अथ ईश्वरकृष्णविरचिता
दुःखत्रयाभिघाताज्जिज्ञासा तद्पघातके हेतौ ।
दृष्टेसाऽपार्था चेन्नैकान्तात्यन्ततोऽभावात् ॥१॥
दृष्टवदानुश्रविकः
स ह्यविशुद्धिक्षयातिशययुक्तः ।
तद्विपरीतः श्रेयान्,
व्यक्ताव्यक्तज्ञविज्ञानात्
॥२॥
मूलप्रकृतिरविकृतिर्महदाद्याः
प्रकृतिविकृतयः सप्त ।
षोडशकस्तु विकारो न प्रकृतिर्न
विकृतिः पुरुषः ॥३॥
दृष्टमनुमानमाप्तवचनं
च सर्वप्रमाणसिद्धत्वात् ।
त्रिविधं प्रमाणमिष्टं प्रमेयसिद्धिः
प्रमाणाद्धि ॥४॥
प्रतिविषयाध्यवसायो
दृष्टं त्रिविधमनुमानमाख्यातम् ।
तल्लिङ्गलिङ्गिपूर्वकमाप्तश्रुतिराप्तवचनं
तु ॥५॥
सामान्यतस्तु
दृष्टाद् अतीन्द्रियाणां प्रतीतिरनुमानात् ।
तस्मादपि चासिद्धं परोक्षमाप्तागमात्
सिद्धम् ॥६॥
अतिदूरात्
सामीप्यात् इन्द्रियघातान्मनोऽनवस्थानात् ।
सौक्ष्म्याद् व्यवधानाद् अभिभवात् समानाभिहाराच्च
॥७॥
सौक्ष्म्यात्तदनुपलब्धिर्नाऽभावात्
कार्यतस्तदुपलब्धेः ।
महदादि तच्च कार्यं प्रकृतिसरूपं
विरूपं च ॥८॥
असदकरणादुपादानग्रहणात्
सर्वसम्भवाभावात् ।
शक्तस्य शक्यकरणात् कारणभावाच्च सत्
कार्यम् ॥९॥
हेतुमदनित्यमव्यापि
सक्रियमनेकमाश्रितं लिङ्गम् ।
सावयवं परतन्त्रं व्यक्तं विपरीतमव्यक्तम्
॥१०॥
त्रिगुणमविवेकि
विषयः सामान्यमचेतनं प्रसवधर्मि ।
व्यक्तं,
तथा प्रधानम्, तद्विपरीतस्तथा च पुमान् ॥११॥
प्रीत्यप्रीतिविषादात्मकाः
प्रकाशप्रवृत्तिनियमार्थाः ।
अन्योऽन्याभिभवाश्रयजननमिथुनवृत्तयश्च
गुणाः ॥१२॥
सत्त्वं
लघु प्रकाशकमिष्टमुपष्टम्भकं चलं च रजः ।
गुरु वरणकमेव तमः,
प्रदीपवच्चार्थतो वृत्तिः ॥१३॥
अविवेक्यादेः
सिद्धिः त्रैगुण्यात्तद्विपर्ययाभावात् ।
कारणगुणात्मकत्वात्कार्यस्याव्यक्तमपि
सिद्धम् ॥१४॥
भेदानां
परिमाणात्समन्वयाच्छक्तितः प्रवृत्तेश्च ।
कारणकार्यविभागादविभागाद्वैश्वरूप्यस्य
॥१५॥
कारणमस्त्यव्यक्तम्,
प्रवर्तते त्रिगुणतः समुदयाच्च ।
परिणामतः सलिलवत्
प्रतिप्रतिगुणाश्रयविशेषात् ॥१६॥
संघातपरार्थत्वात्
त्रिगुणादिविपर्ययादधिष्ठानात् ।
पुरुषोऽस्ति
भोक्तृभावात्कैवल्यार्थं प्रवृत्तेश्च ॥१७॥
जननमरणकरणानां
प्रतिनियमादयुगपत्प्रवृत्तेश्च ।
पुरुषबहुत्वं सिद्धं
त्रैगुण्यविपर्ययाच्चैव ॥१८॥
