June – 25, 2011
पेपर – II
1. विष्णुसूक्तस्य
ऋषिरस्ति ।
(A) दीर्घतमा । (B)
हिरण्यस्तूपः । (C)
गृत्समदः । (D)
हिरण्यगर्भः
2. “त्रेधा निदधे पदम्” इति केन सह सम्बध्यते ?
(A)
इन्द्रसूक्तेन । (B)
रुद्रसूक्तेन । (C)
विष्णुसूक्तेन । (D)
उषस्सूक्तेन ।
3. “चरैवेति” इति वाक्यांशोऽस्मिन् ग्रन्थेऽस्ति ।
(A)
शतपथब्राह्मणे । (B) गोपथब्राह्मणे । (C) तैत्तिरीयब्राह्मणे । (D) ऐतरेयब्राह्मणे ।
4. अधोऽङ्कितानां समीचीनां तालिकां
चिनुत ।
(a) ब्रह्मचारीसूक्तम् 1.
घ्राणम् ।
(b) मैत्रायणी आरण्यकम् 2.
अथर्ववेदः ।
(c) अथेदं भस्मान्तं शरीरं 3.
कृष्णयजुर्वेदः ।
(d) शिक्षा 4.
ईशावास्योपनिषद्
(a) (b) (c) (d)
(A) 2 4 1 3
(B) 3
2
1
4
(C) 3
2
4
1
(D) 2
3
4
1
5. अधोऽङ्कितानां युग्मानां तालिकां विचिनुत ।
(a)
मातृदेवो भव । 1.
बृहदारण्यकोपनिषत् ।
(b) असतो मा सद् गमय । 2. तैत्तिरीयोपनिषत् ।
(c) द्वा सुपर्णा सयुजा सखाया । 3. छान्दोग्योपनिषत् ।
(d) तत्त्वमसि ।
4. मुण्डकोपनिषत् ।
(a)
(b)
(c) (d)
(A) 2
1
4
3
(B) 1 2 3 4
(C)
4 2 3
1
(D) 1
3
2
4
6. महर्षि दयानन्दोऽस्य भाष्यकारोऽस्ति ।
(A)
अथर्ववेदस्य । (B)
सामवेदस्य (C)
यजुर्वेदस्य । (D)
शतपथब्राह्मणस्य ।
7. वेदस्य मुखं किमस्ति ?
(A)
निरुक्तम् (B) शिक्षा (C) व्याकरणम् (D)
साहित्यम्
8. किं सत्यमस्ति ?
(A)
श्रीमद्भगवद्गीता अस्ति ऋग्वेदस्य आदिम सूक्तस्य व्याख्या
(B) प्रातिशाख्यस्य लेखकोऽस्ति पाणिनिः ।
(C) यजुर्वेदे सन्ति विंशति अध्यायाः ।
(D) वेदभाष्यकारोऽस्ति आचार्यः सायणः ।
9. “माता भूमिः पुत्रोऽहं पृथिव्याः”
इति वचनमस्ति
(A) ऋग्वेदे (B) सामवेदे (C) श्रीमद्भगवद्गीतायाम् (D) अथर्ववेदे
10. किं. सत्यमस्ति ?
(A) शुनःशेप-आख्यानमस्ति-कौषीतकिब्राह्मणे
(B) नचिकेतसः कथा अस्ति-ऋग्वेदे
(C) कर्मकाण्डं चर्चितम्-आरण्यकेषु
(D) ऋग्वेदस्य प्रथमशब्दोऽस्ति – ‘अग्निम्'
11. “ऊहः खल्वपि” इति प्रयोजनमस्ति
(A)
कल्पवेदाङ्गस्य (B)
ज्योतिषवेदाङ्गस्य
(C) निरुक्तवेदाङ्गस्य (D)
व्याकरणवेदाङ्गस्य
12. वेदकालस्य निर्धारणे भारतीय ज्योतिष परम्परा परिपालिता।
(A) बालगङ्गाधरतिलकमहोदयेन (B)
महर्षिदयानन्देन
(C) एम्.विन्टरनिट्जमहोदयेन (D)
महर्षिरमणेन
13. किं सत्यमस्ति ?
(A)
महर्षि दयानन्दः - अथर्ववेदभाष्यकारः ।
(B) महर्षि रमणः - ताण्ड्यमहाब्राह्मणकारः ।
(C) यास्कः - प्रातिशाख्यकारः ।
(D) पिङ्गलः - छन्दशास्त्रकारः ।
14. अधस्तनयुग्मानां समीचीनां तालिकां विचिनुत ।
(a) प्राभाकरः 1. अन्यथाख्यातिः
(b) शङ्करः 2.
अख्यातिः
(c) कुमारिलः 3.
अनिर्वचनीयख्यातिः
(d) गौतमः 4.
विपरीतख्यातिः
(a) (b) (c) (d)
(A) 1
2 3 4
(B) 2
3 4 1
(C) 3
4 2 1
(D) 4
2 3 1
15. कारणैकार्थपत्त्यासत्या को जनकः ?
(A) घटं प्रति कपालः (B) घटं प्रति दण्डः (C) घटरूपं प्रति कपालरूपम् (D)
घटं प्रति कपालम्
16. सांख्ये सर्गः कति विधो भवति ?
(A) द्विविधः (B) चतुर्विधः
(C) षड्विधः (D) अष्टविधः
17. ज्ञाततापदार्थः केन स्वीकृतः ?
(A) नैयायिकेन (B) वैशेषिकेण
(C) भाट्टमीमांसकेन (D) प्राभाकरमीमांसकेन
18. असमवायिकारणनाशात् कस्य नाशो भवति ?
(A) द्रव्यस्य (B) गुणस्य
(C) कर्मणः (D) न कस्यापि
19. त्रिवृत्करणं केषां भूतानां प्रतिपादितम् ।
(A) पृथ्वीजल तेजसाम् । (B) आकाशवायु
तेजसाम् । (C) जलतेजवायूनाम । (D) पृथ्वीजलवायूनाम्
20. अधस्तनयुग्मानां समीचीनां तालिकां विचिनुत ।
(a) आरम्भवादः 1. सांख्यानाम्
(b) परिणामवादः 2. नैयायिकानाम्
(c) विवर्तवादः 3.
अद्वैतवेदान्तिनाम्
(d) विज्ञानवादः 4.
बौद्धनाम्
(a) (b) (c) (d)
(A) 3 2 1 4
(B) 2 1 3 4
(C) 2 4 3 1
(D) 1 2 3 4
21. ज्ञानस्य प्रत्यक्षत्वं को न स्वीकरोति ?
(A) नैयायिकः (B) प्रभाकरमीमांसकः (C)
भट्टमीमांसकः (D) मुरारीमिश्रः
22. न्यायमते पदार्थत्वं किमस्ति ?
(A) जातिः । (B) अखण्डोपाधिः । (C)
सखण्डोपाधिः । (D) पदार्थान्तरम् ।
23. “उपरतिः” इत्यस्य कोऽर्थः ?
(A) इन्द्रियाणां निग्रहः (B) मनसो निग्रहः
(C) निगृहीतस्य मनसः श्रवणादौ स्थिरता (D)
निगृहीतानां इन्द्रियाणां विषयाकर्षणाभावः ।
24. कः जीवन्मुक्तिं न स्वीकरोति ?
(A) नैयायिकः (B) मीमांसकः
(C) सांख्यः (D) अद्वैतवेदान्ती
25. अधोनिर्दिष्टेषु किम्असत्यमस्ति ?
(A) जीवन्मुक्तिरेव विदेहमुक्तिः । (B) इच्छाशक्तिमान्
करणरूपः मनोमयकोशः ।
(C) सांख्यमते दशेन्द्रियाणि भवन्ति । (D)
वस्तुनि अवस्तुन आरोपः अध्यारोपः ।
26. अस्य प्रातिपदिकसंज्ञा भवितुमर्हति -
(A) कृष्ण + अम् + श्रित + सु (B)
भू + अ + ति
(C) हरि + ङि (D) यज्
27. 'अग्निचित्' इत्यत्र उपधासंज्ञा अस्ति
(A) 'इत्’ समुदायस्य (B)
'चित्’ समुदायस्य (C) 'त'
वर्णस्य (D) 'चि’ वर्णस्य
28. ‘पशुना रुद्रं यजते' – इत्यत्र ‘पशुना' पदे या तृतीया, सा
कस्मिन् कारकेऽस्ति –
(A) करणकारके (B) सम्प्रदानकारके (C) कर्मकारके (D) कर्तृकारके
29. 'पुष्पाणि स्पृहयन्ति’ – इत्यत्र ‘पुष्पाणि' इत्यस्य कर्मसंज्ञा भवति –
(A) ईप्सितत्वात् (B) ईप्सिततमत्वात् (C) स्पृधातोः प्रयोगात् (D) प्रकर्षाभावात्
30. अव्ययीभावसंज्ञायाः फलं किम् ?
(A) अव्ययसंज्ञा (B) प्रातिपदिकसंज्ञा
(C) सुपःलुक् (D) सुप्प्रत्ययानां
प्राप्तिः
31. 'सुमद्रम्' – अत्र 'सु' अव्ययः कस्मिन्नर्थे वर्तते ?
(A) “सुन्दरम्' इत्यस्मिन्
अर्थे (B) 'सुष्ठु' इत्यस्मिन् अर्थे
(C) ‘समृद्धिः' इत्यस्मिन् अर्थे (D) 'समीपम्' इत्यस्मिन् अर्थे
32. ‘स नपुंसकम्' इत्यनेन सूत्रेण
नपुंसकत्वं भवति
(A) अव्ययीभावसमासे (B) बहुव्रीहिसमासे (C) कर्मधारयसमासे (D) समाहार द्विगुसमासे
33. विशेषसंज्ञाविनिर्मुक्तः समासः नाम -
(A) नित्यसमासः (B) केवलसमासः
(C) तत्पुरुषसमासः (D) अनित्यसमासः
34. अधोनिर्दिष्टानां समीचीनां तालिकां विचिनुत
(a) उपधा 1. सम्प्रदानम्
(b) रुच्यर्थानां धातूनां प्रयोगे 2.
अलोऽन्त्यात् पूर्वः
(c) अक्ष्णा काणः 3. कर्मकारकम्
(d) अधिशीङ् योगे 4.
