संस्कृत – कोड – 25
जून 25, 2009
पेपर – द्वितीय
1. 1. आवाहनं देवानां वहनञ्च हविषाम् इत्यस्ति :-
(a (a) अग्निकर्म (b) विष्णुकर्म (c) रुद्रकरम् (d) इन्द्रकर्म
2. 'रसानुप्रदानं वृत्रवधः' इत्यस्ति :
(A) बृहस्पतिकर्म (B) रुद्रकर्म (C) सवितृकर्म (D) इन्द्रकर्म
3. काण्वसंहिता वर्तते :
(A) कृष्णयजुर्वेदस्य (B)
सामवेदस्य (C)
शुक्लयजुर्वेदस्य (D)
अथर्ववेदस्य
4. संख्यया स्वराङ्कनं भवति :
(A) यजुर्वेद (B)
सामवेदे (C)
अथर्ववेदे (D)
ऋग्वेदे
5. 'स्वाध्यायान्मा प्रमदः' वर्तते :
(A) ईशोपनिषदि (B) कठोपनिषदि (C) तैत्तिरीयोपनिषदि (D) ऐतरेयोपनिषदि
6. 'पुरुरवा उर्वशी' - संवादो वर्तते :
(A) ऋग्वेदस्य दशममण्डले (B)
अथर्ववेदस्य नवमकाण्डे
(C) शतपथब्राह्मणस्य प्रथमकाण्डे (D)
यजुर्वेदस्य पञ्चदशाध्याये
7. सरमापणिसूक्तस्य छन्दो वर्तते :
(A) त्रिष्टुप् (B)
जगती (C)
बृहती (D)
विराङ्गायत्री
8. बालगङ्गाधर तिलकानुसारं ऋग्वेदस्य कालः ख्रीस्तपूर्वं वर्तते
:
(A) 5000 (B)
8000 (C)
2500 (D)
3500
9. माध्यन्दिनीयसंहितायामुदात्तस्वरस्य अङ्कनं भवति :
(A) अधः (B)
उपरिष्टात् (C)
तिर्यक् (D)
किमपि न
10. मन्त्रब्राह्मणयोः सम्मिश्रणं वर्तते :
(A) ऋग्वेदे (B)
कृष्णयजुर्वेदे (C)
सामवेदे (D)
अथर्ववेदे
11. शुक्लयजुर्वेदमाध्यन्दिनसंहितायां मन्त्रसंख्या वर्तते :
(A) 1975 (B)
2000 (C)
1852 (D)
1900
12. शिक्षाग्रन्थेषु प्रतिपाद्यते :
(A) वेदार्थनिर्णयधर्मः (B) कालज्ञानम् (C) उच्चारणधर्मः
(D) शब्दसाधुत्वम्
13. सत्कार्यवादे उत्पत्तेः पूर्वं कार्यं भवति :
(A) सदसत् (B)
अव्यक्तरूपेण सत् (C)
उभयरूपेण सत् (D)
व्यक्तरूपेण सत्
14. सांख्यदर्शने पृथिव्याः प्रादुर्भावः अस्ति :
(A) रसतन्मात्रात् (B) गन्धतन्मात्रात् (C) शब्दतन्मात्रात्
(D) स्पर्शतन्मात्रात्
15. त्रिविधं प्रमाणं विद्यते :
(A) न्यायदर्शने (B) वेदान्तदर्शने (C) मीमांसादर्शने
(D) सांख्यदर्शने
16. त्रिकालमाभ्यन्तरं करणम् :
(A) सदाननुमते (B) केशवमिश्रमते (C) ईश्वरकृष्णमते
(D) जैमिनिमते
17. अद्वैतवेदान्ते जीवब्रह्मणोः स्वरूपम् :
(A) जीवब्रहमैक्यम् (B) जीव एव अज्ञानम् (C) जीव एव पुरुषः (D) जीव एव ईश्वरः
18. अध्यारोपलक्षणमस्ति :
(A) जीवेब्रह्मणआरोपः (C)
वस्तुनि अवस्त्वावोरोप
(B) अवस्तुनि वस्त्वारोपः (D)
न किमपि
19. अनुबन्धः अस्ति :
(A) द्विविधः (B) त्रिविधः (C) चतुर्विधः (D) पञ्चविधः
20. सदसदभ्याम् अनिर्वचनीयमस्ति :
(A) ज्ञानम् (B) ज्ञानाज्ञाने
(C) अज्ञानम्
(D) न
किमपि
21. न्यायदर्शने प्रमाणानि सन्ति :
(A) त्रीणि (B) चत्वारि
(C) पञ्च
(D) षट्
22. 'गगनारविन्दं सुरभि' अत्र कः
हेत्वाभासः?