तस्माच्च
विपर्यासात्सिद्धं साक्षित्वमस्य पुरुषस्य ।
कैवल्यम्माध्यस्थ्यं दृष्ट्टत्वमकर्तृभावश्च
॥१९॥
तस्मात्तत्संयोगादचेतनं
चेतनावदिव लिङ्गम् ।
गुणकर्तृत्वे च तथा कर्तेव भवत्युदासीनः
॥२०॥
पुरुषस्य
दर्शनार्थं कैवल्यार्थं तथा प्रधानस्य ।
पङ्ग्वन्धदुभयोरपि संयोगस्तत्कृतः
सर्गः ॥२१॥
प्रकृतेर्महांस्ततोऽहङ्कारस्तस्माद्
गणश्च षोडशकः ।
तस्मादपि षोडशकात्पञ्चभ्यः पञ्च
भूतानि ॥२२॥
अध्यवसायो
बुद्धिर्धर्मो ज्ञानं विराग एश्वर्यम् ।
सात्त्विकमेतद् रूपं
तामसमस्माद्विपर्यस्तम् ॥२३॥
अभिमानोऽहङ्कारस्तस्माद्
द्विविधः प्रवर्तते सर्गः ।
एकादशकश्च गणस्तन्मात्रपञ्चकश्चैव
॥२४॥
सात्त्विक
एकादशकः प्रवर्तते वैकृतादहङ्कारात् ।
भूतादेस्तन्मात्रः स तामसः,
तैजसादुभयम् ॥२५॥
बुद्धीन्द्रियणि
चक्षुः श्रोत्रघ्राणरसनत्वगाख्यानि ।
वाक्पाणिपादपायूपस्थानि
कर्मेन्द्रियाण्याहुः ॥२६॥
उभयात्मकमत्र
मनः,
सङ्कल्पमिन्द्रियं व साधर्म्यात् ।
गुणपरिणामविशेषान्नानात्वं
बाह्यभेदाश्च ॥२७।॥
शब्दादिषु
पञ्चानामालोचनमात्रमिष्यते वृत्तिः ।
वचनादानविहरणोत्सर्गानन्दाश्च
पञ्चानाम् ॥२८॥
स्वालक्षण्यं
वृत्तिस्त्रयस्य सैषा भवत्यसामान्या ।
सामान्यकरणवृत्तिः प्राणाद्या वायवः
पञ्च ॥२९॥
युगपच्चतुष्टयस्य
तु वृत्तिः क्रमशश्च तस्य निर्दिष्टा ।
दृष्टे तथाप्यदृष्टे त्रयस्य
तत्पूर्विका वृत्तिः ॥३०॥
स्वां
स्वां प्रतिपद्यन्ते परस्पराकूतहेतुकां वृत्तिम् ।
पुरुषार्थ एव हेतुर्न केनचित् कार्यते
करणम् ॥३१॥
करणं
त्रयोदशविधं तदाहरणधारणप्रकाशकरम् ।
कार्यं च तस्य दशधाहार्यं धार्यं
प्रकाश्यं च ॥३२॥
अन्तःकरणं
त्रिविधं करणं दशधा बाह्यं त्रयस्य विषयाख्यम् ।
साम्प्रतकालं बाह्यं
त्रिकालमाभ्यन्तरं करणम् ॥३३॥
बुद्धीन्द्रियाणि
तेषां पञ्च विशेषाविशेषविषयाणि ।
वाग्भवति शब्दविषया शेषाणि तु
पञ्चविषयाणि ॥३४॥
सान्तः
करणा बुद्धिः सर्वं विषयमवगाहते यस्मात् ।
तस्मात्त्रिविधं करणं द्वारि द्वाराणि
शेषाणि ॥३५॥
एते
प्रदीपकल्पाः परस्परविलक्षणा गुणविशेषाः ।
कृत्स्नं पुरुषस्यार्थं प्रकाश्य
बुद्धौ प्रयच्छन्ति ॥३६॥
सर्वं
प्रत्युपभोगं यस्मात्पुरुषस्य साधयति बुद्धिः ।
