्वादश (B) त्रयोदश
(C) चतुर्दश (D) पञ्चदश
64. 'सतां हि सन्देहपदेषु वस्तुषु प्रमाणमन्त:करण प्रवृत्तयः ।'
– इत्यत्र कोडलङ्कार: ?
(A) उपमा (B) उत्प्रेक्षा
(C) सन्देह: (D) अर्थान्तरन्यास:
65. 'अन्यदेवसहृदयलोचनामृतं तत्त्वान्तरे तद्वदेव सोडर्थ:'
– ध्वन्यालोककारमते ‘सोडर्थः' इत्यस्य क: आशय:?
(A) अभिधेयार्थ: (B) प्रतीयमानार्थ:
(C) लक्ष्यार्थ: (D) सर्वार्थ:
66. अङ्गिनो रसस्य अचलस्थितयो धर्मा: के ?
(A) गुणा: (B) रीतयः (C)
अलङ्कारा: (D) रसा:
67. मण्डपसन्निवेशेषु नाट्यशास्त्रे न गण्यते ?
(A) चतुरस्र: (B) यस्र:
(C) वर्तुल: (D) विकृष्ट:
68. 'कथं न मन्युर्व्वलयत्युदीरित: शमीतरुं
शुष्कमिवाग्निरुच्छिख: ।' – इत्युक्त्या क: प्रेरित: ?
(A) अर्जुन: (B) युधिष्ठिरः
(C) वनेचर: (D) सुयोधनः
69. ‘यत्किञ्चिल्लोके
शुचि मेध्यमुज्ज्वलं दर्शनीयं – नाट्यशास्त्रे तत्
केनोपमीयते ?
(A) हास्येन (B) शृङ्गारेण
(C) शान्तेन (D) वीरेण
70. तर्कसङ्ग्रहानुसारं शीतस्पर्शवत्त्वं कस्य लक्षणम् ?
(A) पृथिव्या: (B) जलस्य
(C) वायो: (D) परदुःखस्य
71. तर्कसङ्ग्रहानुसारं तैजसविषय: कतिविध: ?
(A) त्रिविध: (B) द्विविध:
(C) चतुर्विध: (D) पञ्चविध:
72. तर्कसङ्ग्रहानुसारं पृथिव्यां रूपम् _______
(A) चतुर्विधम् (B)
त्रिविधम् (C) पञ्चविधम् (D) सप्तविधम्
73. शुक्ताविदं रजतमिति ज्ञानम् अस्ति
(A) प्रमा (B) उपमिति:
(C) यथार्थानुभव: (D) अप्रमा
74. पञ्चावयवप्रयोग एव_______
(A) स्वार्थानुमानम् (B) निगमनम् (C) उदाहरणम् (D) परार्थानुमानम्
75. अधोलिखितयुग्मानां समीचीनतालिकां चिनुत -
a. अर्थाबाधो 1. अप्रमाणम्
b. गौरश्व: पुरुष इति 2. योग्यता
c. प्रहरे प्रहरे उच्चरितपदानि 3. योग्यताभाववत्
d. अग्निना सिञ्चति 4. सन्निधि-अभाववन्ति
a b c d
(A) 2 1 4 3
(B) 1 3 2 4
(C) 3 2 4 1
(D) 2 3 4 1
दिसम्बर – 2014
पेपर II
1. 'कुर्वन्नेवेह कर्माणि जिजीविषेच्छतँ समा:' इति सूक्ति: केन वेदेन सम्बद्धा ?
(A) ऋग्वेदेन (B) यजुर्वेदेन (C) सामवेदेन (D) अथर्ववेदेन
2. नासत्यौ इति कयो: नाम ?
(A) द्यावापृथिव्योः (B) इन्द्रावरुणयोः
(C) अग्नीषोमयो: (D) अश्विनो:
3. काण्वशाखा कस्य वेदस्य ?
