बुधवार, 30 मार्च 2022

४. दिवादिगण - धातु रूप

४. दिवादिगण - इस गण में १४० धातुएँ हैं।  इस गण की प्रथम धातु 'दिव्' है। इस गण की धातुओं और प्रत्यय के बीच में श्यन् (य) जोड़ दिया जाता है (दिवादिभ्य: श्यन्) और धातु को गुण नहीं होता है, यथा - दिव् + य + ति = दीव्यति।

'दिव्' (जुवा खेलना, चमकना आदि) परस्मैपदी

लट् वर्तमान


 एकवचनम्   द्विवचनम्  बहुवचनम् 
प्रथमपुरुषः   दीव्यति   दीव्यत: दीव्यन्ति
 मध्यमपुरुषः  दीव्यसि दीव्यथ: दीव्यथ
 उत्तमपुरुषः दीव्यामि दीव्याव: दीव्याम:

लिट् (परोक्ष)


एकवचनम् द्विवचनम्  बहुवचनम्
 प्रथमपुरुषः  दिदेव  दिदिवतु:  दिदवु:
 मध्यमपुरुषः  दिदेविथ   दिदिवथु: दिदिव
 उत्तमपरुषः दिदेव दिदिविव दिदिविम

लुट् (अनद्यतन भविष्यत्)


 एकवचनम्  द्विवचनम्  बहुवचनम् 
 प्रथमपुरुषः  देविता   देवितारौ देवितार:
 मध्यमपुरुषः  देवितासि   देवितास्थ: देवितास्थ
 उत्तमपरुषः देवितास्मि देवितास्व:  देवितास्म:

लृट् (अद्यतन भविष्यत्)


 एकवचनम् द्विवचनम्  बहुवचनम् 
 प्रथमपुरुषः  देविष्यति देविष्यत:  देविष्यन्ति
 मध्यमपुरुषः  देविष्यसि देविष्यथ:  देविष्यथ
 उत्तमपुरुषः देविष्यामि   देविष्याव: देविष्याम:

लोट् (आज्ञार्थ)


एकवचनम्  द्विवचनम्   बहुवचनम् 
प्रथमपुरुषः  दीव्यतु/दीव्यतात्  दीव्यताम् दीव्यन्तु
मध्यमपुरुषः  दीव्य/दीव्यतात् दीव्यतम् दीव्यत
उत्तमपुरुषः दीव्यानि दीव्याव  दीव्याम

लङ् (अनद्यतन भूत)


एकवचनम्  द्विचनम्  बहुवचनम् 
प्रथमपुरुषः  अदीव्यत् अदीव्यताम्  अदीव्यन्
मध्यमपुरुषः अदीव्य:    अदीव्यतम् अदीव्यत
उत्तमपुरुषःअदीव्यम्   अदीव्याव अदीव्याम

विधिलिङ्


एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः  दीव्येत्    दीव्येताम्  दीव्येयु:
मध्यमपुरुषः दीव्ये:   दीव्येतम्  दीव्येत
उत्तमपुरुषः दीव्येयम्  दीव्येव दीव्येम

आशीर्लिङ्


एकवचनम् द्विवचनम्  बहुवचनम्
 प्रथमपुरुष:  दीव्यात्   दीव्यास्ताम्  दीव्यासु:
 मध्यमपुरुष: दीव्या:   दीव्यास्तम् दीव्यास्त
  उत्तमपुरुष:  दीव्यासम्   दीव्यास्व दीव्यास्म

लुङ् (अद्यतन भूत)


एकवचनम्  द्विवचनम्  बहुवचनम् 
 प्रथमपुरुष:  अदेवीत्   अदेविष्टाम्  अदेविषु:
 मध्यमपुरुष:  अदेवी: अदेविष्टम् अदेविष्ट
 उत्तमपुरुष: अदेविषम्   अदेविष्व अदेविष्म

लृङ (भविष्यत्)


एकवचनम् द्विवचनम्  बहुवचनम् 
प्रथमपुरुष  अदेविष्यत्   अदेविष्यताम्  अदेविष्यन् 
मध्यमपुरुष:  अदेविष्य:   अदेविष्यतम् अदेविष्यत
उत्तमपुरुष: अदेविष्यम्   अदेविष्याव अदेविष्याम 

