(भविष्यत् काल/विधिलिङ्)
करिष्यामि नो सङ्गतिं दुर्जनानाम्
करिष्यामि सत्सङ्गतिं सज्जनानाम् ।
धरिष्यामि पादौ सदा सत्यमार्गे
चलिष्यामि नाहं कदाचित् कुमार्गे ॥
हरिष्यामि वित्तानि कस्यापि नाऽहम्
हरिष्यामि चित्तानि सर्वस्य चाऽहम्।
वदिष्यामि सत्यं न मिथ्या कदाचित्
वदिष्यामि मिष्टं न तिक्तं कदाचित् ॥
भविष्यामि धीरो भविष्यामि वीरः
भविष्यामि दानी स्वदेशाभिमानी ।
भविष्याम्यहं सर्वदोत्साहयुक्तः
भविष्यामि चालस्ययुक्तो न वाऽहम् ॥
सदा ब्रह्मचर्य-व्रतं पालयिष्ये
सदा देशसेवा-व्रतं धारयिष्ये ।
न सत्ये शिवे सुन्दरे जातु कार्ये
स्वकीये पदे पृष्ठतोऽहं करिष्ये ॥
सदाऽहं स्वधर्मानुरागी भवेयम्
सदाऽहं स्वकर्मानुरागी भवेयम् ।
सदाऽहं स्वदेशानुरागी भवेयम्
सदाऽहं स्ववेषानुरागी भवेयम् ।।
-वासुदेव द्विवेदी 'शास्त्री'
कोई टिप्पणी नहीं:
एक टिप्पणी भेजें