(A) सामवेदस्य (B) यजुर्वेदस्य (C) अथर्ववेदस्य (D) ऋग्वेदस्य
4. समीचीनम् उत्तरं चिनुत :
a. प्रश्नोपनिषद् 1. शुक्लयजुर्वेद:
b. शिक्षावल्ली 2. अथर्ववेदस्य पैप्पलादशाखा
c. ईशावास्योपनिषद् 3. कृष्णयजुर्वेद:
d. श्वेताश्वरोपनिषद् 4. तैत्तिरीयोपनिषद
a b
c c
(A) 1
2 4 3
(B) 2 4 1 3
(C) 2 4 3 1
(D) 1 4 2 3
5. सामवेदेन सम्बद्धा अस्ति
(A) छान्दोग्योपनिषत् (B) कठोपनिषत् (C) ईशावास्योपनिषत् (D) ऐतरेयोपनिषत्
6. 'तमसो मा ज्योतिर्गमय' इति कुत्र
विद्यते ?
(A) ऋग्वेदे (C) अथर्ववेदे (B) बृहदारण्यकोपनिषदि (D) ऐतरेयोपनिषदि
7. वरुणस्य विशेषणम अस्ति
(A) उरूचक्षा:
(B) वज्रहस्त:
(C) गोपा: (D) बलदा:
8. 'ज्योतिषम्' इति वैदिककालनिर्धारणस्य
आधार: केन प्रतिपादित: ?
(A) मोक्षमूलरेण (B) कीथमहोदयेन (C) बालगङ्गाधरतिलकेन (D) विण्टरनित्ज़महोदयेन
9. याज्ञवल्कीयशिक्षा केन वेदेन सम्बद्धा ?
(A) ऋग्वेदेन (B) अथर्ववेदेन (C) यजुर्वेदेन
(D) सामवेदेन
10. भाव-काल-कारक-सङ्ख्याश्च इति चत्वार: अर्था: भवन्ति
(A) नाम्न: (B) निपातस्य (C) उपसर्गस्य (D) आख्यातस्य
11. वैदिकशब्दानां सविस्तरं विवेचनं कुत्र उपलभ्यते ?
(A) व्याकरणे (B) कल्पे (C) निरुक्ते (D) शिक्षायाम्
12. अर्थावबोधे निरपेक्षतया पदजातं यत्रोक्तं तत्
(A) निरुक्तम् (B) व्याकरणम् (C) छन्दस् (D) ज्योतिषम्
13. वैदिकमन्त्रोच्चारणप्रयोजनार्थं कस्य वेदाङ्गस्य अध्ययनम्
अनिवार्यम् ?
(A) छन्दस: (B) कल्पस्य (C) ज्योतिषस्य (D) निरुक्तस्य
14. 'छन्द: सूत्रम्' इत्यस्य रचयिता क: ?
(A) दुर्गाचार्य: (B) यास्काचार्य: (C) पिङ्गलाचार्य: (D) माधवाचार्य:
15. प्रत्ययसर्ग: कतिविध: ?
(A) द्विविध: (B) त्रिविध: (C) चतुर्विध: (D) पञ्चविध:
16. साङ्ख्यानुसारं सृष्टिकारणं किम ?
(A) पुरुष: (B)
प्रकृति: (C) ब्रह्म (D) प्रकृति-पुरुषसंयोग:
17. साङ्ख्यैः कति तत्त्वानि स्वीकृतानि ?
(A) त्रयोदश (B) पञ्चदश (C) चतुर्विंशति: (D)
पञ्चविंशति:
18. उपमिति: नाम
(A) संज्ञा-संज्ञि-सम्बन्धज्ञानम् (B) संज्ञा-ज्ञानम्
(C) संज्ञिज्ञानम् (D)
सादृश्यज्ञानम्
19. शाब्दज्ञानं नाम
(A) अक्षरज्ञानम् (B) शब्दज्ञानम् (C) शक्तिज्ञानम् (D) वाक्यार्थज्ञानम्
20. इन्द्रियार्थसन्निकर्ष: कतिविध: ?