(A) आश्रयसिद्धः (B) स्वरूपासिद्धः (C)
व्याप्यत्वासिद्धः (D)
विरुद्धः
23. न्यायानुसारं प्रमेयाः सन्ति :
(A) दश (B) एकादश (C) द्वादश (D) त्रयोदश
24. वेमादिकं पटस्य अस्ति :
(A) समवायिकारणम् (B) असमवायिकारणम (C) निमित्तकारणम्
(D) किमपि न
25. एकाल्प्रत्ययः
(A) कृत् (B) सन् (C) अपृक्तम्
(D) तिङ्
26. क्तक्तवतू किमुच्यते :
(A) गतिः (B) निष्ठा (C) गुणः (D) सवर्णम्
27. विभाषायाः किं लक्षणम्?
(A) सुप्तिङन्तम् (B) सामर्थ्यम् (C) पर:सन्निकर्षः (D) नवेति
28. नदीसंज्ञया उल्लिख्येते :
(A) ण्वुल्तृचौ (B) स्वौ (C) उड्यौ (D) यूस्त्र्याख्यौ
29. अदेङ् इत्यस्य का संज्ञा :
(A) भ (C) गुणः (B) टि (C) घु
30. समीचीनां तालिकां चिनुत :
(a) प्रातिपदिकम् (i) आदैच्
(b) वृद्धिः (ii) सुप्तिङन्तम्
(c) पदम् (iii)
अचोऽन्त्यादि
(d) टि (iv)
अर्थवदद्यातुरप्रत्ययः
(a) (b) (c) (d)
(A) (ii)
(iii) (i) (iv)
(B) (iii)
(i) (iv) (ii)
(C) (iv) (i) (ii) (iii)
(D)
(i) (iv) (iii) (ii)
31. साधकतमं कारकं किमुच्यते :
(A) कर्म (B)
अधिकरणम् (C)
करणम् (D) अपादानम्
32. 'अन्तर्धौ येनादर्शनमिच्छति' अत्र का
विभक्तिः?
(A) द्वितीया (B) षष्ठी (C) सप्तमी
(D)
तृतीया
33. संख्यापूर्वः कः समासः?
(A) केवलः (B)
तत्पुरुषः (C)
द्विगुः (D)
बहुव्रीहिः
34. उपकृष्णम् इत्यस्य पदस्य विग्रह: विर्तते :
(A) कृष्णस्य सादृश्यम् (B) कृष्णस्य समीपम् (C) कृष्णस्य पश्चात् (D) कृष्णं प्रति
35. अकुहविसर्जनीयानाम् उच्चारणस्थानं किम् ?
(A) मूर्धा (B)
ओष्ठः (C)
कण्ठः (D)
तालु
36. मूर्धन्यो भवति :
(A) प् (B) ड् (C) ल् (D) न्
37. यरलवा: वर्णाः :
(A) स्पृष्टाः (B) अन्त:स्थाः
(C) ईषत्स्पृष्टा
(D) अनुनासिकाः
38. हितोपदेशस्य रचयिता अस्ति :
(A) नारायणः (B) विष्णुशर्मा (C) दण्डी (D) बाणः
39. नाटकस्य उदाहरणं भवति :
(A) मृच्छकटिकम् (B) मालतीमाधवम् (C) वेणीसंहारः (D)
त्रिपुरविजयः
40. प्रतिमानाटकस्य रचयिता वर्तते :
(A) कालिदासः (B) भवभूतिः (C) भट्टनारायणः (D) भासः
41. 'अज्ञातहृदयेष्वेवं' वैरीभवति सौहृदयम
इति वाक्यास्य कर्ता वर्तते
(A) भारविः (B)
कालिदासः (C)
माघः (D)
श्रीहर्षः
42. 'रमणीयार्थप्रतिपादकः शब्दः काव्यम्' इत्युक्तं
:
(A) कुन्तकेन (B) जगन्नाथेन (C) आनन्दवर्धनेन
(D) मम्मटेन
43. आनन्दवर्धनाचार्यमतानुसारं काव्यस्यात्मा भवति :
(A) ध्वनिः
(B) रसः (C)
रीतिः (D)
अलङ्कारः
44. करुणरसस्य स्थायी भावः वर्तते :
(A) भयम् (B) क्रोधः (C) जुगुप्सा (D) शोकः
45. 'मदेन भाति कलभः प्रतापेन महीपतिः'
इति वाक्यं कस्यालङ्कारस्योदाहरणं भवति :
(A) उपमालङ्कारस्य (B) दीपकालङ्कारस्य
(C) अर्थान्तरन्यासालङ्कारस्य (D) दृष्टान्तालङ्कारस्य
46. 'सौन्दर्यमलङ्कारः' इति प्रतिपादितम्
:
(A) रुय्यकेन (B) रुद्रटेन (C) भामहेन (D) वामनेन
47. विश्वनाथः अस्ति :
(A) रसवादी (B) अलङ्कारवादी (C) ध्वनिवादी (D) वक्रोक्तिवादी
48. भरतेनोक्ताः अलङ्काराः सन्ति :
