बुधवार, 7 अप्रैल 2021

प्रतिमानाटकम् (प्रमुख सूक्तियां)

  • स्व: पुत्रः कुरुते पितुर्यदि वचः कस्तत्र भो: ! विस्मयः । (।/5)
  • सर्वशोभनीयं सरूमं नाम (1/11)
  • अल्पं तुल्यशीलानि इन्द्रानि सृजन्ते ।
  • शरीरेऽरिः प्रहरति हृदये स्वजनस्तथा । (1/२२)
  • अनुचरति शशाङ्कं राहुदोषेऽपि तारा पतति च वनवृक्षे याति भूमिं लता च । त्यजति न च करेणु: पङ्कलग्नं गजेन्द्रं व्रजतु चरतु धर्मं भर्तृनाथा हि नार्य। ( 1/25 )
  • निर्दोषदृश्या हि भवन्ति नार्यो यज्ञे विवाहे व्यसने वने च । (1/29)
  • पिपासार्तोऽनुधावामि क्षीणतोयां नदीमिव (3/10)
  • हस्तस्पर्शे हि मातॄणामजलस्य जलाञ्जलि: ।  (3/12)
  • गङ्गगायमुनायोर्मध्ये कुनदीव प्रवेशिता (3/16.)
  • गोपहीना यथा गावो विलयं यान्त्यपालिता:                        एवं नृपतिहीना हि विलयं यान्ति वै प्रजा: । (3 /23)
  • किं ब्रह्मघ्नानामपि परेण निवेदनं क्रियते । ( 4)
  • अलमिदानीं व्रणे प्रहर्तुम् (4 )
  • पुरुषाणां मातृदोषो न दोष: । (4/21)
  • राज्यं नाम मुहूर्तमपि नोपेक्षणीयम् (4)
  • छायां परिह्रत्य शरीरं न लङ्घयामि । वाचानुवृत्ति: खल्वतिथिसत्कारा: (4)
  • धिग् हो: स्वर्गं भीतदेवैर्निविष्टं धन्या  भूमिर्वर्तते यत्र सीता । (5/17)
  • न व्याघ्रं मृगशिशव: प्रघर्षयन्ति (5/10)
  • तिर्यग्योनयोऽप्युपकृतमवगच्छन्ति  (6)

कोई टिप्पणी नहीं:

शुकनासोपदेश प्रश्नोत्तरी

नोटः- यह सभी प्रश्न किसी न किसी प्रतियोगी परीक्षाओं में पूछे गये हैं । प्रश्न 1 - बाणभट्टस्य गद्ये रीतिरस्ति - पञ्चाली प्रश्न 2- शुकनासोपदेश...