(A) पञ्चविध: (B) चतुर्विध: (C) षड्विधः (D) त्रिविध:
21. नित्यद्रव्यवृत्ति: विशेषास्तु एव ।
(A) अनन्ता (B)
पञ्च (C)
षट् (D)
चत्वार:
22. वेदान्तसारानुसारम् अधिकारी भवति
(A) ब्रह्मचारी (B) गृहस्थः (C) साधनचतुष्टयसम्पन्न:
प्रमाता (D)
अज्ञ:
23. वेदान्तसारानुसारं कर्माणि
(A) त्रिविधानि (B) पञ्चविधानि (C) षड्विधानि (D)
चतुर्विधानि
24. वेदान्तसारानुसारं शरीराणि
(A) चतुर्विधानि (B) पञ्चविधानि (C) त्रिविधानि
(D) षड्विधानि
25. वेदान्तसारे लिङ्गशरीराणि वर्णितानि
(A) षोडशावयवानि (B) सप्तदशावयवानि (C) एकादशावयवानि (D) द्वादशावयवानि
26. विभाषा-संज्ञाविधायकं सूत्रं किम् ?
(A) विभाषा चे: (B) विभाषा
ङिश्योः
(C) विभाषा दिक्समासे बहुव्रीहौ (D) न वेति
विभाषा
27. 'अपृक्त एकाल् प्रत्ययः' इति सूत्रे ‘अल्’ इत्यनेन किं गृह्यते ?
(A) वर्णा: (B) धातवः (C) स्वरा: (D) प्रातिपदिकम्
28. भावलक्षणविषये
का विभक्ति: ?
(A) सप्तमी (B)
षष्ठी (C)
पञ्चमी (D)
चतुर्थी
29. कारकप्रकरणे ण्यन्ताण्यन्तविचार: अधस्तनेषु कस्मिन् सूत्रे
कृत: ?
(A) गतिबुद्धिशब्दकर्माकर्मकाणामणि कर्त्ता स
णौ
(B) अणुदित् सवर्णस्य
(C) णेरनिटि
(D) णो न:
30. पञ्चमी विना सार्वविभक्तिक: ‘अम्'
भाव: कस्मिन् समासे विधीयते ?
(A) तत्पुरुषे (B) बहुव्रीहौ
(C) द्वन्द्वे (D) अव्ययीभावे
31. 'यगुलम्' इत्यत्र को लौकिकविग्रह: ?
(A) द्वयो: अमुल्यो: समाहार: (B) द्वे
अङ्गुली प्रमाणमस्य
(C) द्वे अङ्गुली यस्य (D) द्वि च अङ्गुलिश्च
32. अधस्तनयुग्मानां तालिकां चिनुत
a. रात्राह्नाहा: पुंसि 1. उच्चैः नीचैः, कृष्ण: श्रीः, ज्ञानम्
b. अक्ष्णोऽदर्शनात् 2.
अह्ना क्रोशेन वा अनुवाकोऽधीत:
c. नियतोपस्थितिक: प्रातिपदिकार्थः 3. अहोरात्र:
d. अपवर्गे तृतीया 4. गवाक्ष:
a b c d
(A) 4 3 2 1
(B) 3
4 1 2
(C) 2 1 4
3
(D) 1 4 3
2
33. सामान्यतया ‘घि' इति संज्ञा कस्य भवति ?
(A) पुल्लिङ्ग-शब्दस्य (B) स्त्रीलिङ्ग-शब्दस्य
(C) नपुंसकलिङ्ग-शब्दस्य (D) अलिङ्ग-शब्दस्य
34. निर्धारणविषये कीदृशी विभक्तिव्यवस्था ?
(A) तृतीया-पञ्चम्यौ (B) चतुर्थी-पञ्चम्यौ (C) पञ्चमी-षष्ठ्यौ (D) षष्ठी-सप्तम्यौ
35. 'चोराद् भयम् चोरभयम्' इत्यत्र
पञ्चमीविभक्ति: केन सूत्रेण ?