(A) चत्वारः (B) विंशतिः (C) पञ्च (D) सप्त
49. 'गङ्गायां घोषः' इत्यत्र वर्तते :
(A) उपादानलक्षणा (B)
गौणी लक्षणा
(C) प्रयोजनवती लक्षणा (D) सारोपा लक्षणा
50. व्यक्तिविवेकस्य रचयिता वर्तते :
(A) अभिनवगुप्तः (B) भट्टनायकः (C)
भट्टतौतः (D)
महिमभट्टः
दिसम्बर 25, 2009
पेपर- II
1. क: धुस्थानीयो देव: -
(A) वायु: (B)
सूर्य: (C)
इन्द्रः (D) रुद्रः
2. दशतयीशब्देन उच्यते –
(A) ऋग्वेदः (B)
यजुर्वेदः (C)
सामवेदः (D) अथर्ववेदः
3. निरुक्तानुसारं मुख्यत: कति देवता: -
(A) चतस्रः (B)
पञ्च
(C) तिस्रः
(D) द्वे देवते
4. मैत्रायणीसंहिता वर्तते –
(A) ऋग्वेदस्य (B)
यजुर्वेदस्य
(C) सामवेदस्य (D) अथर्ववेदस्य
5. कति लक्षणात्मक: ब्राह्मणग्रन्थो भवति –
(A) दश (B)
द्वादश (C)
पञ्च (D)
एकादश
6. विश्वामित्रनदीसंवादो वर्तते –
(A) ऋग्वेदस्य दशममण्डले (B)
ऋग्वेदस्य तृतीयमण्डले
(C) यजुर्वेदस्य पञ्चमाध्याये (D) अथर्ववेदस्य
द्वितीयकाण्डे
7. आत्मनस्तु कामाय सर्वं प्रियं भवति' इति
समुक्तम् –
(A) कठोपनिषदि (B)
बृहदारण्यकोपनिषदि
(C) मुण्डकोपनिषदि (D)
छान्दोग्योपनिषदि
8. उपनिषदा प्रतिपाद्यते –
(A) कर्मकाण्डम् (B)
ज्ञानकाण्डम् (C)
यन्त्रज्ञानम् (D)
वास्तुज्ञानम्
9. वेदस्यापौरुषेयत्त्वं स्वीकरोति –
(A) वेबरः (B)
मोक्षमूलर: (C)
विल्सनः (D)
जैमिनि:
10. मैक्समूलरमतानुसारमृग्वेदस्य कालो वर्तते -
(A) 1200 ई.पू. (B) 3000 ई.पू. (C) 5000
ई.पू. (D) 4000 ई.पू.
11. ऋग्वेदसंहितायामष्टकसंख्या अस्ति –
(A) दश (B)
द्वादश
(C) अष्टौ (D) चतुष्षष्टिः
12. वेदाङ्गेषु छन्दः उपमीयते –
(A) पादाभ्याम् (B)
चक्षुषा (C)
मुखेन (D) श्रोत्रेण
13. उपादानग्रहणात् इत्येतेन पुष्यते –
(A) सत्कार्यवादः (C)
प्रकृतिसिद्धिः (B)
पुरुषसिद्धिः (D)
सृष्टिप्रक्रिया
14. जन्ममरणकरणानाम् इत्येतेन सिद्धम् –
(A) प्रकृतिस्वरूपम् (C)
दु:खस्वरूपम् (B)
गुणस्वरूपम् (D)
पुरुषबहुत्त्वम्
15. कर्तृत्वं धर्म: अस्ति
(A) पुरुषस्य (B)
अहंकारस्य (C)
मूलप्रकृतेः (D) ज्ञानेन्द्रियाणाम्
16. चैतन्यम् अस्ति
(A) प्रकृते: (B)
पुरुषस्य (C) गुणत्रयस्य (D) महाभूतानाम्
17. जीवन्मुक्ति: अस्ति
(A) जैनदर्शने (B) बौद्धदर्शने (C) चार्वाकदर्शने (D) वेदान्तदर्शने
18. व्यान: वायुर्वर्तते-
(A) हृदि (B)
नाभिमण्डले (C)
कण्ठदेशे (D) सर्वशरीरग:
19. वेदान्तसारस्य कर्ता अस्ति
(A) ईश्वरकृष्णः (B) सदानन्दः (C) सुरेश्वराचार्य: (D) शंकराचार्य:
20. अनुबन्धः अस्ति
(A) पञ्च (B)
त्रयः (C)
चत्वारः (D) द्वौ
21. प्रत्यक्षं ज्ञानमस्ति
(A) योगार्थसन्निकर्षजम् (B)
इन्द्रियार्थसन्निकर्षजम्
(C) पदार्थसन्निकर्षजम् (D)
तत्त्वार्थसन्निकर्षजम्
22. तन्तुपटयो: अस्ति सम्बन्ध:
(A) समवायिसम्बन्धः (B)
असमवायिसम्बन्ध:
(C) निमित्तसम्बन्धः (D) न कोऽपि सम्बन्ध:
23. हेत्वाभास: कतिविध: ?
(A) चतुर्विधः (B) पञ्चविध: (C) द्विविध:
(D) त्रिविध:
24. न्यायमते प्रमाणानि सन्ति ?