येनांगविकारः
(a) (b) (c) (d)
(A) 1 3 4 2
(B) 3 1 2 4
(C) 2 4 1 3
(D) 2 1 4 3
35. कादयो मावसाना वर्णा भवन्ति
(A) अन्तस्थाः (B) स्पर्शाः
(C) ऊष्माणः (D) जिह्वामूलीयाः
36. एते वर्णास्तालुस्थानीयाः सन्ति
(A) इ उ ऋल (B) अ क ह
विसर्ग (C) इ च य श (D) ऋट र ष
37. अयोगात्मक भाषासु न भवन्ति -
(A) उपसर्गाः (B) क्रियाः
(C) कारकाणि (D) लिङ्गानि
38. रघुवंशस्य कस्मिन् सर्गे दिलीपस्य
गोसेवा वर्णिता ?
(A) प्रथमे (B) द्वितीये
(C) तृतीये (D) चतुर्थे
39. रघुः किन्नामकं यज्ञं चकार ?
(A) राजसूयम् (B) विश्वजित्
(C) अश्वमेघः (D) पुत्रेष्टिः
40. खण्डकाव्यमस्ति
(A) दशकुमारचरितम् (B) नलचम्पू
(C) मेघदूतम् (D) किरातार्जुनीयम
41. किरातार्जुनीयस्य प्रतिसर्गस्यान्तिमं पदं भवति
(A) लक्ष्मीः (B) विभुः
(C) शिवः (D) श्रीः
42. 'क्षणे क्षणे यन्नवतामुपैति तदेव रूपं रमणीयतायाः' -
इयमुक्तिर्वर्तते –
(A) किरातार्जुनीये (B) शिशुपालवधे (C) नैषधीयचरिते (D) कुमारसम्भवे
43. सत्यं किमस्ति ?
(A) हर्षचरितं कथा वर्तते । (B) हर्षचरितम् आख्यायिका वर्तते ।
(C) हर्षचरितं चम्पू वर्तते । (D) हर्षचरितं महाकाव्यं वर्तते ।
44. अभिज्ञानशाकुन्तले विदूषकः कः ?
(A) वसन्तकः (B) माढव्यः
(C) मैत्रेयः (D)
माणवकः
45. स्वप्न नाटके
भर्तृस्नेहात् सा हि दग्धाऽप्यदग्धा कस्य वचनमिदम् ?
(A) ब्रह्मचारिणः (B) यौगन्धरायणस्य (C) विदूषकस्य (D) उदयनस्य
46. शौको
हि............ रसस्थायि भावः
(A) श्रृंगारः (B) वीरः (C) करुणः (D) भयानकः
47. अचिरेण च
तस्याः स्वयं पतितैः फलैरपूर्यत भिक्षाभाजनम् – कस्या उक्तिः ?
(A) कादम्बर्या (B) महाश्वेतायाः (C)
पत्रलेखायाः (D) मदलेखायाः
48. व्यभिचार्यञ्जितः को भवति -
(A) भावध्वनिः (B) रसः
(C) अलंकारः (D) रसाभासः
49. अधो विन्यस्तानां कालानुसारिक्रमं चिनुत
(A) कालिदासः । भासः । बाणभट्टः । भवभूतिः ।
(B) भासः । कालिदासः । बाणभट्टः । भवभूतिः ।
(C) भवभूतिः । कालिदासः । भासः । बाणभट्टः।
(D) बाणभट्टः। भासः । भवभूतिः । कालिदासः ।
50. अधस्तनयुग्मानां समीचीनां तालिकां विचिनुत
(a) नाटकम् 1. निन्दनीयः पुरुषः
(b)
प्रकरणम् 2. विटः
(c)
भाणः 3. धीरप्रशान्तः
(d)
प्रहसनम् 4. धीरोदात्तः
(a) (b) (c) (d)
(A) 4 3 2 1
(B) 1 2 4 3
(C) 3 4 2 1
(D) 1 2 3 4
Dec. 25, 2011
Paper- II
1. ‘मधवन्’ कस्या देवताया उपाधिर्वर्तते ?
(A)
इन्द्रस्य (B) सवितुः (C) उषसः (D)
रुद्रस्य
2. यास्काचार्येण कतिविधा देवता: स्वीकृता: ?
(A)
चतस्र: (B) तिस्रः (C) द्वे (D) त्रयस्त्रिंशत्
3. याज्ञवल्क्य: कया उपनिषदा सह सम्बद्ध: ?
(A)
ईशावास्योपनिषदा (B) छान्दोग्योपनिषदा
(C)
बृहदारण्यकोपनिषदा (D)
श्वेताश्वतरोपनिषदा
4. अधोऽङ्कितानां युग्मानां
समीचीनां तालिकां चिनुत
(a) पुरूरवा-उर्वशीसंवाद: 1.
अथर्ववेदः ।
(b) शिवसंकल्पसुक्तम् 2.
ऋग्वेदः
(c) त्रिषष्तिश्चतुष्षष्टिर्वा वर्णाः 3.
शुक्लयजुर्वेद:
(d) भूमिसूक्तम् 4.
पाणिनीयशिक्षा
(a)
(b)
(c) (d)
(A) 1
3 4 2
(B) 2 3
4 1
(C) 4 3
2 1
(D) 3 2
1 4
5. अधोऽङ्कितानां युग्मानां समीचीनां तालिका चिनुत
(a) यास्क: 1.
ऋग्वेदः
(b) यम-यमी 2.
सामवेदः
(c) तैत्तिरीयब्राह्मणम् 3.
निरूक्तम्
(d) तलवकार-आरण्यकम् । 4.
कृष्णयजुर्वेद:
(a) (b) (c) (d)
(A) 3 4
2 1
(B) 1 3
4 2
(C) 3 1
4 2
(D) 3 2
1 4
6. यज्ञे यजुर्वेदसम्बद्धोऽस्ति -
(A)
होता (B) अध्वर्युः (C) उद्गाता (D) ब्रह्मा
7. त्रिष्टप् छन्दसि अक्षराणि भवन्ति ।
(A)
37 (B) 40 (C) 32 (D)
44
8. ज्योतिर्विज्ञानमाश्रित्य असौ वेदानां कालनिर्धारण –
मकरोत्
(A) मैक्समूलर: (B) लोकमान्यतिलक:
(C) मैक्डॉनल: (D)
सायणाचार्य:
9. किं सत्यमस्ति ?
(A) कालिदासो वेद भाष्यमकरोत् ।
(B) दाराशिकोहः उपनिषदां अनुवादं कृतवान् ।
(C) मम्मटो व्याकरणग्रन्थान् विरचितवान् ।
(D)
निरुक्तस्य प्रणेताऽस्ति पिङ्गलः ।
10. “रक्षार्थं वेदानामध्येयं व्याकरणम्”
इति कथनमस्ति –
(A)
यास्काचार्यस्य (B) पाणिनेः (C) पतञ्जले: (D) दयानन्दस्य
11. कल्पसाहित्ये न परिगण्यते
(A)
पाश्स्करगृह्यसूत्रम् (B) कात्यायनश्रौतसूत्रम्
(C) बौधायनशुल्वसूत्रम् (D) कात्यायनप्रणीतं वार्तिकम्
12. किं सत्यमस्ति
(A) महर्षि दयानन्द: - अथर्ववेद भाष्यकार:
(B) महर्षि रमण: - ताण्ड्यमहाब्राह्मणकार:
(C) यास्क: - ऋग्वेदप्रातिशाख्यकार:
(D) पिङ्गल: - छन्दःशास्त्रकार:
13. महर्षिपतञ्जल्यनुसारेण ऋग्वेदस्य शाखा: सन्ति
(A) 22 (B) 21 (C) 11 (D) 25
14. सांख्यमते सूक्ष्मशरीरे कति अवयवा: सन्ति ?
(A) पञ्चदश (B) षोडश (C)
सप्तदश (D) अष्टादश
15. अधोनिर्दिष्टेषु अवैदिकं शास्त्रं किमस्ति ?
(A) न्यायशास्त्रम् (B) योगशास्त्रम् (C)
वैशेषिकम् (D) जैनदर्शनम्
16. तत्त्वमसीत्यत्र कीदृशी लक्षणा ?
(A) जहल्लक्षणा (B) अजहल्लक्षणा (C) जहदजहल्लक्षणा (D)
लक्षितलक्षणा
17. परमाणुविशेषयो: क: सम्बन्ध: ?
(A) संयोग: (B) स्वरूपसम्बन्धः
(C) समवाय: (D) तादात्म्यम्
18. अधोनिर्दिष्टेषु अलौकिकसन्निकर्ष: केन न स्वीकृत: ?
(A) विश्वनाथ महाचार्येण (B) अन्नंभट्टेन (C) केशवमिश्रेण (D) जगदीशेन
19. केवलान्वयित्वं किमस्ति ?
(A) स्वभावववृत्तित्वम् (B) उभयवृत्तित्वम् (C) अत्यन्ताभावाप्रतियोगित्वम् (D) अवृत्तित्वम्
20. अधो निर्दिष्टेषु किं
सत्यमस्ति ?
(A) न्यायमते
अप्रामाण्यं स्वतोग्राह्यम्
(B) न्यायमते शब्दो विशेषगुणः
(C) वैशेषिकमते प्रमाणं त्रिविधम्
(D) न्यायमते मनसो विभुत्वमस्ति
21. सांख्यमते अहंकार: कतिविध:
(A) एकविधः (B) द्विविधः
(C) त्रिविध: (D) चतुर्विधः
22. न्यायमते पदार्थयो: सम्बन्धनियामक: क: ?
(A) योग्यता (B) आसत्ति: (C)
आकांक्षा (D)
लक्षणा
23. मङ्गलं कतिविधं भवति ?
(A) एकविधम् (B) द्विविधम्
(C) त्रिविधम्
(D) चतुर्विधम्
24. अधस्तनयुग्मानां समीचीनां तालिकां चिनुत ।
(a) माठरवृत्तिः 1.
वैशेषिकसूत्रम्
(b) भारद्वाजवृत्ति: 2. न्यायसूत्रम्
(c) विश्वनाथवृत्तिः 3. सांख्यसूत्रम्
(d) भोजवृत्ति: 4. योगसूत्रम्
(a) (b) (c) (d)
(A) 1 2 3 4
(B) 3 1 2 4
(C) 2 1 3 4
(D) 4 3 1 2
25. अधोनिर्दिष्टेषु किं सत्यमस्ति ?