(A) पराजेरसोढ: (B) भीत्रार्थानां
भयहेतु: (C) रुच्यर्थानां प्रीयमाण: (D)
हेतौ
36. अघोषध्वनि: अस्ति
(A) ज् (B) ध् (C) त् (D) अ
37. समीचीनम् उत्तरं चिनुत
a. यण: 1. स्पर्शा:
b. शल: 2. प्रातिपदिकम्
c. कादयो मावसानाः 3. अन्त:स्था:
d. अर्थवदधातुरप्रत्यय: 4. ऊष्माण:
a b c d
(A) 4 3 1
2
(B) 3 4 1
2
(C) 2 3 1
4
(D) 1
3 4 2
38. “निपीय यस्य क्षितिरक्षिण: कथां
तथाद्रियन्ते न
बुधा: सुधामपि ।” इति कस्य कथा अत्र उल्लिखिता ?
(A) दुष्यन्तस्य B) नलस्य (C) रघोः (D)
रामचन्द्रस्य
39. वेणीसंहारे दुर्योधनस्य कञ्चुकी क: ?
(A) विनयन्धरः (B) जयन्धरः (C) रुधिरप्रिय: (D)
सुन्दरक:
40. ‘मनोरथा नाम तटप्रपाता:' इयम् उक्ति:
उपलभ्यते
(A) रत्नावल्याम् (B) वेणीसंहारे
(C)
अभिज्ञानशाकुन्तले (D) मृच्छकटिके
41. 'लक्ष्मीचाञ्चल्यम्' अस्मिन्नुपवर्णितमस्ति
(A) नैषधचरिते (B) रघुवंशे (C) दशकुमारचरिते (D) कादम्बर्याम्
42. अधस्तनयुग्मानां समीचीनां तालिकां विचिनुत
a. रत्नावली - 1. अश्वघोष:
b. वेणीसंहारम् - 2. हर्षः
c. बालचरितम् 3. भट्टनारायण:
d. बुद्धचरितम् । 4. भास:
a b c d
(A) 4
3 2 1
(B) 3
2 4 1
(C) 2
3 4 1
(D) 2 4
1 3
43. दशकुमारचरिते अयं प्रतिनायको भवति
(A) राजहंस: (B)
मानसार: (C)
राजवाहन: (D) पुष्पोद्भव:
44. रत्नावल्यां
द्वितीयाङ्कस्य नाम
(A) मदनमहोत्सव: (B)
कदलीगृहम् (C)
सङ्केत: (D) इन्द्रजालिकम्
45. कस्य काव्यं
नारिकेलफलसम्मितम् ?
(A) भारवे: (B)
कालिदासस्य (C)
माघस्य
(D) बाणस्य
46. “सतीव योषित् प्रकृति: सुनिश्चता
पुमांसमभ्येति भवान्तरेष्वपि ।।”
कुत्र अस्ति अयं पद्यांश: ?
(A) नैषधचरिते (B)
रघुवंशे (C)
शिशुपालवधे (D) मेघदूते
47. 'वाक्यं रसात्मकं काव्यम्'
इत्यत्र रसमध्ये ग्रहणं कृतम्
(A) केवलं रसस्य (B) केवलं भावस्य
(C) केवलं रसाभासस्य (D) रस-भाव-तदाभासादीनाम्
48. साहित्यदर्पणे साकल्येन
लक्षणाया: कति भेदा: ?
(A) षोडश (B)
चतुर्विंशतिः (C)
अशीतिः
(D) द्वादश
49. उत्साह: कस्य रसस्य
स्थायिभाव: ?
(A) रौद्रस्य (B)
करुणस्य (C)
वीरस्य (D)
बीभत्सर
50. विश्वनाथमते काव्यशरीरे
रसस्य का स्थितिर्वर्तते ?
(A) अलङ्कारवत् (B) आत्मवत् (C) गुणवत् (D) रीतिव
कोई टिप्पणी नहीं:
एक टिप्पणी भेजें