(A) षट् (B)
चत्वारि (C)
पञ्च (D) त्रीणि
25. क्तक्तवतुप्रत्यययो: संज्ञा अस्ति
(A) टि (B)
धि (C)
नदी
(D) निष्ठा
26. ईदूदेद्द्विवचनं भवति
(A) प्रातिपदिकम् (B)
सुप् (C) प्रगृह्यम् (D) तद्धितः
27. इचुयशानां किं स्थानम् ?
(A) दन्तः (B) मूर्धा (C)
तालु (D) ओष्ठी
28. पदम् अस्ति
(A) योग्यताकाङ्क्षासत्तियुक्तम् (B)
सुप्तिङन्तम्
(C) समासयुक्तम् (D) सन्धियुक्तम्
29. “सह साकं सार्धम्' इतियोगे किं कारकम्
?
(A) कर्त्ता (B) कर्म (C)
करणम् (D) सम्प्रदानम्
30. एकाल्प्रत्ययः किम् ?
(A) घि (B) नदी (C)
उपधा (D) अपृक्तम्
31. कादयोमावसानाः सन्ति
(A) स्पर्शा: (B)
अर्धस्वराः (C) तालव्याः (D) मूर्धन्या:
32. भारतीय-आर्यभाषाया: अवस्था: सन्ति
(A) चतस्रः (B)
पञ्च (C) तिस्रः (D) षट
33. परः सन्निकर्ष: अस्ति
(A) वृद्धिः (B)
प्रातिपदिकम् (C) सर्वनामस्थानम् (D) संहिता
34. 'पञ्चानां गङ्गानां समाहारः' इत्यत्र
समास: अस्ति
(A) द्विगु: (B)
तत्पुरुषः (C) कर्मधारयः (D) बहुव्रीहिः
35. मूर्धन्येषु अन्तर्भवति
(A) य (B)
ल् (C) ष् (D) ह्
36. उपयुक्तां तालिकां चिनुत
(a) अपृक्तम् (i)
अदेङ्
(b) वृद्धिः (ii) इग्यण:
(c) गुणः (iii) एकाल्प्रत्यय:
(d) सम्प्रसारणम् (iv)
आदैच
(a) (b) (c) (d)
(A) (iii) (iv) (i) (ii)
(B) (ii) (i) (iii) (iv)
(C) (iv) (iii) (ii) (i)
(D) (ii) (iii) (iv) (i)
37. 'पुष्पेभ्यः स्पृहयति’ अत्र केन
सूत्रेण विभक्ति: ?
(A) कर्तृकर्मणो: कृति (B) अपादाने
पञ्चमी
(C) चतुर्थी सम्प्रदाने (D) स्पृहेरीप्सितः
38. हर्षचरितस्य रचयिता अस्ति -
(A) बाणभट्टः (B) श्रीहर्षः (C)
दण्डी (D) हर्षदेवः
39. 'वरं विरोधोऽपि समं महात्मभिः' – इत्यस्ति
–
(A) शिशुपालवधे (B)
बुद्धचरिते
(C) किरातार्जुनीये (D) नैषधीयचरिते
40. 'अर्थो हि कन्या परकीय एव' - इति
वाक्यस्य कर्ता वर्तते –
(A) कालिदासः (B) माघ: (C) श्रीहर्षः (D) भारवि:
41. पदलालित्याय सुप्रसिद्धः कविरस्ति -
(A) भारवि: (B) कालिदासः (C) दण्डी (D) भवभूति:
42. प्रतीयमानार्थस्य प्रतिपादिका शक्तिर्भवति –
(A) व्यञ्जना (B)
लक्षणा (C) अभिधा (D) तात्पर्या
43. शान्तरसस्य स्थायी भावः वर्तते –
(A) शोक: (B)
शम: (C) उत्साह: (D) भयम्
44. सौन्दरनन्दमहाकाव्यस्य
रचयिता वर्तते –
(A) शङ्कराचार्य: (B) कालिदासः (C) अश्वघोषः (D) हर्षदेवः
45. डिम' इति रूपके अङ्का भवन्ति –
(A) 5 (B) 6 (C) 10 (D) 4
46. प्रकरणस्य उदाहरणं
भवति –
(A) मुद्राराक्षसम् (B)
मृच्छकटिकम्
(C) मालविकाग्निमित्रम् (D) वेणीसंहारम्
47. कादम्बरी अस्ति –
(A) आख्यायिका (B) कथा (C) परिकथा (D) कथानिका
48. 'श्रुतेरिवार्थं स्मृतिरन्वगच्छत्' इत्यस्ति
-
(A) रामायणे (B) महाभारते (C) रघुवंशे (D) वेणीसंहारे
49. वाल्मीकिरामायणे प्रधानरस: अस्ति –
(A) शान्त: (B)
करुण: (C) वीर: (D) रौद्रः
50. 'हनुमानब्धिमतरत् दुष्करं किं महात्मनाम्' – इति वाक्यं कस्यालङ्कारस्य उदाहरणम्-
(A) उपमालङ्कारस्य (B)
दृष्टान्तालङ्कारस्य
(C) दीपकालङ्कारस्य (D) अर्थान्तरन्यासालङ्कारस्य
जून, 25, 2010
पेपर- II
1.दशतयीति शब्देन विधीयते
(A) यजुर्वेदः (B)
सामवेदः (C)
ऋग्वेदः (D)
सामविधानम्
2. का अन्तरिक्षदेवता ?