(A) वस्तुनः तत्समसत्ताक: अन्यथाभाव: विवर्त:
(B) कारणाभिन्नं कार्यं विवर्त:
(C) अतत्त्वतोऽन्यथाभाव: विवर्त:
(D) उपादानसमसत्ताकं कार्यं विवर्त:
26. गुणसंज्ञाविधायकं सूत्रमिदं वर्तते
(A) इको गुणवृद्धी । (B) अदेङ्गुणः । (C) आद्गुणः । (D) स्थानेऽन्तरतम: ।
27. अपृक्तसंज्ञा वर्तते -
(A) प्रत्ययस्य । (B) घातोः
। (C) प्रातिपदिकस्य । (D) यस्य
कस्यापि ।
28. नदी संज्ञक: शब्द: नास्ति
(A) नदी (B) वधू (C) सरित् (D) बहुश्रेयसी
29. ईदूदेदन्तस्य
द्विवचनस्य शब्दस्य भवति -
(A) प्रगृह्यसंज्ञा (B) प्रकृति भाव: (C) प्लुतसंज्ञा (D) टिसंज्ञा
30. 'गां दोग्धि पयः' – इत्यत्र ‘गाम्' पदे कर्मसंज्ञा केन सूत्रेण भवति ?
(A) कर्मणि द्वितीया । (B) अकथितं
च ।
(C) तथायुक्तं चानीप्सितम् । (D) कर्तुरीप्सिततमं
कर्म ।
31. 'कटे आस्ते’ – इत्यत्र कीदृश आधारो
वर्तते ?
(A) औपश्लेषिक: (B) वैषयिक:
(C) अभिव्यापक (D) व्यापक:
32. द्वितीया-चतुयॊ भवत:
(A) अधि-शी-घातो: प्रयोगे । (B) ‘विना’ शब्दस्य योगे । (C) नम:
योगे । (D) गत्यर्थकर्मणि ।
33. 'नीलोत्पलम्' इत्यत्र नपुंसकत्वं केन
सूत्रेण भवति ?
(A) स नपुंसकम् । (B) परवल्लिङ्गं द्वन्द्वतत्पुरुषयोः ।
(C) अव्ययीभावश्च । (D) ह्रस्वो नपुंसके प्रातिपदिकस्य ।
34. 'भूतपूर्वः' इत्यत्र भूतशब्दस्य
पूर्वप्रयोग: कस्मात् भवति ?
(A) आचार्याणाम् आचारात् । (B) 'उपसर्जनं पूर्वम्' इति सूत्रात् ।
(C) केवलसमासत्वात् । (D) लोकत: ।
35. अधस्तनानां समीचीनां तालिकां चिनुत -
(a) पूर्वपदार्थप्रधान: 1. हरौ इति ।
(b) अस्वपदविग्रह: 2. अव्ययीभावः
(c) नदीभिश्च 3. पञ्चगङ्गम् ।
(d) अलौकिकविग्रह: 4. प्राप्त + सु उदक + सु
(a) (b) (c) (d)
(A) 1 3 4 2
(B) 2 3 1 4
(C) 2 1 3 4
(D) 3 1 4 2
36. केन्तुम्-वर्गस्य भाषा अस्ति -
(A) लेटिन भाषा (B) संस्कृतभाषा
(C) पारसी भाषा (D) अवेस्ता
37. संस्कृत भाषाया: घ्, ध्, भ् वर्णा: जर्मनिक भाषाय भवन्ति –
(A) ग् द् ब् (B) क् द् प् (C) ग् द् फ् (D) ट्
द् ब्
38. “सञ्चारिणी दीपशिखेव रात्रौ .......” इयमुक्ति
रघुवंशस्य अधोलिखिते कथाप्रसंगे वर्णिता अस्ति ।
(A) सीतापरित्यागे (B) इन्दुमतीस्वयंवरे (C) विश्वजित्'
यज्ञे (D) राज्याभिषेके
39. मेघदूते यक्षाणां वसति: कुत्र वर्तते ?
(A) मानसरोवरे (B) हिमालये
(C) मालवभूमौ (D) अलकायाम्
40. “रिक्त: सर्वो भवति हि लघु: पूर्णता गौरवाय” – इयमुक्ति: केन सम्बद्धा ?
(A) कुबेरेण (B) मेघेन (C) यक्षेण (D) यक्षिण्या
41. किरातार्जुनीये ‘किरात' इति कस्य बोधक: ?
(A) वनेचरस्य (B) किरीटघारिण:
(C) शङ्करस्य (D) कार्तिकेयस्य
42. रैवतकपर्वतस्य वर्णनं कस्मिन् काव्ये वर्तते ?
(A) उत्तररामचरिते (B) कुमारसम्भवे
(C) शिशुपालवधे (D) कादम्बर्याम्
43. सत्यं किमस्ति -
(A) दशकुमारचरिते पञ्चोच्छ्वासा: सन्ति (B) दशकुमारचरिते सप्तोच्छ्वासा: सन्ति
(C) दशकुमारचरिते अष्टोच्छ्वासा: सन्ति (D) दशकुमारचरिते
द्वादशोच्छ्वासा: सन्ति
44. “आर्जवं हि कुटिलेषु न नीति:” – इयमुक्ति:
कस्य ग्रन्थस्य ?
(A) नैषधीयचरितस्य (B) शिशुपालवधस्य
(C) किरातार्जुनीयस्य (D) कुमारसम्भवस्य
45. 'तस्य अशेषत्रिभुवनसुन्दरं रूपमासीत्’ – कस्य ?
(A) पुण्डरीकस्य (B) कपिञ्जलस्य
(C) श्वेतकेतो: (D) चन्द्रापीडस्य
46. कस्य रूपकेषु ‘आमुखं' स्थापनेत्युच्यते ?
(A) शूद्रकस्य (B) श्रीहर्षस्य
(C) विशखदत्तस्य (D) भासस्य
47. अभिधा पुच्छभूता का भवति ?
(A) लक्षणा (B) व्यञ्जना
(C) तात्पर्यम् (D) अर्थापत्ति:
48. श्रीशङ्कुकमते कीदृशः स्थायी रसो भवति ?
(A) भावित: (B) अनुमित:
(C) उत्पन्न: (D) अभिव्यक्तः
49. कालक्रमानुसृतां तालिकां चिनुत ।
(A) भामहः । दण्डी । वामन: । विश्वनाथ: ।
(B) वामन: । भामह: । विश्वनाथ: । दण्डी ।
(C) भामह: । विश्वनाथ: । दण्डी । वामनः ।
(D) भामहः । वामन: । दण्डी । विश्वनाथः ।
50. अधस्तनयुग्मानां समीचीनां तालिकां चिनुत ।
(a) अभिज्ञानशाकुन्तलम् 1. भाण:
(b) त्रिपुरदाह: 2.
प्रहसनम्
(c) कन्दर्पकेलि: 3. डिम:
(d) लीलामधुकरम् 4.
नाटकम्
(a) (b) (c)
(d)
(A) 1 2 3 4
(B) 3 4 2 1
(C) 4 3 2 1
(D) 1 2 4 3
जून. 2012
पेपर- द्वितीय
1. 1. ऋग्वेदस्य प्रथममण्डलस्य प्रथमसूक्ते कः स्तूयते ?
(A)
अग्नि: (B)
यम: (C)
विष्णु (D) वरुणः
2. पवमानः क उच्यते ?
(A)
इन्द्रः (B) बृहस्पति: (C) विष्णुः (D) सोमः
3. शांखायनशाखा कस्य वेदस्य ?
(A) कृष्णयजुर्वेदस्य (B) शुक्लयजुर्वेदस्य (C) ऋग्वेदस्य (D) अथर्ववेदस्य
4. छन्द: कालादिनामभि: वेदकालं प्रथमत: क: प्रतिपादयति ?
(A) मैक्समूलर: (B) वेबर: (C) बालगङ्गाधरतिलक: (D) विन्टरनिट्स:
5. नघण्टुकं काण्डं वर्तते -
(A)
निघण्टुग्रन्थे (B) शुल्बसूत्रे (C) छन्द: सूत्रे (D) निरुक्ते
6. वेदाङ्गेषु छन्द: उपभीयते –
(A) पादत्वेन (B) हस्तत्वेन (C) घ्राणत्वेन (D) नेत्रत्वेन
7. अर्थप्रधानम् वर्तते -
(A) निरुक्तम् (B) छन्दः (C) शिक्षा (D) कल्पः
8. विश्वामित्रनदीसम्वाद: कस्मिन् मण्डले वर्तते ?
(A)
प्रथममण्डले (B)
तृतीयमण्डले (C)
दशममण्डले (D)
पञ्चममण्डले
9. मैत्रायणीसंहिता केन वेदेन सह सम्बद्धा वर्तते
(A) सामवेदेन (B) अथर्ववेदेन (C) शुक्लयजुर्वेदेन (D) कृष्णयजुर्वेदेन
10. आरण्यकं केनाश्रमेण सम्बद्धम् ?
(A) गृहस्थाश्रमेण (B) वानप्रस्थाश्रमेण (C) ब्रह्मचर्याश्रमेण (D) लोकाश्रमेण
11. अधोऽङ्कितानां समीचीनमुत्तरं चिनुत –
(a) पूर्णमदः पूर्णमिदम् 1.
निरूक्तम् ।
(b) मा गृधः कस्य स्विद्धनम् 2.अथर्ववेदीया ।
(c) समाम्नाय: समाम्नात: 3.
ईशावस्योपनिषत् ।
(d) पैप्पलादसंहिता 4.
बृहदारण्यकम् ।
(a)
(b) (c) (d)
(A) 4 3
1
2
(B) 3 2
1 4
(C) 2 3
4 1
(D) 1 2
3 4
12. “मध्या कर्ताविततं सञ्जभार” इति पठ्यते -
(A) अग्निसूक्ते (B) इन्द्रसूक्ते
(C) सवितृसूक्ते (D) उषस्सूक्ते
13. कतिलक्षणयुक्तो ग्रन्थवाचको ब्राह्मणशब्द: ?
(A) नव (B) दश (C) द्वादश (D) पंचदश
14. अर्थापत्तेः भवितुमर्हति ?
(A) प्रत्यक्षे (B) अनुमाने
(C) शब्दे (D)
उपमितौ
15. सादृश्यज्ञानकरणं ज्ञानं किमस्ति ?
(A) प्रत्यक्षम् (B) अनुमिति:
(C) शाब्दबोध: (D) उपमिति:
16. विवर्ता विद्यते ?
(A) कारणस्य कार्यावस्था (B) कारणस्य समसत्ताकपरिणाम:
(C) कारणगुणात्मिका कार्योत्पत्ति: (D) अतत्त्वतोऽन्यथा प्रथा
17. 'सत: सत् जायते' इति कस्य मतम् ?