 

३. जुहोत्यादिगण - धातु रूप

३. जुहोत्यादिगण - इस गण में २४ धातुएँ  हैं । इस गण की प्रथम धातु है -  हु । इस गण की धातुओं में प्रत्यय जोड़ते हुए बीच में कुछ नहीं लगाया जाता है।

हु (हवन करना, खाना) परस्मैपद

लट् वर्तमान


 एकवचनम्   द्विवचनम्  बहुवचनम् 
प्रथमपुरुषः   जुहोति जुहुत: जुह्वति
 मध्यमपुरुषः  जुहोषि जुहुथ: जुहुथ
 उत्तमपुरुषः जुहोमि जुहुव: जुहुम:

लिट् (परोक्ष)


एकवचनम् द्विवचनम्  बहुवचनम्
 प्रथमपुरुषः  जुहाव जुहुवतु: जुहुव:
 मध्यमपुरुषः  जुहविथ, जुहोथ  जुहुवथु:  जुहुव
 उत्तमपरुषः  जुहाव   जुहुविव जुहुविम

लुट् (अनद्यतन भविष्यत्)


 एकवचनम्  द्विवचनम्  बहुवचनम् 
 प्रथमपुरुषः  होता होतारौ होतार:
 मध्यमपुरुषः  होतासि  होतास्थ:  होतास्थ
 उत्तमपरुषः होतास्मि होतास्व:   होतास्म:

लृट् (अद्यतन भविष्यत्)


 एकवचनम् द्विवचनम्  बहुवचनम् 
 प्रथमपुरुषः  होष्यति  होष्यत:   होष्यन्ति
 मध्यमपुरुषः  होष्यसि   होष्यथ: होष्यथ
 उत्तमपुरुषः होष्यामि होष्याव: होष्याम:

लोट् (आज्ञार्थ)


एकवचनम्  द्विवचनम्   बहुवचनम् 
प्रथमपुरुषः  जुहुतात्/जुहोतु  जुहुताम् जुह्वतु
मध्यमपुरुषः  जुहुधि/जुहुतात्  जुहुतम् जुहुत
उत्तमपुरुषः जुहवानि   जुहवाव  जुहवाम

लङ् (अनद्यतन भूत)


एकवचनम्  द्विचनम्  बहुवचनम् 
प्रथमपुरुषः  अजुहोत् अजुहुताम्  अजुहवु:
मध्यमपुरुषः अजुहो: अजुहुतम् अजुहुत
उत्तमपुरुषः

अजुहवम्

 अजुहुव अजुहुम

विधिलिङ्


एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः  जुहुयात् जुहुयाताम्  जुहुयु:
मध्यमपुरुषः जुहुया: जुहुयाताम्  जुहुयात
उत्तमपुरुषः जुहुयाम्   जुहुयाव जुहुयाम

आशीर्लिङ्


एकवचनम् द्विवचनम्  बहुवचनम्
 प्रथमपुरुष:  हूयात्   हूयास्ताम्  हूयासु:
 मध्यमपुरुष: हूया: हूयास्तम् हूयास्त
  उत्तमपुरुष:  हूयासम्   हूयास्व हूयास्म

लुङ् (अद्यतन भूत)


एकवचनम्  द्विवचनम्  बहुवचनम्
 प्रथमपुरुष:  अहौषीत्   अहौष्टाम्  अहौषु:
 मध्यमपुरुष:  अहौषी:  अहौष्टम् अहौष्ट
 उत्तमपुरुष: अहौषम्   अहौष्व अहौष्म

लृङ (भविष्यत्)


एकवचनम् द्विवचनम्  बहुवचनम्k
प्रथमपुरुष अहोष्यत्   अहोष्यताम्  अहोष्यन्
मध्यमपुरुष:  अहोष्य: अहोष्यतम् अहोष्यत
उत्तमपुरुष: अहोष्यम्   अहोष्याव अहोष्याम

 