(A)
विष्णुः (B)
इन्द्रः (C)
वरुणः (D)
रुद्रः
3. ईशोपनिषत् केन सह
सम्बद्धा वर्तते ?
(A)
ऋग्वेदेन (B)
यजुर्वेदेन (C)
सामवेदेन (D)
अथर्ववेदेन
4. पुरूरवा-उर्वशी-सम्वादः
कस्मिन् मण्डले वर्तते ?
(A)
सप्तममण्डले (B)
दशममण्डले (C)
नवममण्डले (D) तृतीयमण्डले
5. वेदस्यापौरुषेयत्वं
न स्वीकरोति
(A) विन्टरनिट्ज़ (B)
सायणः (C)
माधवः (D)
दयानन्दः
6. कस्मात् कृष्णयजुर्वेदः कथ्यते ?
(A)
वैशम्पायनप्रणीतत्वात् (B)
मन्त्रब्राह्मणयोः साङ्कर्यात्
(C) दक्षिणदेशे प्रसिद्धत्वात् (D)
पाठभेदात्
7. कति विकृतयः ?
(A)
पञ्च (B)
सप्त (C)
अष्ट (D)
दश
8. ऋग्वेदस्य ब्राह्मणम्
(A)
ऐतरेय ब्राह्मणम् (B) तैत्तिरीय ब्राह्मणम्
(C) आर्षेय ब्राह्मणम् (D) गोपथ ब्राह्मणम्
9. कः कल्पसूत्रविषयः ?
(A)
यागप्रयोगक्रमप्रतिपादनम् (B) शब्दार्थनिरूपणम्
(C) वेदार्थनिरूपणम् (D) पाठभेदनिरूपणम्
10. 'अहेडमानः' इति वर्तते
(A)
वरुणसूक्ते (B)
रुद्रसूक्ते (C)
विष्णुसूक्ते (D)
बृहस्पतिसूक्ते
11. लोकमान्यतिलकमते वेदस्य कालः
(A) त्रिसहस्रवर्षेभ्यः पूर्वम् (B) सार्धत्रिसहस्रवर्षेभ्यः पूर्वम्
(C) पञ्चसहस्रवर्षेभ्यः पूर्वम् (D) दशसहस्रवर्षेभ्यः पूर्वम्
12. कः कोशः कारणशरीरम् ?
(A) मनोमयकोशः (B) आनन्दमयकोशः (C) विज्ञानमयकोशः (D) प्राणमयकोशः
13. न्यायमते कति प्रमाणानि ?
(A)
त्रीणि (B)
चत्वारि (C)
पञ्च (D)
षट्
14. शब्दो न प्रमाणमिति कस्य मतम् ?
(A) सांख्यस्य (B)
योगस्य (C) वैशेषिकस्य (D)
जैनस्य
15. अनिर्वचनीयशब्दार्थः कः ?
(A) सद्भिन्नत्वम् (B)
असद्भिन्नत्वम् (C) सदसद्भिन्नत्वम् (D) अन्यद् वा किञ्चित्
16. वेदान्तमते लिङ्गशरीरघटकाः कति ?
(A) पञ्चदश (B) षोडश (C) सप्तदश (D)
अष्टादश
17. ज्ञानेन्द्रियाणां कस्माद् भूतांशादुत्पत्तिः ?
(A) राजसात् (B) सात्त्विकात् (C) तामसात् (D) सम्मिलितात्
18. सत्कार्यवादसाधकाः कति हेतवः ?
(A) त्रयः (B) चत्वारः (C) पञ्च (D) षट
19. शब्दः कस्य विशेषगुणः ?
(A) वायोः (B)
आकाशस्य (C)
आत्मनः (D)
कालस्य
20. संस्कारः कस्मिन् पदार्थे अन्तर्भवति ?
(A) द्रव्ये (B) गुणे (C)
कर्मणि (D)
अभावे
21. सत्त्वरजस्तमसां साम्यावस्था किं
कथ्यते ?
(A) मूलप्रकृतिः (B)
बुद्धिः (C)
अहङ्कारः (D)
कैवल्यम्
22. अकुहविसर्जनीयानामुच्चारणस्थानं किम् ?
(A) मूर्धा (B)
दन्ताः (C)
कण्ठः (D)
तालु
23. वृद्धिसंज्ञाविधायकं सूत्रं किम् ?
(A) वृद्धिरादैच् (B) वृद्धिरेचि (C)
अदेङ्गुणः (D)
एचोऽयवायावः
24. 'दम्पती’ – अस्मिन् पदे समास-विग्रहः
भवति
(A) पिता च भ्राता च (B) पिता च पतिश्च
(C) पिता च पुत्रश्च (D)
जाया च पतिश्च
25. स्पर्शवर्णाः के ?