(A) सांख्यस्य (B) बौद्धस्य
(C) वेदान्तिनः (D) नैयायिकस्य
18. कतिविध: बुद्धिसर्ग: ?
(A) त्रिविधः (B) चतुर्विधः (C) पञ्चधा (D) सप्तधा
19. सांख्यैः स्वीकृतानि तत्त्वानि कति ?
(A) त्रयोदश (B) पञ्चदश
(C) विंशतिः (D) पञ्चविंशति:
20. तदभाववति तत्प्रकारकं ज्ञानं कीदृशम् ?
(A) प्रमा (B) अप्रमा (C)
स्मृति: (D) विपर्यय:
21. कार्यनियतपूर्ववृत्तित्वं भवति
(A) कारणत्वम् (B) करणत्वम्
(C) कार्यत्वम् (D) अकारणत्वम्
22. वेदान्तो नाम वर्तते ?
(A) उपनिषत्प्रमाणम् (B) अनुमानगम्यम् (C) आप्तोपदेशः (D) उपासनादिकम्
23. अज्ञानस्य शक्ति: उच्यते ?
(A) आवरणावस्था (B) विशेषरूपा (C) आवरणविक्षेपनामकं शक्तिद्वयम् (D) शून्यरूपा
24. विशेष: नित्यद्रव्यवृत्ति: ?
(A) अनित्य: (B) नित्यः
(C) कारणात्मक: (D) स्मृतिरूप:
25. बुद्धेः का प्रकृति: ?
(A) अहङ्कारः (B) पुरुष:
(C) मूलप्रकृति: (D) तन्मात्राणि
26. वृद्धिसंज्ञाविधायकं सूत्रं किम् ?
(A) वृद्धिरेचि (B) वृद्धिरादैच्
(C) इको यणचि (D) आद्गुण:
27. घि-संज्ञा केन सूत्रेण भवति ?
(A) यू स्त्र्याख्यौ नदी (B) अचोऽन्त्यादि टि (C) पर: संन्निकर्ष: संहिता (D)
शेषो घ्यसखि
28. हेत्वर्थे का विभक्ति: ?
(A) द्वितीया (B) तृतीया
(C) चतुर्थी (D) पञ्चमी
29. 'पाणिपादम्' - अस्मिन् पदे
समासविग्रह: भवति –
(A) पाणी च पादौ च (B) पाणि: च पादम् च (C) पाणिना च पादेन च (D) पाणिं च पादौ च
30. ध्रुवमपाये इत्यत्र किं कारकम् ?
(A) करणम् (B) अपादानम्
(C) सम्प्रदानम् (D) कर्म
31. 'कुक्कुटमयूर्यो' – इत्यस्य पदस्य
लौकिकविग्रह: भवति –
(A) कुक्कुटश्च मयूरी च (B) कुक्कुटञ्च मयूरञ्च
(C) कुक्कुटस्य च मयूर्याश्च (D) कुक्कुटौ च मयूर्यो च
32. अधोनिर्दिष्टानां समीचीनां तालिकां विचिनुत -
(a) अभिनिविशश्च 1. तुल्यास्यप्रयत्नम्
(b) अपृक्त 2.बहुव्रीहिः
(c) चित्रगुः 3. कर्म संज्ञा
(d) सवर्णम् 4. एकाल् प्रत्यय:
(a) (b) (c)
(d)
(A) 2 1 3 4
(B) 1 2 4 3
(C) 3 4 2 1
(D) 4 3 1 2
33. वर्णानामतिशयित: सन्निधिः किं संज्ञक: स्यात् ?
(A) उदात्त: (B) अनुदात्त:
(C) स्वरित: (D) संहिता
34. 'चोराद् बिभेति' इत्यत्र अपादानं केन
सूत्रेण विधीयते ?
(A) पराजेरसोढ:
(B) भीत्रार्थानां भयहेतु:
(C) वारणार्थानामीप्सित:
(D) विभाषा
गुणेऽस्त्रियाम्
35. 'चर्मणि द्वीपिनं हन्ति’ – इत्युदाहरणं
कस्य भवति ?
(A) निमित्तात् कर्मयोगे (B) साध्वसाधु प्रयोगे च (C) षष्ठी चानादरे (D) यतश्च निर्धारणम्
36. भाषापरिवर्तनस्य कति बाह्यकारणानि ?
(A) चत्वारि (B) षट् (C)
अष्टौ (D) दश
37. भारोपीयभाषापरिवारे केन्टुमवर्गस्य कति प्रमुखभेदा: ?
(A) चत्वारः (B) सप्त (C)
नव (D) एकादश
38. नायिकारहितं नाटकमिदम्
(A) उत्तररामचरितम् (B) रत्नावली (C) मुद्राराक्षसम् (D) वेणीसंहारम्
39. “व्रजन्ति ते मूढधिय: पराभवम्” इति
कस्मिन् काव्ये उक्तम् ?
(A) शिशुपालवधे (B) किरातार्जुनीये
(C) भट्टिकाव्ये (D) कुमारसम्भवे
40. विश्रुतस्य वृत्तान्तमत्रोपवर्णितम् -
(A) कादम्बरी (B) दशकुमारचरितम्
(C) हर्षचरितम् (D) चम्पूरामायणम्
41. “सुभाषितं हारि विशत्यधोगलान्न दुर्जनस्यार्करिपोरिवामृतम्” इति केन कविनोक्तम् ?
(A) वेदव्यासेन (B) कालिदासेन
(C) बाणमहाकविना (D) भासेन
42. अधस्तनयुग्मानां समीचीनां तालिकां चिनुत -
(a) मृच्छकटिकम् 1. अश्वघोष:
(b) वेणीसंहारम् 2. शूद्रक:
(c) बालचरितम् 3. भट्टनारायण:
(d) बुद्धचरितम् 4.
भास:
(a) (b) (c)
(d)
(A) 4 3 2
1
(B) 3 2 4
1
(C) 2 3 4
1
(D) 2 4 1
3
43. “तत्र श्लोकचतुष्टय” - मिति कं दृश्यकाव्यमुद्दिश्योद्धौपितम्
?
(A) विक्रमोर्वशीयम् (B) शाकुन्तलम् (C) स्वप्नवासवदत्तम् (D) मृच्छकटिकम्
44. रघुवंशे कति सर्गेषु श्रीरामकथा वर्णिता कालिदासेन
(A) अष्टसु (B) चतुर्दशसु (C) षट्त्सु (D) अष्टादशसु
45. दशकुमारचरिते अयं प्रतिनायक भवति
(A) राजहंस: (B) मानसार (C) राजवाहनः (D)
पुष्पोद्भवः
46. रसनिष्पत्तिविषये साधारणीकरणं प्रप्रथमतया केन प्रतिपादितम्
?
(A) शङ्कुकेन (B) भट्टलोल्लटेन
(C) भट्टनायकेन (D) भरतेन
47. नाटके इतिवृत्तं कीदृशम् ?
(A) प्रसिद्धम् (B) कल्पितम्
(C) अप्रसिद्धम् (D)
मिश्रम्
48. कस्य रूपकेषु प्रस्तावना स्थापनेत्युच्यते ?
(A) कालिदासस्य (B)
भवभूते: (C) श्रीहर्षस्य (D) भासस्य
49. आनन्दवर्धनमते मधुरतम रस: क: ?
(A) करुणरस:
(B) विप्रलम्भशृङ्गार: (C) सम्भोगशृङ्गार:
(D) हास्य:
50. करुणरसस्य वर्ण: क: ?
(A) श्याम: (B) रक्त: (C)
कपोत: (D) कृष्ण:
जून 2012
पेपर- तृतीय
1. 1. ‘राजन्तमध्वराणा मिति पठ्यते –
(A)
पृथिवीसूक्ते (B) अग्निसूक्ते (C) विष्णुसूक्ते (D) वाक्सूक्ते
2. 2. कति लक्षणयुक्तो ग्रन्थवाचको ब्राह्मणशब्द: ?
(A) द्वादश (B) पञ्चदश (C) दश (D)
अष्ट
3. पौर्णमासेष्टौ कति प्रयाजा: भवन्ति ?
(A) सप्त (B) दश (C) अष्ट (D) पञ्च
4. पञ्चमहायज्ञा: किमर्थमनुष्ठीयन्ते ?
(A) ज्वरशान्तये (B) वास्तुदोषविनिवृत्तये
(C) पञ्चसूनादोषनाशाय (D) धनलाभाय
5. शुन: शेपाख्याने प्राधान्येन
स्तुत: देव: क: ?
(A) कुबेर: (B) इन्द्रः
(C) विष्णुः (D) वरुण:
6. मन्त्रेषु अनुदात्तस्वराङ्कनं
क्रियते
(A) मध्ये (B) उपरिष्टात् (C) अध:
7. यज्ञविधिमधिकृत्य मन्त्रव्याख्यानं
क्रियते
(A) अरविन्देन (B) विन्टरनिल्सेन (C) दयानन्देन (D) सायणेन
8. एषु अर्वाचीनो वेदभाष्यकारो न वर्तते
(A) मैकस्मूलर: (B) वेबर:
(C) अरविन्द: (D) सायण:
9. ईशावास्योपनिषद्
केन वेदेन सम्बद्धा ?
(A) ऋग्वेदेन (B) कृष्णयजुर्वेदेन
(C) शुक्लयजुर्वेदेन (D) सामवेदेन
10. 'कविर्मनीषी परिभू: स्वयम्भूः' कुत्रेयमुक्ति:
?
(A) भगवद्गीतायाम् (B) ईशावास्योपनिषदि
(C) कठोपनिषदि (D) श्रीमद्भागवते
11. एतेषु सारथि: क: उच्यते ?
(A) आत्मा (B) शरीरम् (C)
मन: (D) बुद्धि:
12. अश्वस्य मध्यस्य लोमानि कानि उच्यन्ते ?
(A) ऋतव: (B) दिश: (C)
नक्षत्राणि (D) ओषधयश्च वनस्पतयश्च
13. विद्यया विन्दतेऽमृतम्' इति
कुत्रोपदिष्टम् ?
(A) ईशावास्योपनिषदि (B) केनोपनिषदि (C) तैत्तिरीयोपनिषदि (D) कठोपनिषदि
14. 'उत्तिष्ठत जाग्रत प्राप्यवरान् निबोधत' इति कुत्रोपदिश्यते ?
