- स्व: पुत्रः कुरुते पितुर्यदि वचः कस्तत्र भो: ! विस्मयः । (।/5)
- सर्वशोभनीयं सरूमं नाम (1/11)
- अल्पं तुल्यशीलानि इन्द्रानि सृजन्ते ।
- शरीरेऽरिः प्रहरति हृदये स्वजनस्तथा । (1/२२)
- अनुचरति शशाङ्कं राहुदोषेऽपि तारा पतति च वनवृक्षे याति भूमिं लता च । त्यजति न च करेणु: पङ्कलग्नं गजेन्द्रं व्रजतु चरतु धर्मं भर्तृनाथा हि नार्य। ( 1/25 )
- निर्दोषदृश्या हि भवन्ति नार्यो यज्ञे विवाहे व्यसने वने च । (1/29)
- पिपासार्तोऽनुधावामि क्षीणतोयां नदीमिव (3/10)
- हस्तस्पर्शे हि मातॄणामजलस्य जलाञ्जलि: । (3/12)
- गङ्गगायमुनायोर्मध्ये कुनदीव प्रवेशिता (3/16.)
- गोपहीना यथा गावो विलयं यान्त्यपालिता: एवं नृपतिहीना हि विलयं यान्ति वै प्रजा: । (3 /23)
- किं ब्रह्मघ्नानामपि परेण निवेदनं क्रियते । ( 4)
- अलमिदानीं व्रणे प्रहर्तुम् (4 )
- पुरुषाणां मातृदोषो न दोष: । (4/21)
- राज्यं नाम मुहूर्तमपि नोपेक्षणीयम् (4)
- छायां परिह्रत्य शरीरं न लङ्घयामि । वाचानुवृत्ति: खल्वतिथिसत्कारा: (4)
- धिग् हो: स्वर्गं भीतदेवैर्निविष्टं धन्या भूमिर्वर्तते यत्र सीता । (5/17)
- न व्याघ्रं मृगशिशव: प्रघर्षयन्ति (5/10)
- तिर्यग्योनयोऽप्युपकृतमवगच्छन्ति (6)
इस ब्लॉग में संस्कृत से सम्बन्धित प्रतियोगी परीक्षाओं के लिए सामग्री उपलब्ध है।
बुधवार, 7 अप्रैल 2021
प्रतिमानाटकम् (प्रमुख सूक्तियां)
सदस्यता लें
टिप्पणियाँ भेजें (Atom)
शुकनासोपदेश प्रश्नोत्तरी
नोटः- यह सभी प्रश्न किसी न किसी प्रतियोगी परीक्षाओं में पूछे गये हैं । प्रश्न 1 - बाणभट्टस्य गद्ये रीतिरस्ति - पञ्चाली प्रश्न 2- शुकनासोपदेश...
-
लेखक - भवभूति विधा - नाटक प्रधान रस - करुण रीति - वैदर्भी रीति करुण प्रसंगों में और वीर रस के प्रसंगों में गौडी अङ्क - सात उपजीव्य - 1...
-
महाकवि ने वर्णन की दृष्टि से मेघदूत को दो भागों में विभक्त किया है 1. पूर्वमेघ 2. उत्तरमेघ। पूर्वमेघ में अलका के लिए प्रस्थान करने वाले मेघ ...
-
14वीं शताब्दी से 19वीं शताब्दी के मध्य के समय को हिन्दी साहित्य के इतिहास में मध्यकाल के नाम से जाना जाता है। यह कालखण्ड काव्यानुभूति...
कोई टिप्पणी नहीं:
एक टिप्पणी भेजें