(A) यणः (B)
स्वराः (C)
कादयोमावसानाः (D)
अण्
26. संहितासंज्ञाविधायकं सूत्रं किम् ?
(A) उच्चैः... (B) नीचे... (C) समाहारः...
(D) परः
सन्निकर्षः...
27. ‘क्तक्तवतू...' इति सूत्रेण का संज्ञा
विधीयते ?
(A) गतिः (B)
निष्ठा (C)
उपधा (D)
सवर्णम्
28. भीधातुप्रयोगे भयहेतौ का विभक्तिः ?
(A) तृतीया (B)
षष्ठी (C)
पञ्चमी (D)
सप्तमी
29. पुष्पेभ्यः स्पृहयति – इत्यत्र
चतुर्थीविधायकं सूत्रं किम् ?
(A) अकथितञ्च (B) दिवः कर्म च (C) स्पृहेरीप्सितः
(D) आख्यातोपयोगे
30. अधस्तनयुग्मानां समीचीनां तालिकां चिनुत : ।
(a) सवर्णम् 1. सुप्तिङन्तम्
(b) उदात्तः 2.
यू स्त्रयाख्यौ
(c) पदम् 3.
तुल्यास्यप्रयत्नम्
(d) नदी 4.
उच्चैः ...
(a) (b)
(c) (d)
(A) 2 1 4 3
(B) 2 3 1 4
(C) 4 2 3 1
(D) 3 4 1 2
31. कस्तावत् अर्धस्वर इति निर्दिश्यताम्
(A) अ (B)
ई (C)
ह (D)
य्
32. कः सन्ध्यक्षरः
(A) अ (B)
ओ (C)
लृ (D)
ई
33. ‘हितं मनोहारि च दुर्लभं वचः' इत्यस्ति
(A) शिशुपालवधे (B) नैषधीये (C) माघे (D) किरातार्जुनीये
34. उत्तररामचरिते अङ्गीरसः कः ?
(A) वीरः (B)
शृङ्गारः (C)
करुणः (D)
हास्यः
35. कस्तावत् पदस्य मुख्यार्थः ?
(A) लक्ष्यार्थः (B) व्यंग्यार्थः (C) वाच्यार्थः (D) तात्पर्यार्थः
36. नाटके इतिवृत्तं किम् ?
(A) कल्पितम् (B) प्रसिद्धम् (C) अप्रसिद्धम्
(D) मिश्रम्
37. कस्य रूपकेषु प्रस्तावना स्थापनेत्युच्यते ?
(A) शूद्रकस्य (B) श्रीहर्षस्य (C) भासस्य
(D) भट्टनारायणस्य
38. कस्मिन् सन्ति त्रयो गुणाः ?
(A) मेघे (B)
रघुवंशे (C)
नैषधीये (D)
शिशुपालवधे
39. भगवद्गीता महाभारतस्य कस्मिन् पर्वणि दृश्यते ?
(A) कर्णपर्वणि (B) शल्यपर्वणि (C) भीष्मपर्वणि
(D) द्रोणपर्वणि
40. स्थायिभावाः कति ?
(A) अष्ट (B)
पञ्च (C)
दश (D)
सप्त
41. रत्नावली कस्मिन् काव्यप्रभेदे अन्तर्भवति ?
(A) नाटिकायाम् (B) भाणिकायाम् (C) प्रकरणिकायाम्
(D) रासके
42. अभिधापुच्छभूता का ?
(A) स्थापना (B) लक्षणा (C) तात्पर्या
(D) भावना
43. भाणे नायकः कः ?
(A) चेटः (B)
विदूषकः (C)
विटः (D)
शकार
44. शान्तरसस्य स्थायी भावः कः ?
(A) शोकः (B)
निर्वेदः (C)
भयम् (D)
उत्साहः
45. केवलरसप्रस्थानस्य प्रवर्तकः कः ?
(A) भामहः (B)
भरतः (C)
विश्वनाथः (D)
वामनः
46. सन्देशकाव्यप्रस्थानं
केन समारब्धम् ?
(A) अश्वघोषेण (B) कालिदासेन (C) कुन्तकेन (D)
वामनेन
47. नाटके अर्थप्रकृतयः कति ?
(A) तिस्रः (B)
पञ्च (C)
सप्त (D)
दश
48. स्वप्नवासवदत्ते कति अङ्काः सन्ति ?
(A) पञ्च (B)
षट् (C)
सप्त (D)
अष्ट
49. का कृतिः भासविरचिता नास्ति ?
(A) प्रतिमानाटकम् (B) उरुभङ्गम् (C) स्वप्नवासवदत्तम् (D) वासवदत्ता
50. अधस्तनयुग्मानां समीचीनां तालिकां चिनुत :
(a) नागानन्दम् 1.