(A) भगवद्गीतायाम् (B) श्रीमद्भागवते
(C) कठोपनिषदि (D) बृहदारण्यकोपनिषदि
15. 'युवा स्यात् साधुयुवा' इति
कुत्रोपदिश्यते ?
(A) तैत्तिरीयोपनिषदि (B) बृहदारण्यकोपनिषदि (C) कठोपनिषदि (D) केनोपनिषदि
16. सन्ध्यक्षराणि कति ?
(A) त्रीणि (B)
चत्वारि (C) अष्टौ (D) द्वादश ।
17. ह्रस्वस्वरभक्तेरुच्चारणकालो भवति
(A) त्रिमात्राकाल: (B) द्विमात्राकाल: (C) एकमात्राकाल: (D) अर्धमात्राकाल:
18. राष्ट्राभिवर्द्धनसूक्तं कस्यां शाखायां विद्यते ?
(A) शाकलशाखायाम् (B) काण्वशाखायाम्
(C) जैमिनीयशाखायाम् (D) शौनकशाखायाम्
19. अग्निष्टोमयागो वर्तते
(A) पाकयज्ञ: (C) सोमयज्ञ:
(B) हविर्यज्ञ: (D) स्मार्तयज्ञ:
20. गायत्रीच्छन्दसि कियन्तो वर्णाः भवन्ति ?
(A) 20 (B) 24 (C) 28 (D) 32
21. निरुक्तानुसारं पञ्चमो भावविकार: क: ?
(A) जायते (B) अपक्षीयते
(C) वर्धते (D) विनश्यति
22. समुद्र्वन्त्यस्मादाप इत्यनेन को निर्दिश्यते ?
(A) मेघ: (B) ह्रद: (C)
समुद्रः (D) नदी
23. 'चित्' इति निपातो वर्तते
(A) निषेधार्थे (B) उपमार्थे
(C) शब्दार्थे (D) प्रयोगार्थे
24. माङ्गलिक आचार्यो महतो शास्त्रौधस्य मङ्गलार्थमादित: किं
प्रयुङ्क्ते ?
(A) काव्यम् (B) नित्यशब्दम्
(C) अनित्यशब्दम् (D) सिद्धशब्दम्
25. “इजादेश्च गुरुमतोऽनृच्छः” इति
सूत्रेण किं विधीयते ?
(A) आम् (B) इट (C)
वृद्धि: (D) गुण:
26. अधोऽङ्कितानां युग्मानां समीचीनां तालिकां चिनुतः
(a) प्राचां ष्फ 1. क्रियातिपत्तौ
(b) लिनिमित्ते लुङ् 2.
तृतीयान्यतरस्याम्
(c) प्रेष्यब्रुवोर्हविषो 3. तद्धित:
(d) तुल्यार्थैरतुलोपमाभ्यां 4. देवतासम्प्रदाने
(a) (b) (c) (d)
(A) 2
3 1 4
(B) 3 2 4 1
(C) 3 1 4 2
(D) 4 2 3 1
27. “आख्यातोपयोगे” इति सूत्रस्योदाहरणं
किम् ?
(A) मातुनिलीयते कृष्ण: (B) नटस्य गाथां शृणोति
(C) उपाध्यायादधीते (D)
हिमवतो गङ्गा प्रभवति
28. 'केशकः' इत्यत्र कन् प्रत्यय: केन
सूत्रेण विधीयते ?
(A) विमुक्तादिभ्योऽण् (B) स्वाङ्गेभ्य: प्रसिते (C) कुल्माषादञ् (D) पूर्वादिनि:
29. पाणिनीयशिक्षानुसारं लिखितपाठक: क: भवति ?
(A) उत्तमः (B) उत्तमोत्तम:
(C) अधम: (D) श्रेष्ठ:
30. पारिवारिक वर्गीकरणस्य कति प्रमुखभेदा: ?
(A) चतुर्दश (B) षोडश (C)
अष्टादश (D) विंशति:
31. भारोपीयपरिवारे भारत-ईरानीवर्ग: कस्मिन् वर्गे ?
(A) केन्टुमवर्ग: (B) शतंवर्ग:
(C) चीनीपरिवार: (D) आर्मीनीपरिवार
32. रुद्रदाम्न: गिरनारशिलालेखे सुदर्शनतडागस्य क:
पुनर्निर्माता ?
(A) पुष्पगुप्त: (B) तुषारस्फ: (C) चक्रपालित: (D) सुविशाख:
33. 'शोणो धावति' इत्यत्र का लक्षणा ?
(A) भागलक्षणा (B) जहल्लक्षणा (C)
अजहल्लक्षणा (D) जहदजहदल्लक्षणा
34. वेदान्तानुसारं कतिविध: समाधि: ?
(A) द्विविधः (B) त्रिविध:
(C) चतुर्विधः (D) पञ्चविध:
35. 'वेदान्त' शब्दस्य पर्याय: क: ?
(A) न्यायदर्शनम् (B) पूर्वमीमांसा
(C) उत्तरमीमांसा (D) सांख्यदर्शनम्
36. सांख्यदर्शने कति प्रमाणानि स्वीकृतानि ?
(A) एक: (B) द्वौ (C)
त्रीणि (D) चत्वारि
37. सांख्यदर्शने सूक्ष्मशरीरं कति तत्त्वात्मकम् ?
(A) एकादश (B) द्वादश (C)
अष्टादश (D) पञ्चविंशति:
38. पुरुषस्य निवर्तकं वाक्यम् उच्यते
(A) विधि: (B) मन्त्र:
(C) निषेधः (D) अर्थवाद:
39. अर्थसंग्रहस्य क: प्रणेता ?
(A) लौगाक्षिभास्कर: (B) कुमारिलभट्टः (C) शम्भुभट्टः (D) आपदेव:
40. विनियोगविधे: सहकारिभूतानि प्रमाणानि कति ?
(A) पञ्च (B) षट् (C)
दश (D) एकादश
41. “सुलभा: पुरुषा राजन् सततं प्रियवादिनः ।
अप्रियस्य तु पथ्यस्य वक्ता श्रोता च
दुर्लभ: ।।" - श्लोकममुं रावणासुरम्प्रति क: उक्तवान् ?
(A)
कुम्भकर्ण: (B) सुग्रीव: (C) विभीषण: (D) मारीच:
42. लोके अतिप्रसिद्धा श्रीमद्भगवद्गीता' महाभारतस्य
कस्मिन् पर्वण्युपनिबद्धा ?
(A) अरण्यपर्वणि (B) भीष्मपर्वणि (C)
शान्तिपर्वणि (D) विराटपर्वणि
43. रावणासुरात् सीताया: विमुक्ति: अनया स्वप्ने दृष्टा
(A) मन्दोदर्या (B) तारया (C) त्रिजट्या
(D) कैकेय्या
44. कीचकस्य वधं महाभारतस्य कस्मिन् पर्वण्युपवर्णितम् ?
(A) उद्योगपर्वणि (C) शल्यपर्वणि
(B) विराटपर्वणि (D) द्रोणपर्वणि
45. कस्मिन् पुराणे काव्यशास्त्रसम्बन्धिविषया: सर्वे
उट्टङ्किता: वर्तन्ते ?
(A) ब्रह्मपुराणे (B) ब्रह्माण्डपुराणे
(C) नारदपुराणे (D) अग्निपुराणे
46. मौर्यवंशराजानां चरितं कस्मिन् पुराणे वर्णितम् ?
(A) वायुपुराणे (B) वराहपुराणे
(C) वामनपुराणे (D) विष्णुपुराणे
47. ऋष्यशृङ्गमुने: चरितं रामायणस्य कस्मिन् काण्डे वर्णितम् ?
(A) अयोध्याकाण्डे (B) अरण्यकाण्डे
(C) सुन्दरकाण्डे (D) बालकाण्डे
48. अर्थशास्त्रस्य द्वितीयाधिकरणं वर्तते
(A) विनयाधिकारिकम् (B) धर्मस्थीयम् (C) अध्यक्षप्रचार: (D) कण्टकशोधनम्
49. अमात्योत्पत्ति: कुत्र उपदिष्टा ?
(A) कण्टकशोधने (B) धर्मस्थीये
(C) षाड्गुण्ये (D) विनयाधिकारिके
50. कृतयुगस्य कालावधि: उक्त:
(A) 1000 वर्षात्मक: (B) 2000 वर्षात्मक:
(C) 3000 वर्षात्मक: (D) 4000
वर्षात्मक:
51. निष्क्रमणसंस्कार: कर्तव्य:
(A) प्रथमे मासि (B) द्वितीये
मासि (C) तृतीये मासि (D) चतुर्थे मासि
52. मृगया गण्यते
(A) कामजगणे (C) लोभजगणे
(B) क्रोधजगणे (D) मोहजगणे
53. विवादेषूपदर्शितो व्यवहारो वर्तते
(A) एकपात् (B) द्विपाद्
(C) त्रिपात् (D) चतुष्पाद्
54. स्मृत्योर्विरोधे क: बलवान् ?
(A) व्यवहारः (B) न्याय:
(C) राजा (D) न्यायाधीश:
55. 'प्रतिबध्नाति हि श्रेयः पूज्यपूजाव्यतिक्रम:' - कस्येयमुक्ति: ?
(A) कामधेनो: (B) नन्दिन्या:
(C) दिलीपस्य (D) वसिष्ठस्य
56. ‘नमुचिद्विषा’ – इत्यस्य पदस्य
कोऽर्थः ?
(A) नारदेन (B) इन्द्रेण
(C) रावणेन (D) माघेन
57. 'सर्वथा न न कंचन स्पृशन्ति शरीरधर्माणमुपतापा:' - कस्माद् ग्रन्थादेतत् वाक्यमुद्धृतम्
(A) दशकुमारचरितम् (B) हर्षचरितम् (C) नैषधीयचरितम् (D) कादम्बरी
58. श्रीकृष्णस्य संमुखम् गौरवर्णः नारद: कस्याभिरामताम् अचोरयत्
?
(A) सूर्यस्य (B) कृष्णस्य
(C) चन्द्रमस: (D) बलदेवस्य
59. इति हेतुस्तदुद्भवे इति कस्य मतम् ?
(A) जगन्नाथस्य (B) हेमचन्द्रस्य (C) वाग्भटस्य (D)
मम्मटस्य
60. उपमानोपमेययोः बिम्बप्रतिबिम्बत्वं चेत् कस्तत्रालङ्कार: ?
(A) निदर्शनालङ्कारः (B) दीपकालङ्कारः (C) व्यतिरेकालङ्कारः (D) दृष्टान्तालङ्कारः
61. ध्वनिप्रभेदेषु उत्कृष्ट: क: ?
