प्रथमा
कुलं शीलं च सत्यं च प्रज्ञा तेजो धृतिर्बलम् ।
गौरवं प्रत्ययः स्नेहो, दारिद्र्येण विनश्यति ।।
प्रथमा-द्वितीया
गुणो भूषयते रूपं शीलं भूषयते कुलम् ।
सिद्धिर्भूषयते विद्यां भोगो भूषयते धनम् ।।
प्रथमा-तृतीया
मृगाः मृगैः साकमनुव्रजन्ति, गावश्च गोभिस्तुरगास्तुरङ्गैः।
मूर्खाश्च मूर्खेः सुधियः सुधीभिः, समान-शील-व्यसनेषु सख्यम्॥
चतुर्थी - प्रथमा
दानाय लक्ष्मीः सुकृताय विद्या, चिन्ता परब्रह्म-विनिश्चयाय ।
परोपकाराय वचांसि यस्य, वन्द्यस्त्रिलोकीतिलकः स एव ॥
पञ्चमी - प्रथमा
विषादप्यमृतं ग्राह्यम् अमेध्यादपि काञ्चनम्।
नीचादप्युत्तमा विद्या स्त्री-रत्नं दुष्कुलादपि ॥
षष्ठी - प्रथमा
हस्तस्य भूषणं दानं सत्यं कण्ठस्य भूषणम् ।
श्रोत्रस्य भूषणं शास्त्रं भूषणैः किं प्रयोजनम् ॥
सप्तमी
उत्सवे व्यसने चैव दुर्भिक्षे राष्ट्रविप्लवे ।
राजद्वारे श्मशाने च यस्तिष्ठति स बान्धवः॥
कोई टिप्पणी नहीं:
एक टिप्पणी भेजें