विष्णुशर्मा
(b) गीतगोविन्द 2. बाणभट्टः
(c) पञ्चतन्त्रम् 3. जयदेवः
(d) हर्षचरितम् 4. श्रीहर्षः
(a) (b) (c) (d)
(A) (3) (2) (4) (1)
(B) (4) (3) (1) (2)
(C) (1) (2) (3) (4)
(D) (1) (3) (2) (4)
दिसम्बर. 25, 2010
पेपर – II
1.
का द्युस्थानदेवता?
(A)
सविता (B) चन्द्रमा (C)
वायुः (D)
बृहस्पतिः
2. सामवेदस्य ब्राह्मणानि –
(A)
अष्टौ (B)
दश (C)
चत्वारि (D)
नव
2.
मैत्रायणीसंहिता कस्य वेदस्य ?
(A)
ऋग्वेदस्य (B) यजुर्वेदस्य (C)
सामवेदस्य (D)
अथर्ववेदस्य
4. छान्दोग्योपनिषत् कस्य वेदस्य ?
A)
सामवेदस्य (B)
ऋग्वेदस्य (C)
अथर्ववेदस्य (D)
यजुर्वेदस्य
5.
विश्वामित्र-नदीसंवादः कस्मिन् मण्डले वर्तते ?
(A)
दशममण्डले (B)
अष्टममण्डले (C)
तृतीयमण्डले (D) षष्ठमण्डले
6.
जगतीछन्दसि कत्यक्षराणि भवन्ति ?
(A) दश (B)
षोडश (C)
अष्ट (D)
द्वादश
7.
कति भावविकाराः ?
(A)
पञ्च (B) सप्त (C) नव
(D) षट्
8.
वाष्कलसंहिता वर्तते -
(A)
शुक्लयजुर्वेदस्य (B)
सामवेदस्य (C)
ऋग्वेदस्य (D)
कृष्णयजुषः
9. संहिताध्ययनानन्तरं कः पाठः विधीयते ?
(A)
क्रमपाठः (B) पदपाठः (C)
जटापाठः (D) घनपाठः
10. वेदस्य नासिकात्वेनोपमीयते -
(A) निरुक्तम् (B) छन्दः (C) शिक्षा
(D) कल्पः
11. याज्ञवल्क्यमैत्रेयीसंवादः प्राप्यते -
(A)
बृहदारण्यकोपनिषदि (B)
छान्दोग्योपनिषदि
(C)
जाबालोपनिषदि (D)
ऐतरेयोपनिषदि
12. अथर्ववेदे कति काण्डानि सन्ति ?
(A)
पञ्चविंशतिः (B)
विंशतिः (C) एकोनविंशतिः (D)
अष्टादश
13. निष्प्रकारकं ज्ञानं किम् ?
(A) स्मृतिः (B) अनुमितिः (C) प्रत्यभिज्ञा
(D) निर्विकल्पकम्
14. उपमानं प्रमाणं किम् ?
(A) इन्द्रियम् (B) व्याप्तिज्ञानम् (C) सादृश्यज्ञानम्
(D) शक्तिज्ञानम्
15. शब्दशक्तिः कुत्र न्यायमते ?
(A) जातौ (B)
व्यक्तौ (C)
आकृतौ (D) जात्याकृतिविशिष्टव्यक्तौ
16. वेदान्तमते कतिविधं शरीरम् ?
(A) त्रिविधम् (B) द्विविधम् (C) एकविधम्
(D) चतुर्विधम्
17. पञ्चप्राणादिवायूनां कुत उत्पत्तिः वेदान्तमते ?
(A) तामसाद् भूतांशात् (B) व्यस्ताद् राजसादंशात्
(C) समस्ताद् राजसादंशात् (D)
सात्विकादंशात्
18. सांख्यमते माध्यस्थ्यं कस्य स्वरूपम् ?
(A) पुरुषस्य (B) प्रधानस्य (C) बुद्धेः
(D) अहङ्कारस्य
19. सांख्यमते कार्यकारणसिद्धान्तः कः ?
(A) आरम्भवादः (B)
परिणामवादः (C)
संघातवादः (D)
विवर्तवादः
20. कैवल्यं सांख्यमते कतिविधम् ?
(A) द्विविधम् (B) त्रिविधम् (C) एकविधम् (D) बहुविधम्
21. साध्याभावव्याप्तो हेत्वाभासः कः ?
(A) बाधितविषयः (B) सत्प्रतिपक्षः (C) साधारणः (D) विरुद्धः
22. अज्ञानं किंरूपम् ?
(A) भावरूपम् (B) अभावरूपम् (C) भावाऽभावरूपम् (D) अनुभयरूपम्
23. उपधा-संज्ञा केन सूत्रेण ?
(A) परः सन्निकर्षः (B) हलोऽनन्तराः (C) कृत्तद्धितसमासाश्च (D) अलोऽन्त्यात्
पूर्व......
24. हलोऽनन्तराः .......... इति सूत्रेण का संज्ञा ?
(A) संहिता (B) उपसर्गः
(C) लघुसंज्ञा (D) संयोगः
25. कर्मधारयसमासविधायकं सूत्रं किम् ?