(A) अलङ्कारध्वनि: (B) भावध्वनि: (C)
रसध्वनि: (D) वस्तुध्वनि:
62. “हतोऽपि लभते स्वर्गं जित्वा तु लभते यशः” इति कुत्र वर्तते ?
(A) उरुभङ्गे (B) दूतकाव्ये (C) कर्णभारे
(D) मध्यमव्यायोगे
63. “यास्यत्यद्य शकुन्तलेति हृदयं संस्पृष्टमुत्कण्ठया"
कस्य वचनमिदम् ?
(A) दुष्यन्तस्य (B) कण्वस्य (C) शारद्वतस्य (D) गौतम्याः
64. “वितरति गुरु: प्राज्ञे विद्यां यथैव तथा जडे"
इत्युक्ति: कस्मिन् नाटके आयाति ?
(A) महावीरचरिते (B) मालतीमाधवे
(C) मालविकाग्निमित्रे (D) उत्तररामचरिते
65. मुखसन्धे: अङ्गानि कति ?
(A) द्वादश (B) त्रयोदश
(C) चतुर्दश (D) एकादश
66. मुद्राराक्षसनाटके मुद्रा केन सम्बद्धा भवति ?
(A) मलयकेतुना (B) चाणक्येन
(C) चन्द्रगुप्तेन (D) राक्षसेन
67. नाट्यशास्त्रस्य अभिनवभारती इति व्याख्याया: कर्ता क: ?
(A) आनन्दवर्धन: (B) भरत:
(C) अभिनवगुप्तः (D) धनञ्जयः
68. सात्त्विकभावानां संख्या भवति
(A) त्रयस्त्रिंशत् (B) नव (C) अष्टौ (D) अष्टादश
69. पण्डितराजजगन्नाथानुसारं सामान्यवस्तुध्वनि:
गुणीभूतव्यंग्यप्रकाराश्च कस्मिन् काव्य
प्रभेदेऽन्तर्भवन्ति?
(A)
उत्तमोत्तमकाव्ये (B) उत्तमकाव्ये (C) मध्यमकाव्ये (D) अधमकाव्ये
70. तर्कसंग्रहे कति द्रव्याणि ?
(A) चत्वारि (B) सप्त (C) नव (D) षट्
71. तर्कसंग्रहे अभावस्य कति भेदा:
(A) द्वौ (B) चत्वारः (C)
षट् (D) अष्टौ
72. न्यायस्य अवयवा: कति सन्ति ?
(A) त्रय: (B) पञ्च (C)
सप्त (D) नव ।
73. तर्कसंग्रहे गुणा: सन्ति ।
(A) द्वादश (C) अष्टादश
(B) पञ्चदश (D) चतुर्विंशतिः
74. कतिविध: रस: तर्कसंग्रहानुसारम् ?
(A) द्विविध: (B) चतुर्विधः
(C) षट्विध: (D) अष्टविध:
75. कति सन्ति हेत्वाभासा: ?
(A) त्रयः (B) पञ्च (C) नव (D) द्वादश
दिसम्बर 2012
Paper-II
1. नासत्यौ इति कस्य नाम ?
(A) द्यावापृथिव्यो: (B) इन्द्रावरुणयोः (C) अश्विनोः (D) इन्द्राग्न्योः
2. चन्द्ररथा का वर्तते ?
(A) नदी (B) उर्वशी (C)
उषाः (D) यमी
3. ऋग्वेदे कति मण्डलानि सन्ति ?
(A) नव (B) विंशतिः (C)
दश (D) द्वादश
4. कपर्दी देव: क: ?
(A) अग्नि: (B) वरुणः (C)
रुद्र: (D) बृहस्पतिः
। 5. जैमिनीयशाखा कस्य वेदस्य ?
(A) ऋग्वेदस्य (B) यजुर्वेदस्य
(C) सामवेदस्य (D) अथर्ववेदस्य
6. नक्षत्रसम्पातगणनया केन वेदकालो निर्धार्यते ?
(A) मैक्समूलर: (B) वेबर: (C) बालगंगाधरतिलक: (D) जैकोबी
7. निरुक्तग्रन्थे काण्डसंख्या वर्तते -
(A) चतुर्दश (B) द्वादश
(C) पंच (D) त्रीणि
8. “आ घा ता गच्छा” इति पठ्यते –
(A) इन्द्रसूक्ते (B) वरुणसूक्ते (C) विश्वमित्रनदी सम्वादे (D) यमयमीसंवादे
9. “तमसो मा ज्योतिर्गमय” इति कुत्र
विद्यते ?
(A) ऋग्वेदे (B) बृहदारण्यके
(C) अथर्ववेदे (D) सामविधाने
10. अधोऽङ्कितानां समीचीनमुत्तरं चिनुत –
(a) सरमा-पणि 1. बृहदारण्यकोप
निषत्
(b) स्वाध्यायान्मा प्रमद: 2.
ऋग्वेदस्य दशममण्डले
(c) कल्प: 3.
तैत्तिरीयोपनिषत्
(d) आत्मनस्तु कामाय सर्वं प्रियं भवति 4.
हस्त:
(a) (b) (c) (d)
(A) 1
3 2 4
(B) 4
2 3 1
(C) 2
3 4 1
(D)
3 2 1 4
11. श्रुतौ यज्ञस्वरूपेण स्तूयते –
(A) गंगा (B) गोदावरी (C)
विष्णुः (D) वरुण:
12. अथर्ववेदस्य ब्राह्मणम् विद्यते -
(A) शतपथब्राह्मणम् (B) गोपथब्राह्मणम् (C) ताड्यब्राह्मणम् (D) ऐतरेयब्राह्मणम्
13. कृष्णयजुर्वेदेन सम्बद्धास्ति
(A) छान्दोग्योपनिषत् (B) कठोपनिषत् (C)
ऐतरेयोपनिषत् (D) ईशावास्योपनिषत्
14. तर्कभाषानुसारं कारणं त्रिविधम् –
(A) समवायि - असमवायि – निमित्तभेदात्
(B) समवायि - संयुक्तसमवायि – निमित्तभेदाः
(C) संयोग - संयुक्ततादात्म्य – निमित्तभेदात्
(D) सहकारि - तादात्म्य - समवायिभेदात् ।
15. .........वाक्यम् भवति -
(A) ध्वनिसमूह: (B) साकांक्षपद
समूह: (C) शब्दसमूह: (D) वर्णसमूह:
16. कीदृशः तर्कभाषासम्मतः अपवर्गः ?
(A) दुःखस्यात्यन्तिकी निवृत्तिः (B) दु:खस्यैकान्तिकी निवृत्ति: (C) ब्रह्मसायुज्यम् (D)
स्वर्गात्मकः ।
17. उपमितिज्ञानं कथं जायते ?
(A) व्याप्तिज्ञानात् (B) इन्द्रियसन्निकर्षात् (C) सादृश्यात् (D) पदज्ञानात्
19. तर्कभाषायां कति प्रमाणानि ?
(A) द्वौ (B)
त्रीणि (C) चत्वारि (D) सप्त
20. सांख्यकारिकायां कीदृशा गुणा: ?
(A) इष्टानिष्टोभयात्मका: (B) प्रकाशप्रवृत्तिनियमार्थाः (C) सुख-दुःख -
रागात्मका: (D) विषादात्मका:
21. सांख्यकारिकायां कीदृशं कैवल्यम् ?
(A) आत्यन्तिकदुःखनिवृत्तिः (B) ऐकान्तिकदु:खनिवृत्तिः
(C) सुखाभिव्यक्ति: (D) ऐकान्तिकात्यन्तिकदुःखनिवृत्ति:
22. सांख्यकारिकायां ज्ञानं कस्य धर्म: ?
(A) अहङ्कारस्य (B) प्रकृतेः
(C) पुरुषस्य (D) बुद्धेः
23. वेदान्तसारे अज्ञानस्य कतिविधा शक्ति: ?
(A) द्विविधा (B) त्रिविधा
(C) चतुर्धा (D) पञ्चधा
24. वेदान्तसारे अनिर्वचनीयं किम् ?
(A) ईश्वरः (B) जीव: (C)
जगत् (D) ब्रह्म
25. वेदान्तसारे लिङ्गशरीरस्य कति अवयवा: ?
(A) त्रयोदश (B) पञ्चदश
(C) सप्तदश (D) एकोनविंशतिः
26. कर्मणा यमभिप्रैति..... इत्यत्र किम् कारकम् ?
(A) कर्म (B) करणम् (C)
सम्प्रदानम् (D) अधिकरणम्
27. निर्मक्षिकम्' – अस्य पदस्य
लौकिकविग्रह: भवति –
(A) निर् + मक्षिका + अम् (B)
मक्षिका + टा + निर्
(C) मक्षिक + K + निर् (D) मक्षिका + आम् + निर्
28. पाणिनिमते मुनिशब्दस्य का संज्ञा भवति ?
(A) नदी (B) घि (C)
टि (D) अपृक्त
29. समासशास्त्रे प्रथमानिर्दिष्टं किं भवति ?
(A) उपसर्ग: (B) अव्ययम्
(C) उपसर्जनम् (D) प्रातिपदिकम्
30. गुण संज्ञा विधायकं सूत्रं किम् ?
(A) वृद्धिरेचि (B) अक:
सवर्णे दीर्घ: (C) आद्गुण: (D) अदेङ
गुण:
31. 'ग्रामं गच्छंस्तृणं स्पृशति' - द्वितीयाविधायकं
सूत्रं किम् ?
(A) अकथितञ्च (B) स्पृहेरीप्सित:
(C) कर्तुरीप्सिततमं कर्म (D) तथायुक्तं
चानीप्सितम्
32. 'द्वियमुनम्' इत्यत्र क: समास: ?
(A) द्विगु: (B) द्वन्द्वः
(C) अव्ययी भाव: (D) तत्पुरुषः
33. अधस्तनयुग्मानां समीचीनां तालिकां विचिनुत -
(a) हलोऽनन्तरा: 1. केवलसमासः
(b) विशेषसंज्ञा विनिर्मुक्त: 2. संयोग:
(c) प्रायेणान्यपदार्थन प्रधान:
3. इत्यंभूतलक्षणे
(d) जटाभिस्तापसः 4. बहुव्रीहि:
(a) (b) (c) (d)
(A) 3 4 2 1
(B) 1 2 3 4
(C) 2
1 4 3
(D) 4
3 1 2
34. भूतबलि:' इत्यत्र समास: केन सूत्रेण
विधीयते ?