सैव च विशिनष्टि पुनः
प्रधानपुरुषान्तरं सूक्ष्मम् ॥३७॥
तन्मात्राण्यविशेषास्तेभ्यो
भूतानि पञ्च पञ्चभ्यः ।
एते स्मृता विशेषाः शान्ता घोराश्च
मूढाश्च ॥३८॥
सूक्ष्मा
मातापितृजाः सह प्रभूतैस्त्रिधा विशेषाः स्युः ।
सूक्ष्मास्तेषां नियता मातापितृजा
निवर्तन्ते ॥३९॥
पूर्वोत्पन्नमसक्तं
नियतं महदादिसूक्ष्मपर्यन्तम् ।
संसरति निरुपभोगं भावैरधिवासितं
लिङ्गम् ॥४०॥
चित्रं
यथाश्रयमृते स्थाण्वादिभ्यो विना यथाच्छाया ।
तद्वद्विना विशेषैर्न तिष्ठति
निराश्रयं लिङ्गम् ॥४१॥
पुरुषार्थहेतुकमिदं
निमित्तनैमित्तिकप्रसङ्गेन ।
प्रकृतेर्विभुत्वयोगान्नटवद् व्यवतिष्ठते
लिङ्गम् ॥४२॥
सांसिद्धिकाश्च
भावाः प्राकृतिका वैकृताश्च धर्माद्याः ।
दृष्टाः करणाश्रयिणः
कार्याश्रयिणश्च कललाद्याः ॥४३॥
धर्मेण
गमनमूर्ध्वं,
गमनमधस्ताद्भवत्यधर्मेण ।
ज्ञानेन चापवर्गो,
विपर्ययादिष्यते बन्धः ॥४४॥
वैराग्यात्
प्रकृतिलयः, संसारो भवति राजसाद्रागात् ।
ऐश्वर्यादविघातो, विपर्ययात् तद्विपर्यासः
॥४५॥
एष
प्रत्ययसर्गो विपर्ययाशक्तितुष्टिसिद्ध्याख्यः ।
गुणवैषम्यविमर्दात् तस्य च भेदास्तु
पञ्चाशत् ॥४६॥
पञ्चविपर्ययभेदा
भवन्त्यशक्तिश्च करणवैकल्यात् ।
अष्टाविंशतिभेदा तुष्टिर्नवधाऽष्टधा
सिद्धिः ॥४७॥
भेदस्तमसोऽष्टविधो
मोहस्य च,
दशविधो महामोहः ।
तामिस्रोऽष्टादशधा,
तथा भवत्यन्धतामिस्रः ॥४८॥
एकादशेन्द्रियवधाः
सह बुद्धिवधैरशक्तिरुद्दिष्टा ।
सप्तदश वधा
बुद्धेर्विपर्ययात्तुष्टिसिद्धीनाम् ॥४९॥
आध्यात्मिक्यश्चतस्रः
प्रकृत्युपादानकालभाग्याख्याः ।
बाह्या विषयोपरमात् पञ्च च नव
तुष्टयोऽभिमताः ॥५०॥
ऊहः
शब्दोऽध्ययनं दुःखविघातास्त्रयः सुहृत्प्राप्तिः ।
दानं च सिद्धयोऽष्टौ,
सिद्धेः पूर्वोऽङ्कुशस्त्रिविधः ॥५१॥
न
विना भावैर्लिङ्गं, न विना लिङ्गेन
भावनिर्वृत्तिः ।
लिङ्गाख्यो भावाख्यस्तस्माद् द्विविधः
प्रवर्तते सर्गः ॥५२॥
अष्टविकल्पो
दैवस्तैर्यग्योनश्च पञ्चधा भवति ।
मानुषकश्चैकविधः,
समासतो भौतिकः सर्गः ॥५३॥
ऊर्ध्वं
सत्त्वविशालस्तमोविशालश्च मूलतः सर्गः ।
मध्ये रजोविशालो ब्रह्मादिस्तम्बपर्यन्तः
॥५४॥
तत्र
जरामरणकृतं दुःखं प्राप्नोति चेतनः पुरुषः ।