२. अदादिगण - धातु रूप

२. अदादिगण - अदादिगण की प्रथम धातु 'अद्' है। इस गण में ७२ धातुएँ हैं । इस गण की धातुओं और तिङ् प्रत्यय के बीच में भ्वादिगण के समान शप् नहीं लगाया जाता है। उदाहरणार्थ - अद् + ति = अत्ति।

अद् (खाना) परस्मैपद

लट् वर्तमान


 एकवचनम्   द्विवचनम्  बहुवचनम् 
प्रथमपुरुषः   अत्ति अत्तः अदन्ति
 मध्यमपुरुषः  अत्सि अत्थः अत्थ
 उत्तमपुरुषः अद्मि अद्वः अद्मः

लिट् (परोक्ष)


एकवचनम् द्विवचनम्  बहुवचनम्
 प्रथमपुरुषः  आद/जघास आदतुः/जक्षतु:  आदुः/जक्षु: 
 मध्यमपुरुषः  आदिथ/जघत्थ/जघसिथ  आदथुः/ जक्षथु:  आद/जक्ष
 उत्तमपरुषः आद/जघास/जघस आदिव/जक्षिव आदिम/जक्षिम 

लुट् (अनद्यतन भविष्यत्)


 एकवचनम्  द्विवचनम्  बहुवचनम् 
 प्रथमपुरुषः  अत्ता अत्तारौ अत्तारः
 मध्यमपुरुषः  अत्तासि अत्तास्थः अत्तास्थ
 उत्तमपरुषः अत्तास्मि अत्तास्वः अत्तास्मः

लृट् (अद्यतन भविष्यत्)


 एकवचनम् द्विवचनम्  बहुवचनम् 
 प्रथमपुरुषः  अत्स्यति अत्स्यतः  अत्स्यन्ति
 मध्यमपुरुषः  अत्स्यसि अत्स्यथः अत्स्यथ
 उत्तमपुरुषः अत्स्यामि अत्स्यावः अत्स्यामः

लोट् (आज्ञार्थ)


एकवचनम्  द्विवचनम्   बहुवचनम् 
प्रथमपुरुषः  अत्तु/अत्तात्  अत्ताम् अदन्तु
मध्यमपुरुषः  अद्धि/अत्तात्अत्तम् अत्त
उत्तमपुरुषः अदानि अदाव  अदाम

लङ् (अनद्यतन भूत)


एकवचनम्  द्विचनम्  बहुवचनम् 
प्रथमपुरुषः  आदत् आत्ताम् आदन्, आदुः
मध्यमपुरुषः आदः आत्तम् आत्त
उत्तमपुरुषः आदम्आद्वआद्म

विधिलिङ्


एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः  अद्यात् अद्याताम्  अद्युः
मध्यमपुरुषः अद्याः अद्यातम्  अद्यात
उत्तमपुरुषः अद्याम्     अद्याव अद्याम

आशीर्लिङ्


एकवचनम् द्विवचनम्  बहुवचनम्
 प्रथमपुरुष:  अद्यात् अद्यास्ताम्  अद्यासु:
 मध्यमपुरुष: अद्या: अद्यास्तम् अद्यास्त
  उत्तमपुरुष:  अद्यासम् अद्यास्व अद्यास्म

लुङ् (अद्यतन भूत)


एकवचनम्  द्विवचनम्  बहुवचनम्
 प्रथमपुरुष:  अघसत् अचसताम्  अघसन्
 मध्यमपुरुष:  अघस: अघसतम् अघसत
 उत्तमपुरुष: अघसम् अघसाव अघसाम

लृङ (भविष्यत्)


एकवचनम् द्विवचनम्  बहुवचनम्k
प्रथमपुरुष आत्स्यत् आत्स्यताम्  आत्स्यन्
मध्यमपुरुष:  आत्स्य: आत्स्यतम् आत्स्यत
उत्तमपुरुष: आत्स्यम् आत्स्याव आत्स्याम


१. भ्वादिगण - धातु रूप

 