(A) कर्तृकरणे कृता बहुलम् (B)
चतुर्थी तदर्थार्थबलिहितसुखरक्षितैः
(C) पञ्चमी भयेन (D)
सप्तमी शौण्डै:
35. क्रियायां स्वातन्त्र्येण विवक्षितोऽर्थ: क: स्यात् ?
(A) कर्म (B) करणम् (C)
कर्ता (D) अधिकरणम्
36. भाषाविज्ञाने बलाघातस्य भेदा: सन्ति -
(A) चत्वार: (B) सप्त (C)
दश (D) द्वादश
37. अर्थबोधस्य कति प्रमुखसाधनानि ?
(A) सप्त (B) नव (C)
एकादश (D) त्रयोदश
38. अतादृशिगुणीभूतव्यङ्ग्ये किं काव्यम् ?
(A) उत्तमोत्तमम् (B) उत्तमम्
(C) मध्यमम् (D)
अधमम्
39. अधोनिर्दिष्टेषु
साध्यवसानालक्षणाया: उदाह
(A) गङ्गायां घोषः (B) कुन्ताः
प्रविशन्ति (C) गौरेवायम् (D) गौर्वाहीक:
40. व्यायोगे नायकः कीदृश: ?
(A) धीरोदात्त: (B) धीरशान्त:
(C) धीरोद्धत: (D) धीरललित:
41. मृच्छकटिकं कस्य रूपकस्य उदाहरणं भवति :
(A) नाटकस्य (B) प्रकरणस्य
(C) डिमस्य (D) वीथ्या:
42. रौद्ररसस्य स्थायिभाव: क: ?
(A) उत्साह: (B) भयम् (C)
जुगुप्सा (D) क्रोध:
43. भट्टनायकस्य भुक्तिवाद: कस्य मतस्यानुकूलम
(A) मीमांसामतस्य (B) सांख्यमतस्य
(C) न्यायमतस्य (D) वेदान्तमतस्य
44. मल्लिनाथेन काव्यस्यास्याष्टमसर्गपर्यन्तमेव व्याख्यानं
रचितम् :
(A) रघुवंशस्य (B)
किरातार्जुनीयस्य (C) कुमारसम्भवस्य (D) नैषधस्य
45. लक्ष्मीचाञ्चल्यमस्मिन्नुपवर्णितमस्ति -
(A) शाकुन्तले (B)
कादम्बर्याम् (C) हर्षचरिते
(D) रघुवंशे
46. वीररसप्रधानं नाटकमिदम् –
(A) स्वप्नवासवदत्तम् (B) वेणीसंहारम् (C) मालतीमाधवम् (D) नागानन्दम्
47. एनं “कवीनामिह चक्रवर्ती” इति वदन्ति विपश्चित:
(A) कालिदासः (B) श्रीहर्षः (C) वाल्मीकि:
(D) बाणः
48. अधस्तनयुग्मानां समीचीनां तालिकां विचिनुत –
(a) द्वाविंशतिसर्गात्मकम् 1. शिशुपालवधम्
(b) विंशतिसर्गात्मकम् 2. रघुवंशमहाकाव्यम्
(c) एकोनविंशति सर्गात्मकम् 3. किरातार्जुनीयम्
(d) अष्टादशसर्गात्मकम् 4. नैषधमहाकाव्यम्
(a) (b)
(c) (d)
(A) 3 1 4 2
(B) 2 3 1 4
(C) 1 4 3 2
(D) 4 1 2 3
49. भवभूतिमहाकवेरिमां निरर्गलतरङ्गिणीति वदन्ति -
(A) स्रग्धरा (B) मन्दाक्रान्ता (C)
शिखरिणी (D) वसन्ततिलका
50. “सरस्वती श्रुति महती महीयतामिति केनोक्तम् ।
(A) वाल्मीकिना
(B) भवभूतिना (C) कालिदासेन (D)
श्रीहर्षेण
दिसम्बर 2012
पेपर- तृतीय
1. 1. हिरण्यगर्भ' इति पदेनाभिधीयते –
(A)
रुद्रः (B) वरुण: (C)
इन्द्र: (D) प्रजापति:
2. विधिभागरूपेण स्वीक्रियते –
(A) ब्राह्मणग्रन्थः (B) उपनिषद्ग्रन्थ: (C) धर्मशास्त्रम् (D) आरण्यकम्
3. दर्शयाग: कदानुष्ठीयते ?
(A) चतुर्दश्याम् (B) प्रतिपदि (C)
अष्टभ्याम् (D) पूर्णिमायाम्
4. कस्याहुति: मनसा दीयते ?
(A) विष्णो: (B) इन्द्रस्य
(C) प्रजापते: (D) रुद्रस्य
5. संहितापाठानन्तरं क्रियते –
(A) सन्धिपाठः (B) समासपाठ: (C) पदपाठ:
(D) यमपाठ:
6. 'देवासः' इति प्रयोग: -
(A) तान्त्रिक: (B) वार्तिक: (C) छान्दस:
(D) ऐतिहासिक:
7. एषु प्राचीन वेदभाष्यकारो न वर्तते
–
(A) सायण: (B) स्कन्दस्वामी (C) अरविन्द:
(D) गुणविष्णु:
8. यास्केन
कतिविध: व्याख्याविधि: स्वीकृत: ?
(A) त्रिविध: (B) पञ्चविध:
(C) चतुर्विधः (D) अष्टविध:
9. ‘पर्जन्य: पिता' इति
कस्मिन् सूक्ते प्रतिपाद्यते ?
(A) पृथिवीसूक्ते (B) इन्द्रसूक्ते
(C) हिरण्यगर्भसूक्ते (D) पुरुषसूक्ते
10. कठोपनिषद् केन वेदेन सम्बद्धा ?
(A) ऋग्वेदेन (B) कृष्णयजुर्वेदेन
(C) शुक्लयजुर्वेदेन (D) अथर्ववेदेन
11. 'तदन्तरस्य सर्वस्य तदु सर्वस्यास्य बाह्यत:' कुत्रेययुक्ति: ?
(A) भगवद्गीतायाम् (B) श्रीमद्भागवते
(C) ईशावास्योपनिषदि (D) कठोपनिषदि
12. कस्मिन् वरे यमस्त्रिणाचिकेतसमग्निम् अदात् ?
(A) प्रथमवरे (B) द्वितीयवरे
(C) तृतीयवरे (D) चतुर्थवरे
13. अश्वस्य मध्यस्य पर्वाणि कानि उच्यन्ते ?
(A) ऋतव: (B) अहोरात्राणि
(C) नक्षत्राणि (D) मासाश्चार्धमासाश्च
14. 'असद् वा इदमग्र आसीत्' - अयं विचार:
कुत्र निर्दिष्ट: ?
(A) ईशावास्योपनिषदि (B) तैत्तिरीयोपनिषदि (C) केनोपनिषदि (D) बृहदारण्यकोपनिषदि
15. 'इन्द्रियेभ्यः परा ह्या अर्थेभ्यश्च परं मनः' इति कुत्रस्थाउक्तिरियम् –
(A) कठोपनिषदि (B) केनोपनिषदि (C) बृहदारण्यकोपनिषदि
(D) तैत्तिरीयोपनिषदि
16. उमा हैमवती कस्यामुपनिषदि निर्दिष्टा ?
(A) कठोपनिषदि (B) तैत्तिरीयोपनिषदि
(C) केनोपनिषदि (D)
ईशावास्योपनिषदि
17. शिक्षाङ्गस्य विषया: कियन्त: उपदिष्टाः
(A) त्रयः (B) चत्वारः
(C) पञ्च (D) षट्
18. समानाक्षराणि कियन्ति ?
(A) त्रीणि (B) चत्वारि
(C) षट (D) अष्टौ
19. सोष्मसञो वर्ण: क: ?
(A) क (B)
ख (C) ग (D) ङ
20. शिवसङ्कल्पसूक्तं कस्यां शाखायामुपदिष्टम् ?
(A) शाकलशाखायाम् (B) माध्यन्दिनीयशाखायाम्
(C) शौनकशाखायाम् (D) राणायनीयशाखायाम्
21. अग्निहोत्रम् अनुष्ठीयते –
(A) प्रतिमासम् (B) प्रतिवर्षम् (C) प्रतिदिनम् (D) प्रतिपक्षम्
22. निरुक्तानुसारं तृतीयो भावविकार: क:
?
(A) अस्ति (B) वर्धते (C)
विनश्यति (D) विपरिणमते
23. अक्नोपन: क: भवति ?
(A) आदित्य: (B) अश्व: (C)अग्नि : (D) आचार्य:
24. 'चित्' इति निपातो वर्तते –
(A) कुत्सार्थे (B) निषेधार्थे (C) अभावार्थे
(D) विकल्पार्थे
25. वृत्तिसमवायार्थः अनुबन्धकरणार्थ: इष्टबुध्यर्थश्च केषां
उपदेश: भवति ?
(A) प्रत्ययानाम् (B) धातूनाम्
(C) सन्धीनाम् (D) वर्णानाम्
26. अनुदात्तेत उपदेशे यो ङित् तदन्ताच्च धातो: लस्य स्थाने किं
स्यात् ?
(A) परस्मैपदम् (B) आत्मनेपदम्
(C) प्रातिपदिकम् (D) आर्धधातुकम्
27. अधोऽङ्कितानां युग्मानां समीचीनां तालिकां चिनुत -
(a) दूरान्तिकाथै: 1. डारौरस:
(b) वयसि 2.
षष्ठ्यन्यतरस्याम्
(c) लुट: प्रथमस्य 3.
लिटि
(d) कृञ्चानुप्रयुज्यते 4.
प्रथमे
(a) (b) (c)
(d)
(A) 3 4 1 2
(B) 2 4 1 3
(C) 2 3 4 1
(D) 4 3 2 1
28. “कृत्यल्युटो बहुलम्” इति
सूत्रस्योदाहरणं किम् ?
(A) प्रयाणीयम् (B) स्नानीयं
चूर्णम् (C) प्रभव्यम् (D) प्रयाम्यम्
29. “प्राङ्मुखी” इत्यत्र ङीप् केन
सूत्रेण विधीयते ?
(A) नखमुखात्संज्ञायाम् (B) जातेरस्त्रीविषयादयोपधात् (C) क्रीतात्करणपूर्वात् (D)
दिक्पूर्वपदान्ङीप्
30. शब्दस्याभिव्यक्ते: ऊर्ध्वं वृत्तिभेदे तु वैकृता: ध्वनय:
समुपोहन्ते, तै: क: न भिद्यते ?