लिङ्स्याविनिवृत्तेस्तस्माद् दुःखं
स्वभावेन ॥५५॥
इत्येष
प्रकृतिकृतो महदादिविशेषभूतपर्यन्तः ।
प्रतिपुरुषविमोक्षार्थं स्वार्थ इव
परार्थ आरम्भः ॥५६॥
वत्सविवृद्धिनिमित्तं
क्षीरस्य यथा प्रवृत्तिरज्ञस्य ।
पुरुषविमोक्षनिमित्तं तथा
प्रवृत्तिः प्रधानस्य ॥५७॥
औत्सुक्यनिवृत्त्यर्थं
यथा क्रियासु प्रवर्तते लोकः ।
पुरुषस्य विमोक्षार्थं प्रवर्तते
तद्वदव्यक्तम् ॥५८॥
रङ्गस्य
दर्शयित्वा निवर्तते नर्तकी यथा नृत्यात् ।
पुरुषस्य तथात्मानं प्रकाश्य
विनिवर्तते प्रकृतिः ॥५९॥
नानाविधैरुपायैरुपकारिण्यनुपकारिणः
पुंसः ।
गुणवत्यगुणस्य सतस्तस्यार्थमपार्थकञ्चरति
॥६०॥
प्रकृतेः
सुकुमारतरं न किञ्चिदस्तीति मे मतिर्भवति ।
या दृष्टाऽस्मीति पुनर्न
दर्शनमुपैति पुरुषस्य ॥६१॥
तस्मान्न
बध्यतेऽद्धा न मुच्यते नापि संसरति कश्चित् ।
संसरति बध्यते मुच्यते च नानाश्रया
प्रकृतिः ॥६२॥
रूपैः
सप्तभिरेव तु बध्नात्यात्मानमात्मना प्रकृतिः ।
सैव च पुरुषार्थं प्रति
विमोचयत्येकरूपेण ॥६३॥
एवं
तत्त्वाभ्यासान्नास्मि न मे नाहमित्यपरिशेषम् ।
अविपर्ययाद्विशुद्धं केवलमुत्पद्यते
ज्ञानम् ॥६४॥
तेन
निवृत्तप्रसवामर्थवशात् सप्तरूपविनिवृत्ताम् ।
प्रकृतिं पश्यति पुरुषः
प्रेक्षकवदवस्थितः स्वच्छः ॥६५॥
दृष्टा
मयेत्युपेक्षक एको दृष्टाहमित्युपरमत्यन्या ।
सति संयोगेऽपि तयोः प्रयोजनं नास्ति
सर्गस्य ॥६६॥
सम्यग्ज्ञानाधिगमात्
धर्मादीनामकारणप्राप्तौ ।
तिष्ठति संस्कारवशात् चक्रभ्रमिवद्
धृतशरीरः ॥६७॥
प्राप्ते
शरीरभेदे चरितार्थत्वात् प्रधानविनिवृत्तौ ।
ऐकान्तिकमात्यन्तिकमुभयं
कैवल्यमाप्नोति ॥६८॥
पुरुषार्थज्ञानमिदं
गुह्यं परमर्षिणा समाख्यातम् ।
स्थित्युत्पत्तिप्रलयाश्चिन्त्यन्ते
तत्र भूतानाम् ॥६९॥
एतत्
पवित्रमग्र्यं मुनिरासुरयेऽनुकम्पया प्रददौ ।
आसुरिरपि पञ्चशिखाय तेन च बहुधा कृतं
तन्त्रम् ॥७०॥
शिष्यपरम्परयागतमीश्वरकृष्णेन
चैतदार्याभिः ।
सङ्क्षिप्तमार्यमतिना सम्यग्विज्ञाय
सिद्धान्तम् ॥७१॥
सप्तत्यां
किल येऽर्थास्तेऽर्थाः कृत्स्नस्य षष्टितन्त्रस्य ।
आख्यायिकाविरहिताः परवादविवर्जिताश्चापि ॥७२॥
॥ इति साङ्ख्यकारिका समाप्ता ॥
कोई टिप्पणी नहीं:
एक टिप्पणी भेजें