(A) सह सुपा (B) अनेकमन्यपदार्थे
(C) विशेषणं विशेष्येण...... (D) अर्धं
नपुंसकम्
26. वीरपुरुषको ग्रामः इत्यत्र कः समासः ? ।
(A) अव्ययीभावः (B) बहुव्रीहिः
(C) तत्पुरुषः (D) द्वन्द्वः
27. श्रीः' इत्यत्र
कस्मिन्नर्थे प्रथमा ?
(A) प्रातिपदिकार्थमात्रे (B) परिमाणमात्रे (C) लिङ्गमात्रे (D) वचनमात्रे
28. अनुक्ते कर्मणि का विभक्तिः ?
(A) द्वितीया (B) तृतीया
(C) प्रथमा (D) चतुर्थी
29. 'आख्यातोपयोगे' इत्यनेन किं विधीयते ?
(A) अपादानसंज्ञा (B) सम्प्रदानसंज्ञा
(C) अधिकरणसंज्ञा (D) कर्मसंज्ञा
30. स्वाहा-शब्दयोगे का विभक्तिः ?
(A) पञ्चमी (B) चतुर्थी
(C) सप्तमी (D) तृतीया
31. 'कर्तृकर्मणोः कृति' इति सूत्रेण किं
विधीयते ?
(A) चतुर्थी (B) पञ्चमी
(C) सप्तमी (D) षष्ठी
32. आधारः कतिविधः ?
(A) त्रिविधः (B) चतुर्विधः
(C) पञ्चविधः (D) षड्विधः
33. 'रीतिरात्मा काव्यस्य' इति कस्य मतम् ?
(A) रुद्रटस्य (B) भामहस्य (C) वामनस्य (D)
उद्भटस्य
34. 'प्रज्ञा नवनवोन्मेषशालिनी प्रतिभा मता' इति केनोक्तम् ?
(A) भट्टतौतेन (B) अभिनवगुप्तेन (C) भट्टनायकेन (D)
महिमभटेन
35. आनन्दवर्धनः कस्य सभापण्डित आसीत् ?
(A) अशोकस्य (B) शाह
जहानस्य (C) अवन्तिवर्मणः (D) औसफ़्
अलेः
36. कविकुलगुरुः कः ?
(A) माघः (B) कालिदासः
(C) अश्वघोषः (D) भारविः
37. लोचनं कस्य ग्रन्थस्य व्याख्यानम् अस्ति ?
(A) नाट्यशास्त्रस्य (B) काव्यादर्शस्य (C) ध्वन्यालोकस्य (D) काव्यालङ्कारस्य
38. नाटके कति सन्धयः सन्ति ?
(A) द्वौ (B) त्रयः (C) नव (D) पञ्च
39. माधुर्यगुणस्य कस्मिन् रसे प्रकर्षः वर्त्तते ? केनोक्तम् ?
(A) शृङ्गारे (B) करुणे (C) हास्ये (D) वीरे
40. बीभत्सरसस्य स्थायिभावः कः ?
(A) भयम् (B)
जुगुप्सा (C) उत्साहः (D) विस्मयः
41. ‘स वाक्य एकस्मिन् यत्रानेकार्थता भवेत्' इत 'सः' इत्यस्य कोऽर्थः ?
(A) निदर्शना (B) समासोक्तिः (C) श्लेषः (D) रूपकम्
42. 'अव्यापन्नः कुशलमबले पृच्छति त्वां वियुक्ताम् अत्र छन्दः
किम् ?
(A) विद्युन्माला (B) मन्दाक्रान्ता (C) अनुष्टुप् (D) शिखरिणी
43. लोके यानि कारणानि तानि काव्ये नाटके च केन नाम्ना
व्यपदिश्यन्ते ?
(A) भावाः (B) अनुभावाः (C) सञ्चारिणः (D) विभावाः
44. नाटके न्यूनतमाः अङ्काः कति ?
(A) षट् (B) सप्त (C) अष्ट (D) नव
45. ‘सा च काव्यघटनानुकूलशब्दार्थोपस्थितिः ' इत्यत्र 'सा' का ?
(A) क्रोधः ((B)
अभ्यासः (C) भावना (D)
प्रतिभा
46. काव्ये येऽङ्गिनमर्थमवलम्बवन्ते ते के ?
(A) संघटनाः (B) गुणाः (C) अलङ्काराः
(D) भावाः
47. उरुभङ्गे नायकः कः ?
(A) दुर्योधनः (B) भीमः (C) धृतराष्ट्रः
(D) श्रीकृष्णः
48. 'शरीरमाद्यं खलु धर्मसाधनम्” इति
कुत्र वर्त्तते ?
(A) रघुवंशे (B) शाकुन्तले (C) मेघदूते (D) कुमारसम्भवे
49. करुणरसस्य स्थायिभावः कः ?
(A) क्रोधः (B) भयम्
(C) शोकः (D) शमः
50. काव्यप्रकाशे कति उल्लासाः सन्ति ?
कोई टिप्पणी नहीं:
एक टिप्पणी भेजें