(A) जीवात्मा (B) स्फोटात्मा
(C) परमात्मा (D) काव्यात्मा
31. प्रयागे समुद्रगुप्तस्य स्तम्भ - अभिलेख रचयिता क: ?
(A) तिलभट्टक: (B) हरिषेण:
(C) ध्रुवभूति: (D) रविकीर्ति:
32. अध्यारोप: .......उच्यते ?
(A) वस्तुनि अवस्त्वारोप: (B) स्मृतिरूप: (C) लोकानुभव: (D) अवस्तुनि
वस्त्वारोप:
33. स्थूलशरीराणि कतिविधानि वेदान्तमते ?
(A) द्विविधानि (B) चतुर्विधानि
(C) पञ्चविधानि (D) विविधानि
34. 'व्यक्ताव्यक्तज्ञविज्ञानात्' इत्यत्र
'ज्ञ' शब्देन क: बोद्धव्य: ?
(A) प्रकृति: (B) सूक्ष्मशरीरम्
(C) अहङ्कार: (D) पुरुष:
35. एकादशेन्द्रियाणि कस्मात् समुद्भूतानि सांख्यमते ?
(A) अहङ्कारात् (B) आकाशात्
(C) पुरुषात् (D) पञ्चमहाभूतात्
36. पूर्वमीमांसामते धर्म: क: ?
(A) सदाचार: (B) यागादि:
(C) अपवर्ग: (D) अभ्युदयप्राप्ति:
37. अर्थसंग्रहमते वेदभाग: कतिविध: ?
(A) द्विविध: (B) त्रिविध:
(C) चतुर्विध: (D) पञ्चविध:
38. कीदृशो भवति प्रयोगविधि: ?
(A) अङ्गप्रधाननिबन्धबोधक: (B) कर्मस्वरूपमात्रबोधक:
(C) प्रयोगप्राशुभावबोधक: (D) कर्मजन्मफलस्वाम्यबोधक:
39. परिसंख्याविधेरुदाहरणं किम् ?
(A) यजेत स्वर्गकाम: (B) दध्मा जुहोति (C) व्रीहीन् अवहन्ति (D) पञ्च पञ्चनरवा भक्ष्या:
40. श्रीरामचन्द्र: एनं व्याकरणशास्त्रज्ञ इति प्रशंसति -
(A) सुग्रीवम् (B) भरतम्
(C) लक्ष्मणम् (D) हनूमन्तम्
41. एनं ‘शतसाहस्रीसंहिता' इति ब्रुवन्ति विपश्चित: -
(A) श्रीमद्रामायणम् (B) महाभारतम् (C) विष्णुपुराणम् (D) श्रीमद्भागवतम्
42. “अहल्याशापविमोचनम्” कस्मिन् काण्डे
वर्णितम् –
(A) अयोध्याकाण्डे (B) अरण्यकाण्डे
(C) बालकाण्डे (D) सुन्दरकाण्डे
43. अक्षुद्रान् दानशीलांश्य सत्यशीलाननास्तिकान् ।
कार्णं वेदमिमं विद्वान् श्रावयित्वार्थमश्नुते ।
इत्यस्मिन् श्लोके प्रस्तुतीकृत: ‘काण: वेद:” क: ?
(A)
भगवद्गीता (B) जानकीहरणम् (C) श्रीमद्रामायणम् (D) महाभारतम्
44.भगवत: श्रीकृष्णस्य बृहच्चरित्रं कस्मिन् पुराणे वर्णितम् ?
(A) विष्णुपुराणे (B) भागवतपुराणे (C)
वामनपुराणे (D) देवीभागवते
45. पुराणमिदमष्टादशमहापुराणेष्वन्यतमं न भवति –
(A) भागवतमहापुराणम् (B) विष्णुपुराणम् (C) नृसिंहपुराणम् (D) ब्रह्माण्डपुराणम्
46. महाभारतस्याष्टादशसु पर्वसु इदं द्वादशतमं भवति -
(A) आनुशासनिक पर्व (B) सौप्तिकपर्व (C) शान्तिपर्व (D) स्त्रीपर्व
47. अर्थशास्त्रस्य तृतीयाधिकरणं वर्तते –
(A) विनयाधिकारिकम् (B) अध्यक्षप्रचार: (C) योगवृत्तम् (D) धर्मस्थीयम्
48. दुर्गविनिवेश: कुत्र उपदिष्ट: ?
(A) विनयाधिकारिके (B) धर्मस्थीये
(C) अध्यक्षप्रचारे (D) कण्टकशोधने
49. यजुर्वेद: सम्प्राप्त: -
(A) अग्ने: (B) वायो: (C)
इन्द्रात् (D) वरुणात्
50. उपनयनसंस्कारे राज्ञ: दण्डो भवति –
(A) केशान्तिक: (B) ललाट
सम्मित: (C) नासान्तिक: (D) कर्णान्तिक:
51. अर्थदूषणं वर्तते -
(A) कामजगणे (B) क्रोधजगणे
(C) लोभजगणे (D) मोहजगणे
52. मिथ्याभियोगी कतिगुणं धनं दद्यात् ?
(A) द्विगुणम्
(B) त्रिगुणम् (C) चतुर्गुणम् (D)
पञ्चगुणम्
53. रसस्य वृद्धि: उक्ता –
(A) द्विगुणा (B) चतुर्गुणा
(C) षड्गुणा (D) अष्टगुणा
54. 'मणौ वज्रसमुत्कीर्णे सूत्रस्येवास्ति मे गति:' - इत्यत्र क: अलङ्कार: ?
(A) निदर्शना (B) उपमा
(C) उत्प्रेक्षा (D) दृष्टान्त:
55. नारदमुने: स्वागतार्थं को जवेन पीठादुदतिष्ठत् ?
(A) बलदेव: (B) शिशुपाल:
(C) हिरण्यकशिपु: (D) अच्युतः
56. 'त्यजन्त्यसूशर्म च मानिनो वरं त्यजन्ति न
त्वेकमयाचितव्रतम्'.... इयमुक्तिः कस्माद् ग्रन्थादुधृता ?
(A) शिशुपालवधात् (B) किरातार्जुनीयात्
(C) नैषधीयचरितात् (D) रघुवंशात्
57. अधोनिर्दिष्टानां समीचीनां तालिकां विचिनुत –
(a) पराभवोऽप्युत्सव एव मानिनाम् 1. रघुवंश:
(b) अथवा श्रेयसि केन तृप्यते 2. कादम्बरी
(c) सहस्रगुणमुत्स्रष्टुमा दत्ते हि रसं रवि: 3. शिशुपालवधम्
(d) न हि क्षुद्रनिघति पाताभिहता चलति वसुधा 4. किरातार्जुनीयम्
(a) (b)
(c) (d)
(A) 3 1 2
4
(B) 4 3 1
2
(C) 2 4 3
1
(D) 1 2 4
3
58. वाच्यवाचकचारूत्त्वहेतूनां विविधात्मनां रसादिपरता यत्र स:
विषय: कस्य ?
(A) रीते: (B) रसवदलङ्कारस्य
(C) गुणीभूतव्यंग्यस्य (D) ध्वने:
59. मम्मटानुसारम् अप्रस्तुतप्रशंसालङ्कार: कतिविध: ?
(A) द्विविध: (B) पञ्चविध: (C) चतुर्विध: (D) दशविध:
60. शान्तरसस्य
स्थायिभाव: क: ?
(A) उत्साह: (B) शम: (C)
हास: (D) शोक:
61. “चतुर्दशत्वं कृतवान् कुतस्स्वयं न वेद्मि विद्यासु
चतुर्दशस्वयम्” – क: स: ?
(A) दुष्यन्त: (B) अर्जुन:
(C) नल: (D) कृष्ण:
62. “मां शशाप कालविफलान्यस्त्राणि ते सन्त्विति" अत्र क:
शशाप ?
(A) कर्ण: (B) जमदग्नि:
(C) शल्य: (D) शक्र:
63. उत्तररामचरितनाटकस्य
क: अङ्क: छाया इति अभिधीयते ?
(A) प्रथमाङ्क: (B) द्वितीयाङ्क:
(C) तृतीयाङ्क: (D) चतुर्थाङ्क:
64. उन्मत्तराघवं कस्य रूपकस्य उदाहरणं भवति ?
(A) अङ्कस्य (B) वीथे:
(C) डिमस्य (D) समवकारस्य
65. ब्रह्मा कस्माद् वेदात् अभिनयं स्वीकृतवान् –
(A) यजुर्वेदात् (B) ऋग्वेदात्
(C) सामवेदात् (D) अथर्ववेदात्
66. “वज्रादपि कठोराणि मृदूनि कुसुमादपि” इत्यत्र
किं छन्द: ?
(A) अनुष्टुप् (B) वसन्ततिलका
(C) शिखरिणी (D) पुष्पिताग्रा
67. क: प्रेक्षागृहाणां प्रमाणं लक्षणञ्च निर्दिशति ?
(A) आदित्य: (B) रुद्र:
(C) विश्वकर्मा (D) यम:
68. रत्नावली कस्य उपरूपकप्रभेदस्य भवति ?
(A) तोटकस्य (B) नाटिकाया:
(C) भाणिकाया: (D) संवृकस्य
69 कन्तकानसारं कविव्यापारवक्रत्वप्रकाराः कति ?
(A) अष्टौ (B) सप्त (C)
षट् (D) पञ्च
70. यथार्थानुभव: कतिविध: ?
(A) चतुर्विधः (B) पञ्चविध:
(C) सप्तविध: (D) नवधा
71. द्रव्यप्रत्यक्षे
सर्वदा सन्निकर्षः भवति –
(A) समवाय: (B) तादात्म्यम् (C) संयोग:
(D) संयुक्तसमवाय:
72. सन्निकर्ष: कतिविध: ?
(A) द्विविध: (B) चतुर्विधः
(C) षड्विध: (D) अष्टविध:
73. अनुमापकस्य हेतव: कति सन्ति ?
(A) त्रयः (B) पञ्च (C)
अष्टौ (D) एकादश
74. तर्कसंग्रहे कर्माणि कति सन्ति ?
(A) पञ्च (B) सप्त (C)
नव (D) द्वादश
75. तर्कसंग्रहे साहचनियमशब्देन किमच्यते ?
कोई टिप्पणी नहीं:
एक टिप्पणी भेजें