गण दस हैं । दस गणों में धातुओं की कुल संख्या १९७० है ।

१. भ्वादिगण - इस गण की प्रथम धातु 'भू' है। इस गण में १०३५ धातुएँ हैं। भ्वादि गणीय धातुओं में धातु और प्रत्यय के बीच में 'शप्' विकरण लगता है (कर्तरि शप्) । मूल प्रत्ययों 'ति त: अन्ति' के साथ शप् मिलकर वे 'अति, अत:, अन्ति' बन जाते हैं।

'भू' (होना) परस्मैपद

लट् (वर्तमान)


एकवचनम् द्विवचनम्  बहुवचनम्
 प्रथमपुरुष: भवति भवत: भवन्ति
 मध्यमपुरुष:  भवसि भवथ:  भवथ
 उत्तमपुरुष: भवामि भवाव:  भवाम:

लिट् (परोक्ष)


एकवचनम् द्विवचनम्  बहुवचनम्
 प्रथमपुरुष बभूव बभूवतु: बभूवु:
 मध्यमपुरुष बभूविथ बभूवथु: बभूव
 उत्तमपुरुष बभूव बभूविव बभूविम

 लुट् (अनद्यतन भविष्यत्)


एकवचनम् द्विवचनम्  बहुवचनम्
 प्रथमपुरुष:  भविता भवितारौ  भवितार:
 मध्यमपुरुष:  भवितासि भवितास्थ:  भवितास्थ
 उत्तमपुरुष: भवितास्मि  भवितास्व: भवितास्म: 

 लृट् (अद्यतन भविष्यत्)


एकवचनम् द्विवचनम्  बहुवचनम्
 प्रथमपुरुष:  भविष्यति भविष्यत: भविष्यन्ति
 मध्यमपुरुष:  भविष्यसि  भविष्यथ:  भविष्यथ
 उत्तमपुरुष: भविष्यामि  भविष्याव:  भविष्याम:

 लोट् (आज्ञार्थ)


एकवचनम् द्विवचनम्  बहुवचनम्
 प्रथमपुरुष:  भवतु/भवतात् भवताम् भवन्तु
 मध्यमपुरुष:  भव/भवतात् भवतम् भवत
 उत्तमपुरुष: भवानि भवाव भवाम

 लङ् (अनद्यतन भूत)


एकवचनम् द्विवचनम्  बहुवचनम्
 प्रथमपुरुष: अभवत् अभवताम्  अभवन्
 मध्यमपुरुष:  अभाव: अभवतम् अभवत
 उत्तमपुरुष: अभवम् अभवाव अभवाम

 विधिलिङ्


 एकवचनम्  द्विवचनम्  बहुवचनम्
 प्रथमपुरुष: भवेत् भवेताम् भवेयु:
 मध्यमपुरुष:  भवे: भवेतम् भवेत
 उत्तमपुरुष: भवेयम् भवेव भवेम

 आशीर्लिङ्


एकवचनम्  द्विवचनम्  बहुवचनम्
 प्रथमपुरुष:  भूयात् भूयास्ताम्  भूयासु:
 मध्यमपुरुष:  भूया: भूयास्तम् भूयास्त
 उत्तमपुरुष: भूयासम् भूयास्व भूयास्म

 लुङ् (अद्यतन भूत)


एकवचनम् द्विवचनम्  बहुवचनम्
 प्रथमपुरुष:  अभूत् अभूताम् अभूवन्
 मध्यमपुरुष:  अभू: अभूतम् अभूत
 उत्तमपुरुष: अभूवम् अभूव  अभूम


 लृङ् (भविष्यत्)


एकवचनम्  द्विवचनम्  बहुवचनम्
 प्रथमपुरुष:  अभविष्यत्  अभविष्यताम्  अभविष्यन्
 मध्यमपुरुष:  अभविष्य: अभविष्यतम् अभविष्यत
उत्तमपुरुष:  अभविष्यम् अभविष्याव अभविष्याम




शुकनासोपदेश प्रश्नोत्तरी

नोटः- यह सभी प्रश्न किसी न किसी प्रतियोगी परीक्षाओं में पूछे गये हैं । प्रश्न 1 - बाणभट्टस्य गद्ये रीतिरस्ति - पञ्चाली प्रश्न 2- शुकनासोपदेश...